Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    चीवररजनकथावण्णना

    Cīvararajanakathāvaṇṇanā

    ३४४. रजनकुम्भिया मज्झे ठपेत्वाति अन्तोरजनकुम्भिया मज्झे ठपेत्वा एवं वट्टाधारके अन्तोरजनकुम्भिया पक्खित्ते मज्झे उदकं तिट्ठति, वट्टाधारकतो बहि समन्ता अन्तोकुम्भियं रजनच्छल्‍लि। रजनं पक्खिपितुन्ति रजनच्छल्‍लिं पक्खिपितुं।

    344.Rajanakumbhiyā majjhe ṭhapetvāti antorajanakumbhiyā majjhe ṭhapetvā evaṃ vaṭṭādhārake antorajanakumbhiyā pakkhitte majjhe udakaṃ tiṭṭhati, vaṭṭādhārakato bahi samantā antokumbhiyaṃ rajanacchalli. Rajanaṃ pakkhipitunti rajanacchalliṃ pakkhipituṃ.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / २१५. चीवररजनकथा • 215. Cīvararajanakathā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / चीवररजनकथा • Cīvararajanakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / चीवररजनकथावण्णना • Cīvararajanakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / चीवररजनकथादिवण्णना • Cīvararajanakathādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / २१५. चीवररजनकथा • 215. Cīvararajanakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact