Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ६. चीवरसिब्बापनसिक्खापदवण्णना

    6. Cīvarasibbāpanasikkhāpadavaṇṇanā

    १७५. छट्ठे सचे सा भिक्खुनी तं चीवरं आदितोव पारुपेय्य, अञ्‍ञा भिक्खुनियो दिस्वा उज्झापेय्युं, ततो महाजनो पस्सितुं न लभतीति मञ्‍ञमानो ‘‘यथासंहटं हरित्वा निक्खिपित्वा’’तिआदिमाह।

    175. Chaṭṭhe sace sā bhikkhunī taṃ cīvaraṃ āditova pārupeyya, aññā bhikkhuniyo disvā ujjhāpeyyuṃ, tato mahājano passituṃ na labhatīti maññamāno ‘‘yathāsaṃhaṭaṃ haritvā nikkhipitvā’’tiādimāha.

    १७६. नीहरतीति सकिं नीहरति। येपि तेसं निस्सितकाति सम्बन्धो। कथिनवत्तन्ति ‘‘सब्रह्मचारीनं कातुं वट्टती’’ति इतिकत्तब्बतावसेन सूचिकम्मकरणं। आचरियुपज्झायानं दुक्‍कटन्ति अकप्पियसमादानवसेन दुक्‍कटं। वञ्‍चेत्वाति ‘‘तव ञातिकाया’’ति अवत्वा ‘‘एकिस्सा भिक्खुनिया’’ति एत्तकमेव वत्वा। ‘‘एकिस्सा भिक्खुनिया’’ति सुत्वा ते अञ्‍ञातिकसञ्‍ञिनो भवेय्युन्ति आह ‘‘अकप्पिये नियोजितत्ता’’ति । ‘‘इदं ते मातु चीवर’’न्तिआदीनि अवत्वापि ‘‘इदं चीवरं सिब्बेही’’ति सुद्धचित्तेन सिब्बापेन्तस्सपि अनापत्ति।

    176.Nīharatīti sakiṃ nīharati. Yepi tesaṃ nissitakāti sambandho. Kathinavattanti ‘‘sabrahmacārīnaṃ kātuṃ vaṭṭatī’’ti itikattabbatāvasena sūcikammakaraṇaṃ. Ācariyupajjhāyānaṃ dukkaṭanti akappiyasamādānavasena dukkaṭaṃ. Vañcetvāti ‘‘tava ñātikāyā’’ti avatvā ‘‘ekissā bhikkhuniyā’’ti ettakameva vatvā. ‘‘Ekissā bhikkhuniyā’’ti sutvā te aññātikasaññino bhaveyyunti āha ‘‘akappiye niyojitattā’’ti . ‘‘Idaṃ te mātu cīvara’’ntiādīni avatvāpi ‘‘idaṃ cīvaraṃ sibbehī’’ti suddhacittena sibbāpentassapi anāpatti.

    १७९. उपाहनत्थविकादिन्ति आदि-सद्देन यं चीवरं निवासेतुं वा पारुपितुं वा न सक्‍का होति, तम्पि सङ्गण्हाति। सेसमेत्थ उत्तानमेव। अञ्‍ञातिकाय भिक्खुनिया सन्तकता, निवासनपारुपनूपगता, वुत्तनयेन सिब्बनं वा सिब्बापनं वाति इमानि पनेत्थ तीणि अङ्गानि।

    179.Upāhanatthavikādinti ādi-saddena yaṃ cīvaraṃ nivāsetuṃ vā pārupituṃ vā na sakkā hoti, tampi saṅgaṇhāti. Sesamettha uttānameva. Aññātikāya bhikkhuniyā santakatā, nivāsanapārupanūpagatā, vuttanayena sibbanaṃ vā sibbāpanaṃ vāti imāni panettha tīṇi aṅgāni.

    चीवरसिब्बापनसिक्खापदवण्णना निट्ठिता।

    Cīvarasibbāpanasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ३. ओवादवग्गो • 3. Ovādavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ६. चीवरसिब्बनसिक्खापदवण्णना • 6. Cīvarasibbanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ६. चीवरसिब्बनसिक्खापदवण्णना • 6. Cīvarasibbanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ६. चीवरसिब्बनसिक्खापदवण्णना • 6. Cīvarasibbanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ६. चीवरसिब्बनसिक्खापदं • 6. Cīvarasibbanasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact