Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    चोदकेन पच्‍चवेक्खितब्बधम्मकथावण्णना

    Codakena paccavekkhitabbadhammakathāvaṇṇanā

    ३९९. पटिमासितुन्ति परामसितुं। पलिबोधे छिन्दित्वा…पे॰… अधिगतं मेत्तचित्तन्ति इमिना अप्पनाप्पत्तं मेत्ताभावनं दस्सेति। तेनेवाह ‘‘विक्खम्भनवसेन विहताघात’’न्ति।

    399.Paṭimāsitunti parāmasituṃ. Palibodhe chinditvā…pe… adhigataṃ mettacittanti iminā appanāppattaṃ mettābhāvanaṃ dasseti. Tenevāha ‘‘vikkhambhanavasena vihatāghāta’’nti.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi / ८. चोदकेनपच्‍चवेक्खितब्बधम्मा • 8. Codakenapaccavekkhitabbadhammā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / चोदकेनपच्‍चवेक्खितब्बधम्मकथा • Codakenapaccavekkhitabbadhammakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / अत्तादानअङ्गकथावण्णना • Attādānaaṅgakathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / अत्तादानअङ्गकथादिवण्णना • Attādānaaṅgakathādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ८. चोदकेन पच्‍चवेक्खितब्बधम्मकथा • 8. Codakena paccavekkhitabbadhammakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact