Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    १२. दक्खिणाविभङ्गसुत्तवण्णना

    12. Dakkhiṇāvibhaṅgasuttavaṇṇanā

    ३७६. एवं मे सुतन्ति दक्खिणाविभङ्गसुत्तं। तत्थ महापजापति गोतमीति गोतमीति गोत्तं। नामकरणदिवसे पनस्सा लद्धसक्‍कारा ब्राह्मणा लक्खणसम्पत्तिं दिस्वा – ‘‘सचे अयं धीतरं लभिस्सति, चक्‍कवत्तिरञ्‍ञो अग्गमहेसी भविस्सति। सचे पुत्तं लभिस्सति, चक्‍कवत्तिराजा भविस्सतीति उभयथापि महतीयेवस्सा पजा भविस्सती’’ति ब्याकरिंसु। अथस्सा महापजापतीति नामं अकंसु। इध पन गोत्तेन सद्धिं संसन्दित्वा महापजापतिगोतमीति वुत्तं। नवन्ति अहतं। सामं वायितन्ति न सहत्थेनेव वायितं, एकदिवसं पन धातिगणपरिवुता सिप्पिकानं वायनट्ठानं आगन्त्वा वेमकोटिं गहेत्वा वायनाकारं अकासि। तं सन्धायेतं वुत्तं।

    376.Evaṃme sutanti dakkhiṇāvibhaṅgasuttaṃ. Tattha mahāpajāpati gotamīti gotamīti gottaṃ. Nāmakaraṇadivase panassā laddhasakkārā brāhmaṇā lakkhaṇasampattiṃ disvā – ‘‘sace ayaṃ dhītaraṃ labhissati, cakkavattirañño aggamahesī bhavissati. Sace puttaṃ labhissati, cakkavattirājā bhavissatīti ubhayathāpi mahatīyevassā pajā bhavissatī’’ti byākariṃsu. Athassā mahāpajāpatīti nāmaṃ akaṃsu. Idha pana gottena saddhiṃ saṃsanditvā mahāpajāpatigotamīti vuttaṃ. Navanti ahataṃ. Sāmaṃ vāyitanti na sahattheneva vāyitaṃ, ekadivasaṃ pana dhātigaṇaparivutā sippikānaṃ vāyanaṭṭhānaṃ āgantvā vemakoṭiṃ gahetvā vāyanākāraṃ akāsi. Taṃ sandhāyetaṃ vuttaṃ.

    कदा पन गोतमिया भगवतो दुस्सयुगं दातुं चित्तं उप्पन्‍नन्ति। अभिसम्बोधिं पत्वा पठमगमनेन कपिलपुरं आगतकाले। तदा हि पिण्डाय पविट्ठं सत्थारं गहेत्वा सुद्धोदनमहाराजा सकं निवेसनं पवेसेसि, अथ भगवतो रूपसोभग्गं दिस्वा महापजापतिगोतमी चिन्तेसि – ‘‘सोभति वत मे पुत्तस्स अत्तभावो’’ति। अथस्सा बलवसोमनस्सं उप्पज्‍जि। ततो चिन्तेसि – ‘‘मम पुत्तस्स एकूनतिंस वस्सानि अगारमज्झे वसन्तस्स अन्तमसो मोचफलमत्तम्पि मया दिन्‍नकमेव अहोसि, इदानिपिस्स चीवरसाटकं दस्सामी’’ति। ‘‘इमस्मिं खो पन राजगेहे बहूनि महग्घानि वत्थानि अत्थि, तानि मं न तोसेन्ति, सहत्था कतमेव मं तोसेति, सहत्था कत्वा दस्सामी’’ति चित्तं उप्पादेसि।

    Kadā pana gotamiyā bhagavato dussayugaṃ dātuṃ cittaṃ uppannanti. Abhisambodhiṃ patvā paṭhamagamanena kapilapuraṃ āgatakāle. Tadā hi piṇḍāya paviṭṭhaṃ satthāraṃ gahetvā suddhodanamahārājā sakaṃ nivesanaṃ pavesesi, atha bhagavato rūpasobhaggaṃ disvā mahāpajāpatigotamī cintesi – ‘‘sobhati vata me puttassa attabhāvo’’ti. Athassā balavasomanassaṃ uppajji. Tato cintesi – ‘‘mama puttassa ekūnatiṃsa vassāni agāramajjhe vasantassa antamaso mocaphalamattampi mayā dinnakameva ahosi, idānipissa cīvarasāṭakaṃ dassāmī’’ti. ‘‘Imasmiṃ kho pana rājagehe bahūni mahagghāni vatthāni atthi, tāni maṃ na tosenti, sahatthā katameva maṃ toseti, sahatthā katvā dassāmī’’ti cittaṃ uppādesi.

    अथन्तरापणा कप्पासं आहरापेत्वा सहत्थेनेव पिसित्वा पोथेत्वा सुखुमसुत्तं कन्तित्वा अन्तोवत्थुस्मिंयेव सालं कारापेत्वा सिप्पिके पक्‍कोसापेत्वा सिप्पिकानं अत्तनो परिभोगखादनीयभोजनीयमेव दत्वा वायापेसि, कालानुकालञ्‍च धातिगणपरिवुता गन्त्वा वेमकोटिं अग्गहेसि। निट्ठितकाले सिप्पिकानं महासक्‍कारं कत्वा दुस्सयुगं गन्धसमुग्गे पक्खिपित्वा वासं गाहापेत्वा – ‘‘मय्हं पुत्तस्स चीवरसाटकं गहेत्वा गमिस्सामी’’ति रञ्‍ञो आरोचेसि । राजा मग्गं पटियादापेसि, वीथियो सम्मज्‍जित्वा पुण्णघटे ठपेत्वा धजपटाका उस्सापेत्वा राजघरद्वारतो पट्ठाय याव निग्रोधारामा मग्गं पटियादापेत्वा पुप्फाभिकिण्णं अकंसु। महापजापतिपि सब्बालङ्कारं अलङ्करित्वा धातिगणपरिवुता समुग्गं सीसे ठपेत्वा भगवतो सन्तिकं गन्त्वा इदं मे, भन्ते, नवं दुस्सयुगन्तिआदिमाह।

    Athantarāpaṇā kappāsaṃ āharāpetvā sahattheneva pisitvā pothetvā sukhumasuttaṃ kantitvā antovatthusmiṃyeva sālaṃ kārāpetvā sippike pakkosāpetvā sippikānaṃ attano paribhogakhādanīyabhojanīyameva datvā vāyāpesi, kālānukālañca dhātigaṇaparivutā gantvā vemakoṭiṃ aggahesi. Niṭṭhitakāle sippikānaṃ mahāsakkāraṃ katvā dussayugaṃ gandhasamugge pakkhipitvā vāsaṃ gāhāpetvā – ‘‘mayhaṃ puttassa cīvarasāṭakaṃ gahetvā gamissāmī’’ti rañño ārocesi . Rājā maggaṃ paṭiyādāpesi, vīthiyo sammajjitvā puṇṇaghaṭe ṭhapetvā dhajapaṭākā ussāpetvā rājagharadvārato paṭṭhāya yāva nigrodhārāmā maggaṃ paṭiyādāpetvā pupphābhikiṇṇaṃ akaṃsu. Mahāpajāpatipi sabbālaṅkāraṃ alaṅkaritvā dhātigaṇaparivutā samuggaṃ sīse ṭhapetvā bhagavato santikaṃ gantvā idaṃ me, bhante, navaṃ dussayugantiādimāha.

    दुतियम्पि खोति ‘‘सङ्घे गोतमि देही’’ति वुत्ते – ‘‘पहोमहं, भन्ते, दुस्सकोट्ठागारतो भिक्खुसतस्सापि भिक्खुसहस्सस्सापि भिक्खुसतसहस्सस्सापि चीवरदुस्सानि दातुं, इदं पन मे भगवन्तं उद्दिस्स सामं कन्तं सामं वायितं, तं मे, भन्ते, भगवा पटिग्गण्हातू’’ति निमन्तयमाना आह। एवं यावततियं याचि, भगवापि पटिक्खिपियेव।

    Dutiyampi khoti ‘‘saṅghe gotami dehī’’ti vutte – ‘‘pahomahaṃ, bhante, dussakoṭṭhāgārato bhikkhusatassāpi bhikkhusahassassāpi bhikkhusatasahassassāpi cīvaradussāni dātuṃ, idaṃ pana me bhagavantaṃ uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ, taṃ me, bhante, bhagavā paṭiggaṇhātū’’ti nimantayamānā āha. Evaṃ yāvatatiyaṃ yāci, bhagavāpi paṭikkhipiyeva.

    कस्मा पन भगवा अत्तनो दिय्यमानं भिक्खुसङ्घस्स दापेतीति? मातरि अनुकम्पाय। एवं किरस्स अहोसि – ‘‘इमिस्सा मं आरब्भ पुब्बचेतना मुञ्‍चचेतना परचेतनाति तिस्सो चेतना उप्पन्‍ना, भिक्खुसङ्घम्पिस्सा आरब्भ उप्पज्‍जन्तु, एवमस्सा छ चेतना एकतो हुत्वा दीघरत्तं हिताय सुखाय पवत्तिस्सन्ती’’ति। वितण्डवादी पनाह – ‘‘सङ्घे दिन्‍नं महप्फलन्ति तस्मा एवं वुत्त’’न्ति। सो वत्तब्बो – ‘‘किं त्वं सत्थु दिन्‍नतो सङ्घे दिन्‍नं महप्फलतरं वदसी’’ति आम वदामीति। सुत्तं आहराति। सङ्घे गोतमि देहि, सङ्घे ते दिन्‍ने अहञ्‍चेव पूजितो भविस्सामि सङ्घो चाति। किं पनस्स सुत्तस्स अयमेव अत्थोति ? आम अयमेवाति। यदि एवं ‘‘तेन हानन्द, विघासादानं पूवं देही’’ति च (पाचि॰ २६९) ‘‘तेन हि त्व, कच्‍चान, विघासादानं गुळं देही’’ति (महाव॰ २८४) च वचनतो विघासादानं दिन्‍नं महप्फलतरञ्‍च भवेय्य। एवम्पि हि ‘‘सत्था अत्तनो दिय्यमानं दापेती’’ति। राजराजमहामत्तादयोपि अत्तनो आगतं पण्णाकारं हत्थिगोपकादीनं दापेन्ति, ते राजादीहि महन्ततरा भवेय्युं। तस्मा मा एवं गण्ह –

    Kasmā pana bhagavā attano diyyamānaṃ bhikkhusaṅghassa dāpetīti? Mātari anukampāya. Evaṃ kirassa ahosi – ‘‘imissā maṃ ārabbha pubbacetanā muñcacetanā paracetanāti tisso cetanā uppannā, bhikkhusaṅghampissā ārabbha uppajjantu, evamassā cha cetanā ekato hutvā dīgharattaṃ hitāya sukhāya pavattissantī’’ti. Vitaṇḍavādī panāha – ‘‘saṅghe dinnaṃ mahapphalanti tasmā evaṃ vutta’’nti. So vattabbo – ‘‘kiṃ tvaṃ satthu dinnato saṅghe dinnaṃ mahapphalataraṃ vadasī’’ti āma vadāmīti. Suttaṃ āharāti. Saṅghe gotami dehi, saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cāti. Kiṃ panassa suttassa ayameva atthoti ? Āma ayamevāti. Yadi evaṃ ‘‘tena hānanda, vighāsādānaṃ pūvaṃ dehī’’ti ca (pāci. 269) ‘‘tena hi tva, kaccāna, vighāsādānaṃ guḷaṃ dehī’’ti (mahāva. 284) ca vacanato vighāsādānaṃ dinnaṃ mahapphalatarañca bhaveyya. Evampi hi ‘‘satthā attano diyyamānaṃ dāpetī’’ti. Rājarājamahāmattādayopi attano āgataṃ paṇṇākāraṃ hatthigopakādīnaṃ dāpenti, te rājādīhi mahantatarā bhaveyyuṃ. Tasmā mā evaṃ gaṇha –

    ‘‘नयिमस्मिं लोके परस्मिं वा पन,

    ‘‘Nayimasmiṃ loke parasmiṃ vā pana,

    बुद्धेन सेट्ठो सदिसो वा विज्‍जति।

    Buddhena seṭṭho sadiso vā vijjati;

    यमाहुनेय्यानमग्गतं गतो,

    Yamāhuneyyānamaggataṃ gato,

    पुञ्‍ञत्थिकानं विपुलफलेसिन’’न्ति॥ –

    Puññatthikānaṃ vipulaphalesina’’nti. –

    वचनतो हि सत्थारा उत्तरितरो दक्खिणेय्यो नाम नत्थि। एवमस्सा छ चेतना एकतो हुत्वा दीघरत्तं हिताय सुखाय भविस्सन्तीति सन्धाय यावततियं पटिबाहित्वा सङ्घस्स दापेसि।

    Vacanato hi satthārā uttaritaro dakkhiṇeyyo nāma natthi. Evamassā cha cetanā ekato hutvā dīgharattaṃ hitāya sukhāya bhavissantīti sandhāya yāvatatiyaṃ paṭibāhitvā saṅghassa dāpesi.

    पच्छिमाय जनताय सङ्घे चित्तीकारजननत्थं चापि एवमाह। एवं किरस्स अहोसि – ‘‘अहं न चिरट्ठितिको, मय्हं पन सासनं भिक्खुसङ्घे पतिट्ठहिस्सति, पच्छिमा जनता सङ्घे चित्तीकारं जनेतू’’ति यावततियं पटिबाहित्वा सङ्घस्स दापेसि। एवञ्हि सति – ‘‘सत्था अत्तनो दिय्यमानम्पि सङ्घस्स दापेसि, सङ्घो नाम दक्खिणेय्यो’’ति पच्छिमा जनता सङ्घे चित्तीकारं उप्पादेत्वा चत्तारो पच्‍चये दातब्बे मञ्‍ञिस्सति, सङ्घो चतूहि पच्‍चयेहि अकिलमन्तो बुद्धवचनं उग्गहेत्वा समणधम्मं करिस्सति। एवं मम सासनं पञ्‍च वस्ससहस्सानि ठस्सतीति। ‘‘पटिग्गण्हातु, भन्ते, भगवा’’ति वचनतोपि चेतं वेदितब्बं ‘‘सत्थारा उत्तरितरो दक्खिणेय्यो नाम नत्थी’’ति। न हि आनन्दत्थेरस्स महापजापतिया आघातो वा वेरं वा अत्थि। न थेरो – ‘‘तस्सा दक्खिणा मा महप्फला अहोसी’’ति इच्छति। पण्डितो हि थेरो बहुस्सुतो सेक्खपटिसम्भिदापत्तो , सो सत्थु दिन्‍नस्स महप्फलभावे सम्पस्समानोव पटिग्गण्हातु, भन्ते, भगवाति गहणत्थं याचि।

    Pacchimāya janatāya saṅghe cittīkārajananatthaṃ cāpi evamāha. Evaṃ kirassa ahosi – ‘‘ahaṃ na ciraṭṭhitiko, mayhaṃ pana sāsanaṃ bhikkhusaṅghe patiṭṭhahissati, pacchimā janatā saṅghe cittīkāraṃ janetū’’ti yāvatatiyaṃ paṭibāhitvā saṅghassa dāpesi. Evañhi sati – ‘‘satthā attano diyyamānampi saṅghassa dāpesi, saṅgho nāma dakkhiṇeyyo’’ti pacchimā janatā saṅghe cittīkāraṃ uppādetvā cattāro paccaye dātabbe maññissati, saṅgho catūhi paccayehi akilamanto buddhavacanaṃ uggahetvā samaṇadhammaṃ karissati. Evaṃ mama sāsanaṃ pañca vassasahassāni ṭhassatīti. ‘‘Paṭiggaṇhātu, bhante, bhagavā’’ti vacanatopi cetaṃ veditabbaṃ ‘‘satthārā uttaritaro dakkhiṇeyyo nāma natthī’’ti. Na hi ānandattherassa mahāpajāpatiyā āghāto vā veraṃ vā atthi. Na thero – ‘‘tassā dakkhiṇā mā mahapphalā ahosī’’ti icchati. Paṇḍito hi thero bahussuto sekkhapaṭisambhidāpatto , so satthu dinnassa mahapphalabhāve sampassamānova paṭiggaṇhātu, bhante, bhagavāti gahaṇatthaṃ yāci.

    पुन वितण्डवादी आह – ‘‘सङ्घे ते दिन्‍ने अहञ्‍चेव पूजितो भविस्सामि सङ्घो चा’’ति वचनतो सत्था सङ्घपरियापन्‍नो वाति। सो वत्तब्बो – ‘‘जानासि पन त्वं कति सरणानि, कति अवेच्‍चप्पसादा’’ति जानन्तो तीणीति वक्खति, ततो वत्तब्बो – तव लद्धिया सत्थु सङ्घपरियापन्‍नत्ता द्वेयेव होन्ति। एवं सन्ते च – ‘‘अनुजानामि, भिक्खवे, इमेहि तीहि सरणगमनेहि पब्बज्‍जं उपसम्पद’’न्ति (महाव॰ ३४) एवं अनुञ्‍ञाता पब्बज्‍जापि उपसम्पदापि न रुहति। ततो त्वं नेव पब्बजितो असि, न गिहि। सम्मासम्बुद्धे च गन्धकुटियं निसिन्‍ने भिक्खू उपोसथम्पि पवारणम्पि सङ्घकम्मानिपि करोन्ति, तानि सत्थु सङ्घपरियापन्‍नत्ता कुप्पानि भवेय्युं, न च होन्ति। तस्मा न वत्तब्बमेतं ‘‘सत्था सङ्घपरियापन्‍नो’’ति।

    Puna vitaṇḍavādī āha – ‘‘saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā’’ti vacanato satthā saṅghapariyāpanno vāti. So vattabbo – ‘‘jānāsi pana tvaṃ kati saraṇāni, kati aveccappasādā’’ti jānanto tīṇīti vakkhati, tato vattabbo – tava laddhiyā satthu saṅghapariyāpannattā dveyeva honti. Evaṃ sante ca – ‘‘anujānāmi, bhikkhave, imehi tīhi saraṇagamanehi pabbajjaṃ upasampada’’nti (mahāva. 34) evaṃ anuññātā pabbajjāpi upasampadāpi na ruhati. Tato tvaṃ neva pabbajito asi, na gihi. Sammāsambuddhe ca gandhakuṭiyaṃ nisinne bhikkhū uposathampi pavāraṇampi saṅghakammānipi karonti, tāni satthu saṅghapariyāpannattā kuppāni bhaveyyuṃ, na ca honti. Tasmā na vattabbametaṃ ‘‘satthā saṅghapariyāpanno’’ti.

    ३७७. आपादिकाति संवड्ढिका, तुम्हाकं हत्थपादेसु हत्थपादकिच्‍चं असाधेन्तेसु हत्थे च पादे च वड्ढेत्वा पटिजग्गिकाति अत्थो। पोसिकाति दिवसस्स द्वे तयो वारे न्हापेत्वा भोजेत्वा पायेत्वा तुम्हे पोसेसि। थञ्‍ञं पायेसीति नन्दकुमारो किर बोधिसत्ततो कतिपाहेनेव दहरो, तस्मिं जाते महापजापति अत्तनो पुत्तं धातीनं दत्वा सयं बोधिसत्तस्स धातिकिच्‍चं साधयमाना अत्तनो थञ्‍ञं पायेसि। तं सन्धाय थेरो एवमाह। इति महापजापतिया बहूपकारतं कथेत्वा इदानि तथागतस्स बहूपकारतं दस्सेन्तो भगवापि, भन्तेतिआदिमाह। तत्थ भगवन्तं, भन्ते, आगम्माति भगवन्तं पटिच्‍च निस्साय सन्धाय।

    377.Āpādikāti saṃvaḍḍhikā, tumhākaṃ hatthapādesu hatthapādakiccaṃ asādhentesu hatthe ca pāde ca vaḍḍhetvā paṭijaggikāti attho. Posikāti divasassa dve tayo vāre nhāpetvā bhojetvā pāyetvā tumhe posesi. Thaññaṃ pāyesīti nandakumāro kira bodhisattato katipāheneva daharo, tasmiṃ jāte mahāpajāpati attano puttaṃ dhātīnaṃ datvā sayaṃ bodhisattassa dhātikiccaṃ sādhayamānā attano thaññaṃ pāyesi. Taṃ sandhāya thero evamāha. Iti mahāpajāpatiyā bahūpakārataṃ kathetvā idāni tathāgatassa bahūpakārataṃ dassento bhagavāpi, bhantetiādimāha. Tattha bhagavantaṃ, bhante, āgammāti bhagavantaṃ paṭicca nissāya sandhāya.

    ३७८. अथ भगवा द्वीसु उपकारेसु अतिरेकतरं अनुमोदन्तो एवमेतन्तिआदिमाह। तत्थ यं हानन्द, पुग्गलो पुग्गलं आगम्माति यं आचरियपुग्गलं अन्तेवासिकपुग्गलो आगम्म। इमस्सानन्द, पुग्गलस्स इमिना पुग्गलेनाति इमस्स आचरियपुग्गलस्स इमिना अन्तेवासिकपुग्गलेन। न सुप्पटिकारं वदामीति पच्‍चूपकारं न सुकरं वदामि, अभिवादनादीसु आचरियं दिस्वा अभिवादनकरणं अभिवादनं नाम। यस्मिं वा दिसाभागे आचरियो वसति, इरियापथे वा कप्पेन्तो तदभिमुखो वन्दित्वा गच्छति, वन्दित्वा निसीदति, वन्दित्वा निपज्‍जति, आचरियं पन दूरतोव दिस्वा पच्‍चुट्ठाय पच्‍चुग्गमनकरणं पच्‍चुट्ठानं नाम। आचरियं पन दिस्वा अञ्‍जलिं पग्गय्ह सीसे ठपेत्वा आचरियं नमस्सति, यस्मिं वा दिसाभागे सो वसति, तदभिमुखोपि तथेव नमस्सति, गच्छन्तोपि ठितोपि निसिन्‍नोपि अञ्‍जलिं पग्गय्ह नमस्सतियेवाति इदं अञ्‍जलिकम्मं नाम। अनुच्छविककम्मस्स पन करणं सामीचिकम्मं नाम। चीवरादीसु चीवरं देन्तो न यं वा तं वा देति, महग्घं सतमूलिकम्पि पञ्‍चसतमूलिकम्पि सहस्समूलिकम्पि देतियेव । पिण्डपातादीसुपि एसेव नयो। किं बहुना, चतूहि पणीतपच्‍चयेहि चक्‍कवाळन्तरं पूरेत्वा सिनेरुपब्बतेन कूटं गहेत्वा देन्तोपि आचरियस्स अनुच्छविकं किरियं कातुं न सक्‍कोतियेव।

    378. Atha bhagavā dvīsu upakāresu atirekataraṃ anumodanto evametantiādimāha. Tattha yaṃ hānanda, puggalo puggalaṃ āgammāti yaṃ ācariyapuggalaṃ antevāsikapuggalo āgamma. Imassānanda, puggalassa iminā puggalenāti imassa ācariyapuggalassa iminā antevāsikapuggalena. Na suppaṭikāraṃ vadāmīti paccūpakāraṃ na sukaraṃ vadāmi, abhivādanādīsu ācariyaṃ disvā abhivādanakaraṇaṃ abhivādanaṃ nāma. Yasmiṃ vā disābhāge ācariyo vasati, iriyāpathe vā kappento tadabhimukho vanditvā gacchati, vanditvā nisīdati, vanditvā nipajjati, ācariyaṃ pana dūratova disvā paccuṭṭhāya paccuggamanakaraṇaṃ paccuṭṭhānaṃ nāma. Ācariyaṃ pana disvā añjaliṃ paggayha sīse ṭhapetvā ācariyaṃ namassati, yasmiṃ vā disābhāge so vasati, tadabhimukhopi tatheva namassati, gacchantopi ṭhitopi nisinnopi añjaliṃ paggayha namassatiyevāti idaṃ añjalikammaṃ nāma. Anucchavikakammassa pana karaṇaṃ sāmīcikammaṃ nāma. Cīvarādīsu cīvaraṃ dento na yaṃ vā taṃ vā deti, mahagghaṃ satamūlikampi pañcasatamūlikampi sahassamūlikampi detiyeva . Piṇḍapātādīsupi eseva nayo. Kiṃ bahunā, catūhi paṇītapaccayehi cakkavāḷantaraṃ pūretvā sinerupabbatena kūṭaṃ gahetvā dentopi ācariyassa anucchavikaṃ kiriyaṃ kātuṃ na sakkotiyeva.

    ३७९. चुद्दस खो पनिमाति कस्मा आरभि? इदं सुत्तं पाटिपुग्गलिकं दक्खिणं आरब्भ समुट्ठितं। आनन्दत्थेरोपि ‘‘पटिग्गण्हातु, भन्ते, भगवा’’ति पाटिपुग्गलिकदक्खिणंयेव समादपेति, चुद्दससु च ठानेसु दिन्‍नदानं पाटिपुग्गलिकं नाम होतीति दस्सेतुं इमं देसनं आरभि। अयं पठमाति अयं दक्खिणा गुणवसेनपि पठमा जेट्ठकवसेनपि। अयञ्हि पठमा अग्गा जेट्ठिका, इमिस्सा दक्खिणाय पमाणं नाम नत्थि। दुतियततियापि परमदक्खिणायेव, सेसा परमदक्खिणभावं न पापुणन्ति। बाहिरके कामेसु वीतरागेति कम्मवादिकिरियवादिम्हि लोकियपञ्‍चाभिञ्‍ञे। पुथुज्‍जनसीलवन्तेति पुथुज्‍जनसीलवा नाम गोसीलधातुको होति, असठो अमायावी परं अपीळेत्वा धम्मेन समेन कसिया वा वणिज्‍जाय वा जीविकं कप्पेता। पुथुज्‍जनदुस्सीलेति पुथुज्‍जनदुस्सीला नाम केवट्टमच्छबन्धादयो परं पीळाय जीविकं कप्पेता।

    379.Cuddasa kho panimāti kasmā ārabhi? Idaṃ suttaṃ pāṭipuggalikaṃ dakkhiṇaṃ ārabbha samuṭṭhitaṃ. Ānandattheropi ‘‘paṭiggaṇhātu, bhante, bhagavā’’ti pāṭipuggalikadakkhiṇaṃyeva samādapeti, cuddasasu ca ṭhānesu dinnadānaṃ pāṭipuggalikaṃ nāma hotīti dassetuṃ imaṃ desanaṃ ārabhi. Ayaṃ paṭhamāti ayaṃ dakkhiṇā guṇavasenapi paṭhamā jeṭṭhakavasenapi. Ayañhi paṭhamā aggā jeṭṭhikā, imissā dakkhiṇāya pamāṇaṃ nāma natthi. Dutiyatatiyāpi paramadakkhiṇāyeva, sesā paramadakkhiṇabhāvaṃ na pāpuṇanti. Bāhirake kāmesu vītarāgeti kammavādikiriyavādimhi lokiyapañcābhiññe. Puthujjanasīlavanteti puthujjanasīlavā nāma gosīladhātuko hoti, asaṭho amāyāvī paraṃ apīḷetvā dhammena samena kasiyā vā vaṇijjāya vā jīvikaṃ kappetā. Puthujjanadussīleti puthujjanadussīlā nāma kevaṭṭamacchabandhādayo paraṃ pīḷāya jīvikaṃ kappetā.

    इदानि पाटिपुग्गलिकदक्खिणाय विपाकं परिच्छिन्दन्तो तत्रानन्दातिआदिमाह। तत्थ तिरच्छानगतेति यं गुणवसेन उपकारवसेन पोसनत्थं दिन्‍नं, इदं न गहितं। यम्पि आलोपअड्ढआलोपमत्तं दिन्‍नं, तम्पि न गहितं। यं पन सुनखसूकरकुक्‍कुटकाकादीसु यस्स कस्सचि सम्पत्तस्स फलं पटिकङ्खित्वा यावदत्थं दिन्‍नं, इदं सन्धाय वुत्तं ‘‘तिरच्छानगते दानं दत्वा’’ति। सतगुणाति सतानिसंसा। पाटिकङ्खितब्बाति इच्छितब्बा। इदं वुत्तं होति – अयं दक्खिणा आयुसतं वण्णसतं सुखसतं बलसतं पटिभानसतन्ति पञ्‍च आनिसंससतानि देति, अत्तभावसते आयुं देति, वण्णं, सुखं, बलं, पटिभानं देति, निप्परितसं करोति। भवसतेपि वुत्ते अयमेव अत्थो। इमिना उपायेन सब्बत्थ नयो नेतब्बो।

    Idāni pāṭipuggalikadakkhiṇāya vipākaṃ paricchindanto tatrānandātiādimāha. Tattha tiracchānagateti yaṃ guṇavasena upakāravasena posanatthaṃ dinnaṃ, idaṃ na gahitaṃ. Yampi ālopaaḍḍhaālopamattaṃ dinnaṃ, tampi na gahitaṃ. Yaṃ pana sunakhasūkarakukkuṭakākādīsu yassa kassaci sampattassa phalaṃ paṭikaṅkhitvā yāvadatthaṃ dinnaṃ, idaṃ sandhāya vuttaṃ ‘‘tiracchānagate dānaṃ datvā’’ti. Sataguṇāti satānisaṃsā. Pāṭikaṅkhitabbāti icchitabbā. Idaṃ vuttaṃ hoti – ayaṃ dakkhiṇā āyusataṃ vaṇṇasataṃ sukhasataṃ balasataṃ paṭibhānasatanti pañca ānisaṃsasatāni deti, attabhāvasate āyuṃ deti, vaṇṇaṃ, sukhaṃ, balaṃ, paṭibhānaṃ deti, nipparitasaṃ karoti. Bhavasatepi vutte ayameva attho. Iminā upāyena sabbattha nayo netabbo.

    सोतापत्तिफलसच्छिकिरियाय पटिपन्‍नेति एत्थ हेट्ठिमकोटिया तिसरणं गतो उपासकोपि सोतापत्तिफलसच्छिकिरियाय पटिपन्‍नो नाम, तस्मिं दिन्‍नदानम्पि असङ्ख्येय्यं अप्पमेय्यं। पञ्‍चसीले पतिट्ठितस्स ततो उत्तरि महप्फलं, दससीले पतिट्ठितस्स ततो उत्तरि, तदहुपब्बजितस्स सामणेरस्स ततो उत्तरि, उपसम्पन्‍नभिक्खुनो ततो उत्तरि, उपसम्पन्‍नस्सेव वत्तसम्पन्‍नस्स ततो उत्तरि, विपस्सकस्स ततो उत्तरि, आरद्धविपस्सकस्स ततो उत्तरि, उत्तमकोटिया पन मग्गसमङ्गी सोतापत्तिफलसच्छिकिरियाय पटिपन्‍नो नाम। एतस्स दिन्‍नदानं ततो उत्तरि महप्फलमेव।

    Sotāpattiphalasacchikiriyāya paṭipanneti ettha heṭṭhimakoṭiyā tisaraṇaṃ gato upāsakopi sotāpattiphalasacchikiriyāya paṭipanno nāma, tasmiṃ dinnadānampi asaṅkhyeyyaṃ appameyyaṃ. Pañcasīle patiṭṭhitassa tato uttari mahapphalaṃ, dasasīle patiṭṭhitassa tato uttari, tadahupabbajitassa sāmaṇerassa tato uttari, upasampannabhikkhuno tato uttari, upasampannasseva vattasampannassa tato uttari, vipassakassa tato uttari, āraddhavipassakassa tato uttari, uttamakoṭiyā pana maggasamaṅgī sotāpattiphalasacchikiriyāya paṭipanno nāma. Etassa dinnadānaṃ tato uttari mahapphalameva.

    किं पन मग्गसमङ्गिस्स सक्‍का दानं दातुन्ति? आम सक्‍का। आरद्धविपस्सको हि पत्तचीवरमादाय गामं पिण्डाय पविसति, तस्स गेहद्वारे ठितस्स हत्थतो पत्तं गहेत्वा खादनीयभोजनीयं पक्खिपन्ति। तस्मिं खणे भिक्खुनो मग्गवुट्ठानं होति, इदं दानं मग्गसमङ्गिनो दिन्‍नं नाम होति। अथ वा पनेस आसनसालाय निसिन्‍नो होति, मनुस्सा गन्त्वा पत्ते खादनीयभोजनीयं ठपेन्ति, तस्मिं खणे तस्स मग्गवुट्ठानं होति, इदम्पि दानं मग्गसमङ्गिनो दिन्‍नं नाम। अथ वा पनस्स विहारे वा आसनसालाय वा निसिन्‍नस्स उपासका पत्तं आदाय अत्तनो घरं गन्त्वा खादनीयभोजनीयं पक्खिपन्ति, तस्मिं खणे तस्स मग्गवुट्ठानं होति, इदम्पि दानं मग्गसमङ्गिनो दिन्‍नं नाम। तत्थ सोण्डियं उदकस्स विय सोतापत्तिफलसच्छिकिरियाय पटिपन्‍ने दिन्‍नदानस्स असङ्ख्येय्यता वेदितब्बा। तासु तासु महानदीसु महासमुद्दे च उदकस्स विय सोतापन्‍नादीसु दिन्‍नदानस्स उत्तरितरवसेन असङ्ख्येय्यता वेदितब्बा। पथविया खयमण्डलमत्ते पदेसे पंसुं आदिं कत्वा याव महापथविया पंसुनो अप्पमेय्यतायपि अयमत्थो दीपेतब्बो।

    Kiṃ pana maggasamaṅgissa sakkā dānaṃ dātunti? Āma sakkā. Āraddhavipassako hi pattacīvaramādāya gāmaṃ piṇḍāya pavisati, tassa gehadvāre ṭhitassa hatthato pattaṃ gahetvā khādanīyabhojanīyaṃ pakkhipanti. Tasmiṃ khaṇe bhikkhuno maggavuṭṭhānaṃ hoti, idaṃ dānaṃ maggasamaṅgino dinnaṃ nāma hoti. Atha vā panesa āsanasālāya nisinno hoti, manussā gantvā patte khādanīyabhojanīyaṃ ṭhapenti, tasmiṃ khaṇe tassa maggavuṭṭhānaṃ hoti, idampi dānaṃ maggasamaṅgino dinnaṃ nāma. Atha vā panassa vihāre vā āsanasālāya vā nisinnassa upāsakā pattaṃ ādāya attano gharaṃ gantvā khādanīyabhojanīyaṃ pakkhipanti, tasmiṃ khaṇe tassa maggavuṭṭhānaṃ hoti, idampi dānaṃ maggasamaṅgino dinnaṃ nāma. Tattha soṇḍiyaṃ udakassa viya sotāpattiphalasacchikiriyāya paṭipanne dinnadānassa asaṅkhyeyyatā veditabbā. Tāsu tāsu mahānadīsu mahāsamudde ca udakassa viya sotāpannādīsu dinnadānassa uttaritaravasena asaṅkhyeyyatā veditabbā. Pathaviyā khayamaṇḍalamatte padese paṃsuṃ ādiṃ katvā yāva mahāpathaviyā paṃsuno appameyyatāyapi ayamattho dīpetabbo.

    ३८०. सत्त खो पनिमाति कस्मा आरभि? ‘‘सङ्घे गोतमि देहि, सङ्घे ते दिन्‍ने अहञ्‍चेव पूजितो भविस्सामि सङ्घो चा’’ति हि वुत्तं, तत्थ सत्तसु ठानेसु दिन्‍नदानं सङ्घे दिन्‍नं नाम होतीति दस्सेतुं इमं देसनं आरभि। तत्थ बुद्धप्पमुखे उभतोसङ्घेति एकतो भिक्खुसङ्घो, एकतो भिक्खुनिसङ्घो, सत्था मज्झे निसिन्‍नो होतीति अयं बुद्धप्पमुखो उभतोसङ्घो नाम। अयं पठमाति इमाय दक्खिणाय समप्पमाणा दक्खिणा नाम नत्थि। दुतियदक्खिणादयो पन एतं परमदक्खिणं न पापुणन्ति।

    380.Satta kho panimāti kasmā ārabhi? ‘‘Saṅghe gotami dehi, saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā’’ti hi vuttaṃ, tattha sattasu ṭhānesu dinnadānaṃ saṅghe dinnaṃ nāma hotīti dassetuṃ imaṃ desanaṃ ārabhi. Tattha buddhappamukhe ubhatosaṅgheti ekato bhikkhusaṅgho, ekato bhikkhunisaṅgho, satthā majjhe nisinno hotīti ayaṃ buddhappamukho ubhatosaṅgho nāma. Ayaṃ paṭhamāti imāya dakkhiṇāya samappamāṇā dakkhiṇā nāma natthi. Dutiyadakkhiṇādayo pana etaṃ paramadakkhiṇaṃ na pāpuṇanti.

    किं पन तथागते परिनिब्बुते बुद्धप्पमुखस्स उभतोसङ्घस्स दानं दातुं सक्‍काति? सक्‍का। कथं? उभतोसङ्घस्स हि पमुखे सधातुकं पटिमं आसने ठपेत्वा आधारकं ठपेत्वा दक्खिणोदकं आदिं कत्वा सब्बं सत्थु पठमं दत्वा उभतोसङ्घस्स दातब्बं, एवं बुद्धप्पमुखस्स उभतोसङ्घस्स दानं दिन्‍नं नाम होति। तत्थ यं सत्थु दिन्‍नं, तं किं कातब्बन्ति? यो सत्थारं पटिजग्गति वत्तसम्पन्‍नो भिक्खु, तस्स दातब्बं। पितुसन्तकञ्हि पुत्तस्स पापुणाति, भिक्खुसङ्घस्स दातुम्पि वट्टति, सप्पितेलानि पन गहेत्वा दीपा जलितब्बा, साटकं गहेत्वा पटाका आरोपेतब्बाति। भिक्खुसङ्घेति अपरिच्छिन्‍नकमहाभिक्खुसङ्घे। भिक्खुनिसङ्घेपि एसेव नयो।

    Kiṃ pana tathāgate parinibbute buddhappamukhassa ubhatosaṅghassa dānaṃ dātuṃ sakkāti? Sakkā. Kathaṃ? Ubhatosaṅghassa hi pamukhe sadhātukaṃ paṭimaṃ āsane ṭhapetvā ādhārakaṃ ṭhapetvā dakkhiṇodakaṃ ādiṃ katvā sabbaṃ satthu paṭhamaṃ datvā ubhatosaṅghassa dātabbaṃ, evaṃ buddhappamukhassa ubhatosaṅghassa dānaṃ dinnaṃ nāma hoti. Tattha yaṃ satthu dinnaṃ, taṃ kiṃ kātabbanti? Yo satthāraṃ paṭijaggati vattasampanno bhikkhu, tassa dātabbaṃ. Pitusantakañhi puttassa pāpuṇāti, bhikkhusaṅghassa dātumpi vaṭṭati, sappitelāni pana gahetvā dīpā jalitabbā, sāṭakaṃ gahetvā paṭākā āropetabbāti. Bhikkhusaṅgheti aparicchinnakamahābhikkhusaṅghe. Bhikkhunisaṅghepi eseva nayo.

    गोत्रभुनोति गोत्तमत्तकमेव अनुभवमाना, नाममत्तसमणाति अत्थो। कासावकण्ठाति कासावकण्ठनामका। ते किर एकं कासावखण्डं हत्थे वा गीवाय वा बन्धित्वा विचरिस्सन्ति । घरद्वारं पन तेसं पुत्तभरिया कसिवणिज्‍जादिकम्मानि च पाकतिकानेव भविस्सन्ति। तेसु दुस्सीलेसु सङ्घं उद्दिस्स दानं दस्सन्तीति एत्थ दुस्सीलसङ्घन्ति न वुत्तं। सङ्घो हि दुस्सीलो नाम नत्थि। दुस्सीला पन उपासका तेसु दुस्सीलेसु भिक्खुसङ्घं उद्दिस्स सङ्घस्स देमाति दानं दस्सन्ति। इति भगवता बुद्धप्पमुखे सङ्घे दिन्‍नदक्खिणापि गुणसङ्खाय असङ्ख्येय्याति वुत्तं। कासावकण्ठसङ्घे दिन्‍नदक्खिणापि गुणसङ्खायेव असङ्ख्येय्याति वुत्ता। सङ्घगता दक्खिणा हि सङ्घे चित्तीकारं कातुं सक्‍कोन्तस्स होति, सङ्घे पन चित्तीकारो दुक्‍करो होति।

    Gotrabhunoti gottamattakameva anubhavamānā, nāmamattasamaṇāti attho. Kāsāvakaṇṭhāti kāsāvakaṇṭhanāmakā. Te kira ekaṃ kāsāvakhaṇḍaṃ hatthe vā gīvāya vā bandhitvā vicarissanti . Gharadvāraṃ pana tesaṃ puttabhariyā kasivaṇijjādikammāni ca pākatikāneva bhavissanti. Tesu dussīlesu saṅghaṃ uddissa dānaṃ dassantīti ettha dussīlasaṅghanti na vuttaṃ. Saṅgho hi dussīlo nāma natthi. Dussīlā pana upāsakā tesu dussīlesu bhikkhusaṅghaṃ uddissa saṅghassa demāti dānaṃ dassanti. Iti bhagavatā buddhappamukhe saṅghe dinnadakkhiṇāpi guṇasaṅkhāya asaṅkhyeyyāti vuttaṃ. Kāsāvakaṇṭhasaṅghe dinnadakkhiṇāpi guṇasaṅkhāyeva asaṅkhyeyyāti vuttā. Saṅghagatā dakkhiṇā hi saṅghe cittīkāraṃ kātuṃ sakkontassa hoti, saṅghe pana cittīkāro dukkaro hoti.

    यो हि सङ्घगतं दक्खिणं दस्सामीति देय्यधम्मं पटियादेत्वा विहारं गन्त्वा, – ‘‘भन्ते, सङ्घं उद्दिस्स एकं थेरं देथा’’ति वदति, अथ सङ्घतो सामणेरं लभित्वा ‘‘सामणेरो मे लद्धो’’ति अञ्‍ञथत्तं आपज्‍जति, तस्स दक्खिणा सङ्घगता न होति। महाथेरं लभित्वापि ‘‘महाथेरो मे लद्धो’’ति सोमनस्सं उप्पादेन्तस्सापि न होतियेव। यो पन सामणेरं वा उपसम्पन्‍नं वा दहरं वा थेरं वा बालं वा पण्डितं वा यंकिञ्‍चि सङ्घतो लभित्वा निब्बेमतिको हुत्वा सङ्घस्स देमीति सङ्घे चित्तीकारं कातुं सक्‍कोति, तस्स दक्खिणा सङ्घगता नाम होति। परसमुद्दवासिनो किर एवं करोन्ति।

    Yo hi saṅghagataṃ dakkhiṇaṃ dassāmīti deyyadhammaṃ paṭiyādetvā vihāraṃ gantvā, – ‘‘bhante, saṅghaṃ uddissa ekaṃ theraṃ dethā’’ti vadati, atha saṅghato sāmaṇeraṃ labhitvā ‘‘sāmaṇero me laddho’’ti aññathattaṃ āpajjati, tassa dakkhiṇā saṅghagatā na hoti. Mahātheraṃ labhitvāpi ‘‘mahāthero me laddho’’ti somanassaṃ uppādentassāpi na hotiyeva. Yo pana sāmaṇeraṃ vā upasampannaṃ vā daharaṃ vā theraṃ vā bālaṃ vā paṇḍitaṃ vā yaṃkiñci saṅghato labhitvā nibbematiko hutvā saṅghassa demīti saṅghe cittīkāraṃ kātuṃ sakkoti, tassa dakkhiṇā saṅghagatā nāma hoti. Parasamuddavāsino kira evaṃ karonti.

    तत्थ हि एको विहारसामि कुटुम्बिको ‘‘सङ्घगतं दक्खिणं दस्सामी’’ति सङ्घतो उद्दिसित्वा एकं भिक्खुं देथाति याचि। सो एकं दुस्सीलभिक्खुं लभित्वा निसिन्‍नट्ठानं ओपुञ्‍जापेत्वा आसनं पञ्‍ञापेत्वा उपरि वितानं बन्धित्वा गन्धधूमपुप्फेहि पूजेत्वा पादे धोवित्वा तेलेन मक्खेत्वा बुद्धस्स निपच्‍चकारं करोन्तो विय सङ्घे चित्तीकारेन देय्यधम्मं अदासि। सो भिक्खु पच्छाभत्तं विहारजग्गनत्थाय कुदालकं देथाति घरद्वारं आगतो, उपासको निसिन्‍नोव कुदालं पादेन खिपित्वा ‘‘गण्हा’’ति अदासि। तमेनं मनुस्सा आहंसु – ‘‘तुम्हेहि पातोव एतस्स कतसक्‍कारो वत्तुं न सक्‍का, इदानि उपचारमत्तकम्पि नत्थि, किं नामेत’’न्ति। उपासको – ‘‘सङ्घस्स सो अय्या चित्तीकारो, न एतस्सा’’ति आह। कासावकण्ठसङ्घस्स दिन्‍नदक्खिणं पन को सोधेतीति? सारिपुत्तमोग्गल्‍लानादयो असीति महाथेरा सोधेन्तीति। अपिच थेरा चिरपरिनिब्बुता, थेरे आदिं कत्वा यावज्‍ज धरमाना खीणासवा सोधेन्तियेव।

    Tattha hi eko vihārasāmi kuṭumbiko ‘‘saṅghagataṃ dakkhiṇaṃ dassāmī’’ti saṅghato uddisitvā ekaṃ bhikkhuṃ dethāti yāci. So ekaṃ dussīlabhikkhuṃ labhitvā nisinnaṭṭhānaṃ opuñjāpetvā āsanaṃ paññāpetvā upari vitānaṃ bandhitvā gandhadhūmapupphehi pūjetvā pāde dhovitvā telena makkhetvā buddhassa nipaccakāraṃ karonto viya saṅghe cittīkārena deyyadhammaṃ adāsi. So bhikkhu pacchābhattaṃ vihārajagganatthāya kudālakaṃ dethāti gharadvāraṃ āgato, upāsako nisinnova kudālaṃ pādena khipitvā ‘‘gaṇhā’’ti adāsi. Tamenaṃ manussā āhaṃsu – ‘‘tumhehi pātova etassa katasakkāro vattuṃ na sakkā, idāni upacāramattakampi natthi, kiṃ nāmeta’’nti. Upāsako – ‘‘saṅghassa so ayyā cittīkāro, na etassā’’ti āha. Kāsāvakaṇṭhasaṅghassa dinnadakkhiṇaṃ pana ko sodhetīti? Sāriputtamoggallānādayo asīti mahātherā sodhentīti. Apica therā ciraparinibbutā, there ādiṃ katvā yāvajja dharamānā khīṇāsavā sodhentiyeva.

    न त्वेवाहं , आनन्द, केनचि परियायेन सङ्घगताय दक्खिणायाति एत्थ अत्थि बुद्धप्पमुखो सङ्घो, अत्थि एतरहि सङ्घो, अत्थि अनागते कासावकण्ठसङ्घो। बुद्धप्पमुखो सङ्घो एतरहि सङ्घेन न उपनेतब्बो, एतरहि सङ्घो अनागते कासावकण्ठसङ्घेन सद्धिं न उपनेतब्बो। तेन तेनेव समयेन कथेतब्बं। सङ्घतो उद्दिसित्वा गहितसमणपुथुज्‍जनो हि पाटिपुग्गलिको सोतापन्‍नो, सङ्घे चित्तीकारं कातुं सक्‍कोन्तस्स पुथुज्‍जनसमणे दिन्‍नं महप्फलतरं। उद्दिसित्वा गहितो सोतापन्‍नो पाटिपुग्गलिको सकदागामीतिआदीसुपि एसेव नयो। सङ्घे चित्तीकारं कातुं सक्‍कोन्तस्स हि खीणासवे दिन्‍नदानतो उद्दिसित्वा गहिते दुस्सीलेपि दिन्‍नं महप्फलतरमेव । यं पन वुत्तं ‘‘सीलवतो खो, महाराज, दिन्‍नं महप्फलं, नो तथा दुस्सीले’’ति, तं इमं नयं पहाय ‘‘चतस्सो खो इमानन्द, दक्खिणा विसुद्धियो’’ति इमस्मिं चतुक्‍के दट्ठब्बं।

    Na tvevāhaṃ, ānanda, kenaci pariyāyena saṅghagatāya dakkhiṇāyāti ettha atthi buddhappamukho saṅgho, atthi etarahi saṅgho, atthi anāgate kāsāvakaṇṭhasaṅgho. Buddhappamukho saṅgho etarahi saṅghena na upanetabbo, etarahi saṅgho anāgate kāsāvakaṇṭhasaṅghena saddhiṃ na upanetabbo. Tena teneva samayena kathetabbaṃ. Saṅghato uddisitvā gahitasamaṇaputhujjano hi pāṭipuggaliko sotāpanno, saṅghe cittīkāraṃ kātuṃ sakkontassa puthujjanasamaṇe dinnaṃ mahapphalataraṃ. Uddisitvā gahito sotāpanno pāṭipuggaliko sakadāgāmītiādīsupi eseva nayo. Saṅghe cittīkāraṃ kātuṃ sakkontassa hi khīṇāsave dinnadānato uddisitvā gahite dussīlepi dinnaṃ mahapphalatarameva . Yaṃ pana vuttaṃ ‘‘sīlavato kho, mahārāja, dinnaṃ mahapphalaṃ, no tathā dussīle’’ti, taṃ imaṃ nayaṃ pahāya ‘‘catasso kho imānanda, dakkhiṇā visuddhiyo’’ti imasmiṃ catukke daṭṭhabbaṃ.

    ३८१. दायकतो विसुज्झतीति महप्फलभावेन विसुज्झति, महप्फला होतीति अत्थो। कल्याणधम्मोति सुचिधम्मो, न पापधम्मो। दायकतो विसुज्झतीति चेत्थ वेस्सन्तरमहाराजा कथेतब्बो। सो हि जूजकब्राह्मणस्स दारके दत्वा पथविं कम्पेसि।

    381.Dāyakato visujjhatīti mahapphalabhāvena visujjhati, mahapphalā hotīti attho. Kalyāṇadhammoti sucidhammo, na pāpadhammo. Dāyakato visujjhatīti cettha vessantaramahārājā kathetabbo. So hi jūjakabrāhmaṇassa dārake datvā pathaviṃ kampesi.

    पटिग्गाहकतो विसुज्झतीति एत्थ कल्याणीनदीमुखद्वारवासिकेवट्टो कथेतब्बो। सो किर दीघसोमत्थेरस्स तिक्खत्तुम्पि पिण्डपातं दत्वा मरणमञ्‍चे निपन्‍नो ‘‘अय्यस्स मं दीघसोमत्थेरस्स दिन्‍नपिण्डपातो उद्धरती’’ति आह।

    Paṭiggāhakatovisujjhatīti ettha kalyāṇīnadīmukhadvāravāsikevaṭṭo kathetabbo. So kira dīghasomattherassa tikkhattumpi piṇḍapātaṃ datvā maraṇamañce nipanno ‘‘ayyassa maṃ dīghasomattherassa dinnapiṇḍapāto uddharatī’’ti āha.

    नेव दायकतोति एत्थ वड्ढमानवासिलुद्दको कथेतब्बो। सो किर पेतदक्खिणं देन्तो एकस्स दुस्सीलस्सेव तयो वारे अदासि, ततियवारे ‘‘अमनुस्सो दुस्सीलो मं विलुम्पती’’ति विरवि, एकस्स सीलवन्तभिक्खुनो दत्वा पापितकालेयेवस्स पापुणि।

    Neva dāyakatoti ettha vaḍḍhamānavāsiluddako kathetabbo. So kira petadakkhiṇaṃ dento ekassa dussīlasseva tayo vāre adāsi, tatiyavāre ‘‘amanusso dussīlo maṃ vilumpatī’’ti viravi, ekassa sīlavantabhikkhuno datvā pāpitakāleyevassa pāpuṇi.

    दायकतो चेव विसुज्झतीति एत्थ असदिसदानं कथेतब्बं।

    Dāyakato ceva visujjhatīti ettha asadisadānaṃ kathetabbaṃ.

    सा दक्खिणा दायकतो विसुज्झतीति एत्थ यथा नाम छेको कस्सको असारम्पि खेत्तं लभित्वा समये कसित्वा पंसुं अपनेत्वा सारबीजानि पतिट्ठपेत्वा रत्तिन्दिवं आरक्खे पमादं अनापज्‍जन्तो अञ्‍ञस्स सारखेत्ततो अधिकतरं धञ्‍ञं लभति, एवं सीलवा दुस्सीलस्स दत्वापि फलं महन्तं अधिगच्छतीति। इमिना उपायेन सब्बपदेसु विसुज्झनं वेदितब्बं।

    Sā dakkhiṇā dāyakato visujjhatīti ettha yathā nāma cheko kassako asārampi khettaṃ labhitvā samaye kasitvā paṃsuṃ apanetvā sārabījāni patiṭṭhapetvā rattindivaṃ ārakkhe pamādaṃ anāpajjanto aññassa sārakhettato adhikataraṃ dhaññaṃ labhati, evaṃ sīlavā dussīlassa datvāpi phalaṃ mahantaṃ adhigacchatīti. Iminā upāyena sabbapadesu visujjhanaṃ veditabbaṃ.

    वीतरागो वीतरागेसूति एत्थ वीतरागो नाम अनागामी, अरहा पन एकन्तवीतरागोव, तस्मा अरहता अरहतो दिन्‍नदानमेव अग्गं। कस्मा? भवालयस्स भवपत्थनाय अभावतो। ननु खीणासवो दानफलं न सद्दहतीति? दानफलं सद्दहन्ता खीणासवसदिसा न होन्ति। खीणासवेन कतकम्मं पन निच्छन्दरागत्ता कुसलं वा अकुसलं वा न होति, किरियट्ठाने तिट्ठति, तेनेवस्स दानं अग्गं होतीति वदन्ति।

    Vītarāgo vītarāgesūti ettha vītarāgo nāma anāgāmī, arahā pana ekantavītarāgova, tasmā arahatā arahato dinnadānameva aggaṃ. Kasmā? Bhavālayassa bhavapatthanāya abhāvato. Nanu khīṇāsavo dānaphalaṃ na saddahatīti? Dānaphalaṃ saddahantā khīṇāsavasadisā na honti. Khīṇāsavena katakammaṃ pana nicchandarāgattā kusalaṃ vā akusalaṃ vā na hoti, kiriyaṭṭhāne tiṭṭhati, tenevassa dānaṃ aggaṃ hotīti vadanti.

    किं पन सम्मासम्बुद्धेन सारिपुत्तत्थेरस्स दिन्‍नं महप्फलं, उदाहु सारिपुत्तत्थेरेन सम्मासम्बुद्धस्स दिन्‍नन्ति। सम्मासम्बुद्धेन सारिपुत्तत्थेरस्स दिन्‍नं महप्फलन्ति वदन्ति। सम्मासम्बुद्धञ्हि ठपेत्वा अञ्‍ञो दानस्स विपाकं जानितुं समत्थो नाम नत्थि। दानञ्हि चतूहि सम्पदाहि दातुं सक्‍कोन्तस्स तस्मिंयेव अत्तभावे विपाकं देति। तत्रिमा सम्पदा – देय्यधम्मस्स धम्मेन समेन परं अपीळेत्वा उप्पन्‍नता, पुब्बचेतनादिवसेन चेतनाय महत्तता, खीणासवभावेन गुणातिरेकता, तंदिवसं निरोधतो वुट्ठितभावेन वत्थुसम्पन्‍नताति।

    Kiṃ pana sammāsambuddhena sāriputtattherassa dinnaṃ mahapphalaṃ, udāhu sāriputtattherena sammāsambuddhassa dinnanti. Sammāsambuddhena sāriputtattherassa dinnaṃ mahapphalanti vadanti. Sammāsambuddhañhi ṭhapetvā añño dānassa vipākaṃ jānituṃ samattho nāma natthi. Dānañhi catūhi sampadāhi dātuṃ sakkontassa tasmiṃyeva attabhāve vipākaṃ deti. Tatrimā sampadā – deyyadhammassa dhammena samena paraṃ apīḷetvā uppannatā, pubbacetanādivasena cetanāya mahattatā, khīṇāsavabhāvena guṇātirekatā, taṃdivasaṃ nirodhato vuṭṭhitabhāvena vatthusampannatāti.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    दक्खिणाविभङ्गसुत्तवण्णना निट्ठिता।

    Dakkhiṇāvibhaṅgasuttavaṇṇanā niṭṭhitā.

    चतुत्थवग्गवण्णना निट्ठिता।

    Catutthavaggavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / १२. दक्खिणाविभङ्गसुत्तं • 12. Dakkhiṇāvibhaṅgasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / १२. दक्खिणाविभङ्गसुत्तवण्णना • 12. Dakkhiṇāvibhaṅgasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact