Library / Tipiṭaka / တိပိဋက • Tipiṭaka / ပဉ္စပကရဏ-မူလဋီကာ • Pañcapakaraṇa-mūlaṭīkā

    ၁၁. ဒက္ခိဏာဝိသုဒ္ဓိကထာဝဏ္ဏနာ

    11. Dakkhiṇāvisuddhikathāvaṇṇanā

    ၈၀၀-၈၀၁. ဒက္ခိဏာဝိသုဒ္ဓိကထာယံ ဝိသုဇ္ဈေယ္ယာတိ ဧတသ္သ အတ္ထံ ဒသ္သေန္တော ‘‘မဟပ္ဖလာ ဘဝေယ္ယာ’’တိ အာဟ။ ဒာယကသ္သေဝ စိတ္တဝိသုဒ္ဓိ ဝိပာကဒာယိကာ ဟောတီတိ ပဋိဂ္ဂာဟကနိရပေက္ခာ ပဋိဂ္ဂာဟကေန ပစ္စယဘူတေန ဝိနာ ဒာယကေနေဝ မဟာဝိပာကစေတနတ္တံ အာပာဒိကာ, ပဋိဂ္ဂာဟကနိရပေက္ခာ ဝိပာကဒာယိကာ ဟောတီတိ အဓိပ္ပာယော။ အညော အညသ္သ ကာရကောတိ ယဒိ ဒာယကသ္သ ဒာနစေတနာ နာမ ပဋိဂ္ဂာဟကေန ကတာ ဘဝေယ္ယ, ယုတ္တရူပံ သိယာတိ ကသ္မာ ဝုတ္တံ, နနု လဒ္ဓိကိတ္တနေ ‘‘ဒာယကေန ဒာနံ ဒိန္နံ, ပဋိဂ္ဂာဟကေန ဝိပာကော နိဗ္ဗတ္တိတောတိ အညော အညသ္သ ကာရကော ဘဝေယ္ယာ’’တိ ဝုတ္တန္တိ? သစ္စမေတံ, ပဋိဂ္ဂာဟကေန ဝိပာကနိဗ္ဗတ္တနမ္ပိ ပန ဒာနစေတနာနိဗ္ဗတ္တနေန ယဒိ ဘဝေယ္ယ, ဧဝံ သတိ အညော အညသ္သ ကာရကောတိ ယုတ္တရူပံ သိယာတိ အဓိပ္ပာယော။

    800-801. Dakkhiṇāvisuddhikathāyaṃ visujjheyyāti etassa atthaṃ dassento ‘‘mahapphalā bhaveyyā’’ti āha. Dāyakasseva cittavisuddhi vipākadāyikā hotīti paṭiggāhakanirapekkhā paṭiggāhakena paccayabhūtena vinā dāyakeneva mahāvipākacetanattaṃ āpādikā, paṭiggāhakanirapekkhā vipākadāyikā hotīti adhippāyo. Añño aññassa kārakoti yadi dāyakassa dānacetanā nāma paṭiggāhakena katā bhaveyya, yuttarūpaṃ siyāti kasmā vuttaṃ, nanu laddhikittane ‘‘dāyakena dānaṃ dinnaṃ, paṭiggāhakena vipāko nibbattitoti añño aññassa kārako bhaveyyā’’ti vuttanti? Saccametaṃ, paṭiggāhakena vipākanibbattanampi pana dānacetanānibbattanena yadi bhaveyya, evaṃ sati añño aññassa kārakoti yuttarūpaṃ siyāti adhippāyo.

    ဒက္ခိဏာဝိသုဒ္ဓိကထာဝဏ္ဏနာ နိဋ္ဌိတာ။

    Dakkhiṇāvisuddhikathāvaṇṇanā niṭṭhitā.

    သတ္တရသမဝဂ္ဂဝဏ္ဏနာ နိဋ္ဌိတာ။

    Sattarasamavaggavaṇṇanā niṭṭhitā.







    Related texts:



    တိပိဋက (မူလ) • Tipiṭaka (Mūla) / အဘိဓမ္မပိဋက • Abhidhammapiṭaka / ကထာဝတ္ထုပာဠိ • Kathāvatthupāḷi / (၁၇၆) ၁၁. ဒက္ခိဏာဝိသုဒ္ဓိကထာ • (176) 11. Dakkhiṇāvisuddhikathā

    အဋ္ဌကထာ • Aṭṭhakathā / အဘိဓမ္မပိဋက (အဋ္ဌကထာ) • Abhidhammapiṭaka (aṭṭhakathā) / ပဉ္စပကရဏ-အဋ္ဌကထာ • Pañcapakaraṇa-aṭṭhakathā / ၁၁. ဒက္ခိဏာဝိသုဒ္ဓိကထာဝဏ္ဏနာ • 11. Dakkhiṇāvisuddhikathāvaṇṇanā

    ဋီကာ • Tīkā / အဘိဓမ္မပိဋက (ဋီကာ) • Abhidhammapiṭaka (ṭīkā) / ပဉ္စပကရဏ-အနုဋီကာ • Pañcapakaraṇa-anuṭīkā / ၁၁. ဒက္ခိဏာဝိသုဒ္ဓိကထာဝဏ္ဏနာ • 11. Dakkhiṇāvisuddhikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact