Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    १०. दन्तपोनसिक्खापदवण्णना

    10. Dantaponasikkhāpadavaṇṇanā

    २६३. दसमे अय्यवोसाटितकानीति पितुपिण्डस्सेतं अधिवचनं। उम्मारेति सुसाने कतगेहस्स अत्तनो गेहस्स वा उम्मारे। घनबद्धोति घनमंसेन सम्बद्धो, कथिनसंहतसरीरोति वुत्तं होति।

    263. Dasame ayyavosāṭitakānīti pitupiṇḍassetaṃ adhivacanaṃ. Ummāreti susāne katagehassa attano gehassa vā ummāre. Ghanabaddhoti ghanamaṃsena sambaddho, kathinasaṃhatasarīroti vuttaṃ hoti.

    २६४. मुखद्वारन्ति गलनाळिकं। आहारन्ति अज्झोहरितब्बं यंकिञ्‍चि यावकालिकादिं। आहरेय्याति मुखद्वारं पवेसेय्य। मुखेन वा पविट्ठं होतु नासिकाय वा, गलेन अज्झोहरणीयत्ता सब्बम्पि तं मुखद्वारं पवेसितमेव होति। यस्मा पन ते भिक्खू अनाहारेपि उदके आहारसञ्‍ञाय दन्तपोने च मुखद्वारं आहटं इदन्ति सञ्‍ञाय कुक्‍कुच्‍चायिंसु, तस्मा वुत्तं ‘‘ते भिक्खू अदिन्‍नं…पे॰… सम्मा अत्थं असल्‍लक्खेत्वा कुक्‍कुच्‍चायिंसू’’ति। उदकञ्हि यथासुखं पातुं दन्तकट्ठञ्‍च दन्तपोनपरिभोगेन परिभुञ्‍जितुं वट्टति, तस्स पन रसं गिलितुं न वट्टति। सचेपि दन्तकट्ठरसो अजानन्तस्स अन्तो पविसति, पाचित्तियमेव। अनज्झोहरन्तेन पन दन्तकट्ठं वा होतु अञ्‍ञं वा, किञ्‍चि मुखे पक्खिपितुं वट्टति।

    264.Mukhadvāranti galanāḷikaṃ. Āhāranti ajjhoharitabbaṃ yaṃkiñci yāvakālikādiṃ. Āhareyyāti mukhadvāraṃ paveseyya. Mukhena vā paviṭṭhaṃ hotu nāsikāya vā, galena ajjhoharaṇīyattā sabbampi taṃ mukhadvāraṃ pavesitameva hoti. Yasmā pana te bhikkhū anāhārepi udake āhārasaññāya dantapone ca mukhadvāraṃ āhaṭaṃ idanti saññāya kukkuccāyiṃsu, tasmā vuttaṃ ‘‘te bhikkhū adinnaṃ…pe… sammā atthaṃ asallakkhetvā kukkuccāyiṃsū’’ti. Udakañhi yathāsukhaṃ pātuṃ dantakaṭṭhañca dantaponaparibhogena paribhuñjituṃ vaṭṭati, tassa pana rasaṃ gilituṃ na vaṭṭati. Sacepi dantakaṭṭharaso ajānantassa anto pavisati, pācittiyameva. Anajjhoharantena pana dantakaṭṭhaṃ vā hotu aññaṃ vā, kiñci mukhe pakkhipituṃ vaṭṭati.

    २६५. अकल्‍लकोति गिलानो सहत्था परिभुञ्‍जितुं असक्‍कोन्तो मुखेन पटिग्गण्हाति। उच्‍चारणमत्तन्ति उक्खिपनमत्तं। एकदेसेनपीति अङ्गुलियापि फुट्ठमत्तेन। तं चे पटिग्गण्हाति, सब्बं पटिग्गहितमेवाति वेणुकोटिया बन्धित्वा ठपितत्ता। सचेपि भूमियं ठितमेव घटं दायकेन हत्थपासे ठत्वा घटं दस्सामीति दिन्‍नवेणुकोटिग्गहणवसेन पटिग्गण्हाति, उभयकोटिबद्धं सब्बम्पि पटिग्गहितमेव होति। भिक्खुस्स अत्थाय अपीळेत्वा पकतिया पीळियमानउच्छुरसं सन्धाय ‘‘गण्हथा’’ति वुत्तत्ता ‘‘अभिहारो न पञ्‍ञायती’’ति वुत्तं। हत्थपासे ठितस्स पन भिक्खुस्स अत्थाय पीळियमाना उच्छुतो पग्घरन्तं रसं गण्हितुं वट्टति, दोणिकाय सयं पग्घरन्तं उच्छुरसं मज्झे आवरित्वा आवरित्वा विस्सज्‍जितम्पि गण्हितुं वट्टति। कत्थचि अट्ठकथासु।

    265.Akallakoti gilāno sahatthā paribhuñjituṃ asakkonto mukhena paṭiggaṇhāti. Uccāraṇamattanti ukkhipanamattaṃ. Ekadesenapīti aṅguliyāpi phuṭṭhamattena. Taṃ ce paṭiggaṇhāti, sabbaṃ paṭiggahitamevāti veṇukoṭiyā bandhitvā ṭhapitattā. Sacepi bhūmiyaṃ ṭhitameva ghaṭaṃ dāyakena hatthapāse ṭhatvā ghaṭaṃ dassāmīti dinnaveṇukoṭiggahaṇavasena paṭiggaṇhāti, ubhayakoṭibaddhaṃ sabbampi paṭiggahitameva hoti. Bhikkhussa atthāya apīḷetvā pakatiyā pīḷiyamānaucchurasaṃ sandhāya ‘‘gaṇhathā’’ti vuttattā ‘‘abhihāro na paññāyatī’’ti vuttaṃ. Hatthapāse ṭhitassa pana bhikkhussa atthāya pīḷiyamānā ucchuto paggharantaṃ rasaṃ gaṇhituṃ vaṭṭati, doṇikāya sayaṃ paggharantaṃ ucchurasaṃ majjhe āvaritvā āvaritvā vissajjitampi gaṇhituṃ vaṭṭati. Katthaci aṭṭhakathāsu.

    असंहारिमेति थाममज्झिमेन पुरिसेन असंहारिये। ‘‘तिन्तिणिकादिपण्णेसू’’ति वचनतो साखासु पटिग्गहणं रुहतीति दट्ठब्बं। पुञ्छित्वा पटिग्गहेत्वाति एत्थ ‘‘पुञ्छिते पटिग्गहणकिच्‍चं नत्थि, तस्मा पुञ्छित्वा गहेत्वाति एवमत्थो गहेतब्बो’’ति वदन्ति। पुञ्छित्वा पटिग्गहेत्वा वाति एवमेत्थ अत्थो दट्ठब्बो। पत्ते पतितरजनचुण्णञ्हि अब्भन्तरपरिभोगत्थाय अपरिहटभावतो पटिग्गहेत्वा परिभुञ्‍जितुं वट्टति। पुब्बाभोगस्स अनुरूपेन ‘‘अनुपसम्पन्‍नस्स दत्वा…पे॰… वट्टती’’ति वुत्तं। यस्मा पन तं ‘‘अञ्‍ञस्स दस्सामी’’ति चित्तुप्पादमत्तेन परसन्तकं नाम न होति, तस्मा तस्स अदत्वापि पटिग्गहेत्वा परिभुञ्‍जितुं वट्टति।

    Asaṃhārimeti thāmamajjhimena purisena asaṃhāriye. ‘‘Tintiṇikādipaṇṇesū’’ti vacanato sākhāsu paṭiggahaṇaṃ ruhatīti daṭṭhabbaṃ. Puñchitvā paṭiggahetvāti ettha ‘‘puñchite paṭiggahaṇakiccaṃ natthi, tasmā puñchitvā gahetvāti evamattho gahetabbo’’ti vadanti. Puñchitvā paṭiggahetvā vāti evamettha attho daṭṭhabbo. Patte patitarajanacuṇṇañhi abbhantaraparibhogatthāya aparihaṭabhāvato paṭiggahetvā paribhuñjituṃ vaṭṭati. Pubbābhogassa anurūpena ‘‘anupasampannassa datvā…pe… vaṭṭatī’’ti vuttaṃ. Yasmā pana taṃ ‘‘aññassa dassāmī’’ti cittuppādamattena parasantakaṃ nāma na hoti, tasmā tassa adatvāpi paṭiggahetvā paribhuñjituṃ vaṭṭati.

    भिक्खुस्स देतीति अञ्‍ञस्स भिक्खुस्स देति। कञ्‍जिकन्ति खीररसादिं यंकिञ्‍चि द्रवं सन्धाय वुत्तं। हत्थतो मोचेत्वा पुन गण्हाति, उग्गहितकं होतीति आह ‘‘हत्थतो अमोचेन्तेनेवा’’ति। आलुलेन्तानन्ति आलोलेन्तानं, अयमेव वा पाठो। आहरित्वा भूमियं ठपितत्ता अभिहारो नत्थीति आह ‘‘पत्तो पटिग्गहेतब्बो’’ति। पठमतरं उळुङ्कतो थेवा पत्ते पतन्तीति एत्थ ‘‘यथा पठमतरं पतितथेवे दोसो नत्थि, तथा आकिरित्वा अपनेन्तानं पच्छा पतितथेवेपि अभिहटत्ता नेवत्थि दोसो’’ति वदन्ति। चरुकेनाति खुद्दकभाजनेन। मुखवट्टियापि गहेतुं वट्टतीति मुखवट्टिं उक्खिपित्वा हत्थे फुसापिते गण्हितुं वट्टति। केचीति अभयगिरिवासिनो। एस नयोति कायपटिबद्धपटिबद्धम्पि कायपटिबद्धमेवाति अयं नयो। तथा च तत्थ कायपटिबद्धे तंपटिबद्धे च थुल्‍लच्‍चयमेव वुत्तं।

    Bhikkhussa detīti aññassa bhikkhussa deti. Kañjikanti khīrarasādiṃ yaṃkiñci dravaṃ sandhāya vuttaṃ. Hatthato mocetvā puna gaṇhāti, uggahitakaṃ hotīti āha ‘‘hatthato amocentenevā’’ti. Ālulentānanti ālolentānaṃ, ayameva vā pāṭho. Āharitvā bhūmiyaṃ ṭhapitattā abhihāro natthīti āha ‘‘patto paṭiggahetabbo’’ti. Paṭhamataraṃ uḷuṅkato thevā patte patantīti ettha ‘‘yathā paṭhamataraṃ patitatheve doso natthi, tathā ākiritvā apanentānaṃ pacchā patitathevepi abhihaṭattā nevatthi doso’’ti vadanti. Carukenāti khuddakabhājanena. Mukhavaṭṭiyāpi gahetuṃ vaṭṭatīti mukhavaṭṭiṃ ukkhipitvā hatthe phusāpite gaṇhituṃ vaṭṭati. Kecīti abhayagirivāsino. Esa nayoti kāyapaṭibaddhapaṭibaddhampi kāyapaṭibaddhamevāti ayaṃ nayo. Tathā ca tattha kāyapaṭibaddhe taṃpaṭibaddhe ca thullaccayameva vuttaṃ.

    तेनाति यस्स भिक्खुनो सन्तिकं गतं, तेन। तस्माति यस्मा मूलट्ठस्सेव परिभोगो अनुञ्‍ञातो, तस्मा। तं दिवसं हत्थेन गहेत्वा दुतियदिवसे पटिग्गहेत्वा परिभुञ्‍जन्तस्स उग्गहितकपटिग्गहितं होतीति आह ‘‘अनामसित्वा’’ति। अप्पटिग्गहितत्ता ‘‘सन्‍निधिपच्‍चया अनापत्ती’’ति वुत्तं। अप्पटिग्गहेत्वा परिभुञ्‍जन्तस्स अदिन्‍नमुखद्वारापत्ति होतीति आह ‘‘पटिग्गहेत्वा पन परिभुञ्‍जितब्ब’’न्ति। ‘‘तं दिवसं…पे॰… न ततो पर’’न्ति वचनतो तं दिवसं हत्थेन गहेत्वा वा अग्गहेत्वा वा ठपितं दुतियदिवसे अप्पटिग्गहेत्वा परिभुञ्‍जन्तस्स अदिन्‍नमुखद्वारापत्ति होति, हत्थेन गहेत्वा ठपितं दुतियदिवसे पटिग्गहेत्वा परिभुञ्‍जन्तस्स पन उग्गहितकपटिग्गहितं होति। अप्पटिग्गहितमेव हि हत्थेन गहेत्वा ठपितं। ‘‘सामं गहेत्वा परिभुञ्‍जितु’’न्ति हि वचनतो अप्पटिग्गहितस्सेव तस्मिं दिवसे परिभोगो अनुञ्‍ञातो। तस्मा यं वुत्तं गण्ठिपदे ‘‘तं दिय्यमानं पततीति एत्थ यथा गणभोजनादीसु गिलानादीनं कुक्‍कुच्‍चायन्तानं गणभोजनं अनुञ्‍ञातं, एवमिधापि भगवता पटिग्गहितमेव कुक्‍कुच्‍चविनोदनत्थं अनुञ्‍ञात’’न्ति, तं न गहेतब्बं। ‘‘तं दिय्यमानं पतती’’ति अविसेसेन वुत्तत्ता चतूसुपि कालिकेसु अयं नयो वेदितब्बो।

    Tenāti yassa bhikkhuno santikaṃ gataṃ, tena. Tasmāti yasmā mūlaṭṭhasseva paribhogo anuññāto, tasmā. Taṃ divasaṃ hatthena gahetvā dutiyadivase paṭiggahetvā paribhuñjantassa uggahitakapaṭiggahitaṃ hotīti āha ‘‘anāmasitvā’’ti. Appaṭiggahitattā ‘‘sannidhipaccayā anāpattī’’ti vuttaṃ. Appaṭiggahetvā paribhuñjantassa adinnamukhadvārāpatti hotīti āha ‘‘paṭiggahetvā pana paribhuñjitabba’’nti. ‘‘Taṃ divasaṃ…pe… na tato para’’nti vacanato taṃ divasaṃ hatthena gahetvā vā aggahetvā vā ṭhapitaṃ dutiyadivase appaṭiggahetvā paribhuñjantassa adinnamukhadvārāpatti hoti, hatthena gahetvā ṭhapitaṃ dutiyadivase paṭiggahetvā paribhuñjantassa pana uggahitakapaṭiggahitaṃ hoti. Appaṭiggahitameva hi hatthena gahetvā ṭhapitaṃ. ‘‘Sāmaṃ gahetvā paribhuñjitu’’nti hi vacanato appaṭiggahitasseva tasmiṃ divase paribhogo anuññāto. Tasmā yaṃ vuttaṃ gaṇṭhipade ‘‘taṃ diyyamānaṃ patatīti ettha yathā gaṇabhojanādīsu gilānādīnaṃ kukkuccāyantānaṃ gaṇabhojanaṃ anuññātaṃ, evamidhāpi bhagavatā paṭiggahitameva kukkuccavinodanatthaṃ anuññāta’’nti, taṃ na gahetabbaṃ. ‘‘Taṃ diyyamānaṃ patatī’’ti avisesena vuttattā catūsupi kālikesu ayaṃ nayo veditabbo.

    सत्थकेनाति पटिग्गहितसत्थकेन। कस्मा पनेत्थ उग्गहितपच्‍चया सन्‍निधिपच्‍चया वा दोसो न सियाति आह ‘‘न हि तं परिभोगत्थाय परिहरन्ती’’ति। इमिनाव बाहिरपरिभोगत्थं सामं गहेत्वा अनुपसम्पन्‍नेन दिन्‍नं वा गहेत्वा परिहरितुं वट्टतीति दीपेति। तस्मा पत्तसम्मक्खनादिअत्थं सामं गहेत्वा परिहटतेलादिं सचे परिभुञ्‍जितुकामो होति, पटिग्गहेत्वा परिभुञ्‍जन्तस्स अनापत्ति। अब्भन्तरपरिभोगत्थं पन सामं गहितं पटिग्गहेत्वा परिभुञ्‍जन्तस्स उग्गहितकपटिग्गहितं होति, अप्पटिग्गहेत्वा परिभुञ्‍जन्तस्स अदिन्‍नमुखद्वारापत्ति होति, अब्भन्तरपरिभोगत्थमेव अनुपसम्पन्‍नेन दिन्‍नं गहेत्वा परिहरन्तस्स सिङ्गीलोणकप्पो विय सन्‍निधिपच्‍चया आपत्ति होति। केचि पन ‘‘थाममज्झिमस्स पुरिसस्स उच्‍चारणमत्तं होतीतिआदिना वुत्तपञ्‍चङ्गसम्पत्तिया पटिग्गहणस्स रुहनतो बाहिरपरिभोगत्थम्पि सचे अनुपसम्पन्‍नेन दिन्‍नं गण्हाति, पटिग्गहितमेवा’’ति वदन्ति। एवं सति इध बाहिरपरिभोगत्थं अनुपसम्पन्‍नेन दिन्‍नं गहेत्वा परिहरन्तस्स सन्‍निधिपच्‍चया आपत्ति वत्तब्बा सिया, ‘‘न हि तं परिभोगत्थाय परिहरन्ती’’ति च न वत्तब्बं, तस्मा बाहिरपरिभोगत्थं गहितं पटिग्गहितं नाम न होतीति वेदितब्बं। यदि एवं पञ्‍चसु पटिग्गहणङ्गेसु ‘‘परिभोगत्थाया’’ति विसेसनं वत्तब्बन्ति? न वत्तब्बं। पटिग्गहणञ्हि परिभोगत्थमेव होतीति ‘‘परिभोगत्थाया’’ति विसुं अवत्वा ‘‘तञ्‍चे भिक्खु कायेन वा कायपटिबद्धेन वा पटिग्गण्हाती’’ति एत्तकमेव वुत्तं। अपरे पन ‘‘सतिपि पटिग्गहणे ‘न हि तं परिभोगत्थाय परिहरन्ती’ति इध अपरिभोगत्थाय परिहरणे अनापत्ति वुत्ता’’ति वदन्ति। उदुक्खलमुसलानि खिय्यन्तीति एत्थ उदुक्खलमुसलानं खयेन पिसितकोट्टितभेसज्‍जेसु सचे आगन्तुकवण्णो पञ्‍ञायति, न वट्टति।

    Satthakenāti paṭiggahitasatthakena. Kasmā panettha uggahitapaccayā sannidhipaccayā vā doso na siyāti āha ‘‘na hi taṃ paribhogatthāya pariharantī’’ti. Imināva bāhiraparibhogatthaṃ sāmaṃ gahetvā anupasampannena dinnaṃ vā gahetvā pariharituṃ vaṭṭatīti dīpeti. Tasmā pattasammakkhanādiatthaṃ sāmaṃ gahetvā parihaṭatelādiṃ sace paribhuñjitukāmo hoti, paṭiggahetvā paribhuñjantassa anāpatti. Abbhantaraparibhogatthaṃ pana sāmaṃ gahitaṃ paṭiggahetvā paribhuñjantassa uggahitakapaṭiggahitaṃ hoti, appaṭiggahetvā paribhuñjantassa adinnamukhadvārāpatti hoti, abbhantaraparibhogatthameva anupasampannena dinnaṃ gahetvā pariharantassa siṅgīloṇakappo viya sannidhipaccayā āpatti hoti. Keci pana ‘‘thāmamajjhimassa purisassa uccāraṇamattaṃ hotītiādinā vuttapañcaṅgasampattiyā paṭiggahaṇassa ruhanato bāhiraparibhogatthampi sace anupasampannena dinnaṃ gaṇhāti, paṭiggahitamevā’’ti vadanti. Evaṃ sati idha bāhiraparibhogatthaṃ anupasampannena dinnaṃ gahetvā pariharantassa sannidhipaccayā āpatti vattabbā siyā, ‘‘na hi taṃ paribhogatthāya pariharantī’’ti ca na vattabbaṃ, tasmā bāhiraparibhogatthaṃ gahitaṃ paṭiggahitaṃ nāma na hotīti veditabbaṃ. Yadi evaṃ pañcasu paṭiggahaṇaṅgesu ‘‘paribhogatthāyā’’ti visesanaṃ vattabbanti? Na vattabbaṃ. Paṭiggahaṇañhi paribhogatthameva hotīti ‘‘paribhogatthāyā’’ti visuṃ avatvā ‘‘tañce bhikkhu kāyena vā kāyapaṭibaddhena vā paṭiggaṇhātī’’ti ettakameva vuttaṃ. Apare pana ‘‘satipi paṭiggahaṇe ‘na hi taṃ paribhogatthāya pariharantī’ti idha aparibhogatthāya pariharaṇe anāpatti vuttā’’ti vadanti. Udukkhalamusalāni khiyyantīti ettha udukkhalamusalānaṃ khayena pisitakoṭṭitabhesajjesu sace āgantukavaṇṇo paññāyati, na vaṭṭati.

    सुद्धं उदकं होतीति रुक्खसाखादीहि गळित्वा पतनउदकं सन्धाय वुत्तं। पत्तो वास्स पटिग्गहेतब्बोति एत्थापि पत्तगतं छुपित्वा देन्तस्स हत्थलग्गेन आमिसेन दोसाभावत्थं पत्तपटिग्गहणन्ति अब्भन्तरपरिभोगत्थमेव पटिग्गहणं वेदितब्बं। यं सामणेरस्स पत्ते पतति…पे॰… पटिग्गहणं न विजहतीति एत्थ पुनप्पुनं गण्हन्तस्स अत्तनो पत्ते पक्खित्तमेव ‘‘अत्तनो सन्तक’’न्ति सन्‍निट्ठानकरणतो हत्थगतं पटिग्गहणं न विजहति, परिच्छिन्दित्वा दिन्‍नं पन गण्हन्तस्स गहणसमयेयेव ‘‘अत्तनो सन्तक’’न्ति सन्‍निट्ठानस्स कतत्ता हत्थगतं पटिग्गहणं विजहति। केसञ्‍चि अत्थाय ओदनं पक्खिपतीति एत्थ अनुपसम्पन्‍नस्स अत्थाय पक्खिपन्तेपि ‘‘आगन्त्वा गण्हिस्सती’’ति सयमेव पक्खिपित्वा ठपनतो पटिग्गहणं न विजहति, अनुपसम्पन्‍नस्स हत्थे पक्खित्तं पन अनुपसम्पन्‍नेनेव ठपितं नाम होतीति पटिग्गहणं विजहति परिच्‍चत्तभावतो। तेन वुत्तं ‘‘सामणेर…पे॰… परिच्‍चत्तत्ता’’ति।

    Suddhaṃ udakaṃ hotīti rukkhasākhādīhi gaḷitvā patanaudakaṃ sandhāya vuttaṃ. Patto vāssa paṭiggahetabboti etthāpi pattagataṃ chupitvā dentassa hatthalaggena āmisena dosābhāvatthaṃ pattapaṭiggahaṇanti abbhantaraparibhogatthameva paṭiggahaṇaṃ veditabbaṃ. Yaṃ sāmaṇerassa patte patati…pe… paṭiggahaṇaṃ na vijahatīti ettha punappunaṃ gaṇhantassa attano patte pakkhittameva ‘‘attano santaka’’nti sanniṭṭhānakaraṇato hatthagataṃ paṭiggahaṇaṃ na vijahati, paricchinditvā dinnaṃ pana gaṇhantassa gahaṇasamayeyeva ‘‘attano santaka’’nti sanniṭṭhānassa katattā hatthagataṃ paṭiggahaṇaṃ vijahati. Kesañci atthāya odanaṃ pakkhipatīti ettha anupasampannassa atthāya pakkhipantepi ‘‘āgantvā gaṇhissatī’’ti sayameva pakkhipitvā ṭhapanato paṭiggahaṇaṃ na vijahati, anupasampannassa hatthe pakkhittaṃ pana anupasampanneneva ṭhapitaṃ nāma hotīti paṭiggahaṇaṃ vijahati pariccattabhāvato. Tena vuttaṃ ‘‘sāmaṇera…pe… pariccattattā’’ti.

    पटिग्गहणूपगं भारं नाम थाममज्झिमस्स पुरिसस्स उक्खेपारहं। किञ्‍चापि अविस्सज्‍जेत्वाव अञ्‍ञेन हत्थेन पिदहन्तस्स दोसो नत्थि, तथापि न पिदहितब्बन्ति अट्ठकथापमाणेनेव गहेतब्बं। मच्छिकवारणत्थन्ति एत्थ ‘‘सचेपि साखाय लग्गरजं पत्ते पतति, सुखेन परिभुञ्‍जितुं सक्‍काति साखाय पटिग्गहितत्ता अब्भन्तरपरिभोगत्थमेविध पटिग्गहणन्ति मूलपटिग्गहणमेव वट्टती’’ति वुत्तं। अपरे पन ‘‘मच्छिकवारणत्थन्ति एत्थ वचनमत्तं गहेत्वा बाहिरपरिभोगत्थं गहित’’न्ति वदन्ति। तस्मिम्पि असतीति चाटिया वा कुण्डके वा असति। अनुपसम्पन्‍नं गाहापेत्वाति तंयेव अज्झोहरणीयभण्डं अनुपसम्पन्‍नेन गाहापेत्वा। थेरस्स पत्तं अनुथेरस्साति थेरस्स पत्तं अत्तना गहेत्वा अनुथेरस्स देति। तुय्हं यागुं मय्हं देहीति एत्थ एवं वत्वा सामणेरस्स पत्तं गहेत्वा अत्तनोपि पत्तं तस्स देति। एत्थ पनाति पण्डितो सामणेरोतिआदिपत्तपरिवत्तनकथाय। कारणं उपपरिक्खितब्बन्ति यथा मातुआदीनं तेलादीनि हरन्तो तथारूपे किच्‍चे अनुपसम्पन्‍नेन अपरिवत्तेत्वाव परिभुञ्‍जितुं लभति, एवमिध पत्तपरिवत्तनं अकत्वा परिभुञ्‍जितुं न लभतीति एत्थ कारणं वीमंसितब्बन्ति अत्थो।

    Paṭiggahaṇūpagaṃ bhāraṃ nāma thāmamajjhimassa purisassa ukkhepārahaṃ. Kiñcāpi avissajjetvāva aññena hatthena pidahantassa doso natthi, tathāpi na pidahitabbanti aṭṭhakathāpamāṇeneva gahetabbaṃ. Macchikavāraṇatthanti ettha ‘‘sacepi sākhāya laggarajaṃ patte patati, sukhena paribhuñjituṃ sakkāti sākhāya paṭiggahitattā abbhantaraparibhogatthamevidha paṭiggahaṇanti mūlapaṭiggahaṇameva vaṭṭatī’’ti vuttaṃ. Apare pana ‘‘macchikavāraṇatthanti ettha vacanamattaṃ gahetvā bāhiraparibhogatthaṃ gahita’’nti vadanti. Tasmimpi asatīti cāṭiyā vā kuṇḍake vā asati. Anupasampannaṃ gāhāpetvāti taṃyeva ajjhoharaṇīyabhaṇḍaṃ anupasampannena gāhāpetvā. Therassa pattaṃ anutherassāti therassa pattaṃ attanā gahetvā anutherassa deti. Tuyhaṃ yāguṃ mayhaṃ dehīti ettha evaṃ vatvā sāmaṇerassa pattaṃ gahetvā attanopi pattaṃ tassa deti. Ettha panāti paṇḍito sāmaṇerotiādipattaparivattanakathāya. Kāraṇaṃ upaparikkhitabbanti yathā mātuādīnaṃ telādīni haranto tathārūpe kicce anupasampannena aparivattetvāva paribhuñjituṃ labhati, evamidha pattaparivattanaṃ akatvā paribhuñjituṃ na labhatīti ettha kāraṇaṃ vīmaṃsitabbanti attho.

    एत्थ पन ‘‘सामणेरेहि गहिततण्डुलेसु परिक्खीणेसु अवस्सं अम्हाकं सामणेरा सङ्गहं करोन्तीति वितक्‍कुप्पत्ति सम्भवति, तस्मा तं परिवत्तेत्वाव परिभुञ्‍जितब्बं। मातापितूनं अत्थाय पन छायत्थाय वा गहणे परिभोगासा नत्थि, तस्मा तं वट्टती’’ति कारणं वदन्ति। तेनेव आचरियबुद्धदत्तत्थेरेनपि वुत्तं –

    Ettha pana ‘‘sāmaṇerehi gahitataṇḍulesu parikkhīṇesu avassaṃ amhākaṃ sāmaṇerā saṅgahaṃ karontīti vitakkuppatti sambhavati, tasmā taṃ parivattetvāva paribhuñjitabbaṃ. Mātāpitūnaṃ atthāya pana chāyatthāya vā gahaṇe paribhogāsā natthi, tasmā taṃ vaṭṭatī’’ti kāraṇaṃ vadanti. Teneva ācariyabuddhadattattherenapi vuttaṃ –

    ‘‘मातापितूनमत्थाय, तेलादिहरतोपि च।

    ‘‘Mātāpitūnamatthāya, telādiharatopi ca;

    साखं छायादिअत्थाय, इमेसं न विसेसति॥

    Sākhaṃ chāyādiatthāya, imesaṃ na visesati.

    ‘‘तस्मा हिस्स विसेसस्स, चिन्तेतब्बं तु कारणं।

    ‘‘Tasmā hissa visesassa, cintetabbaṃ tu kāraṇaṃ;

    तस्स सालयभावं तु, विसेसं तक्‍कयाम त’’न्ति॥

    Tassa sālayabhāvaṃ tu, visesaṃ takkayāma ta’’nti.

    इदमेवेत्थ युत्ततरं अवस्सं तथाविधवितक्‍कुप्पत्तिया सम्भवतो। न सक्‍का हि एत्थ वितक्‍कं सोधेतुन्ति। मातादीनं अत्थाय हरणे पन नावस्सं तथाविधवितक्‍कुप्पत्तीति सक्‍का वितक्‍कं सोधेतुं। यत्थ हि वितक्‍कं सोधेतुं सक्‍का, तत्थ नेवत्थि दोसो। तेनेव वक्खति ‘‘सचे पन सक्‍कोति वितक्‍कं सोधेतुं, ततो लद्धं खादितुम्पि वट्टती’’ति।

    Idamevettha yuttataraṃ avassaṃ tathāvidhavitakkuppattiyā sambhavato. Na sakkā hi ettha vitakkaṃ sodhetunti. Mātādīnaṃ atthāya haraṇe pana nāvassaṃ tathāvidhavitakkuppattīti sakkā vitakkaṃ sodhetuṃ. Yattha hi vitakkaṃ sodhetuṃ sakkā, tattha nevatthi doso. Teneva vakkhati ‘‘sace pana sakkoti vitakkaṃ sodhetuṃ, tato laddhaṃ khāditumpi vaṭṭatī’’ti.

    निच्‍चालेतुं न सक्‍कोतीति निच्‍चालेत्वा सक्खरा अपनेतुं न सक्‍कोति। आधारके पत्तो ठपितो होतीति पटिग्गहेतब्बपत्तं सन्धाय वुत्तं। चालेतीति विना कारणं चालेति। सतिपि कारणे भिक्खूनं परिभोगारहं चालेतुं न वट्टति। किञ्‍चापि ‘‘अनुजानामि, भिक्खवे, अमनुस्सिकाबाधे आमकमंसं आमकलोहित’’न्ति (महाव॰ २६४) तादिसे आबाधे अत्तनो अत्थाय आमकमंसपटिग्गहणं अनुञ्‍ञातं, ‘‘आमकमंसपटिग्गहणा पटिविरतो होती’’ति च सामञ्‍ञतो पटिक्खित्तं, तथापि अत्तनो अञ्‍ञस्स वा भिक्खुनो अत्थाय अग्गहितत्ता ‘‘सीहविघासादिं…पे॰… वट्टती’’ति वुत्तं। सक्‍कोति वितक्‍कं सोधेतुन्ति मय्हम्पि देतीति वितक्‍कस्स अनुप्पन्‍नभावं सल्‍लक्खेतुं सक्‍कोति, सामणेरस्स दस्सामीति सुद्धचित्तेन मया गहितन्ति वा सल्‍लक्खेतुं सक्‍कोति।

    Niccāletuṃ na sakkotīti niccāletvā sakkharā apanetuṃ na sakkoti. Ādhārake patto ṭhapitohotīti paṭiggahetabbapattaṃ sandhāya vuttaṃ. Cāletīti vinā kāraṇaṃ cāleti. Satipi kāraṇe bhikkhūnaṃ paribhogārahaṃ cāletuṃ na vaṭṭati. Kiñcāpi ‘‘anujānāmi, bhikkhave, amanussikābādhe āmakamaṃsaṃ āmakalohita’’nti (mahāva. 264) tādise ābādhe attano atthāya āmakamaṃsapaṭiggahaṇaṃ anuññātaṃ, ‘‘āmakamaṃsapaṭiggahaṇā paṭivirato hotī’’ti ca sāmaññato paṭikkhittaṃ, tathāpi attano aññassa vā bhikkhuno atthāya aggahitattā ‘‘sīhavighāsādiṃ…pe… vaṭṭatī’’ti vuttaṃ. Sakkoti vitakkaṃ sodhetunti mayhampi detīti vitakkassa anuppannabhāvaṃ sallakkhetuṃ sakkoti, sāmaṇerassa dassāmīti suddhacittena mayā gahitanti vā sallakkhetuṃ sakkoti.

    सचे पन मूलेपि पटिग्गहितं होतीति एत्थ ‘‘गहेत्वा गते मय्हम्पि ददेय्युन्ति सञ्‍ञाय सचे पटिग्गहितं होती’’ति वदन्ति। कोट्ठासे करोतीति भिक्खुसामणेरा च अत्तनो अत्तनो अभिरुचितं कोट्ठासं गण्हन्तूति सब्बेसं समके कोट्ठासे करोति। गहितावसेसन्ति सामणेरेहि गहितकोट्ठासतो अवसेसं। गण्हित्वाति ‘‘मय्हं इदं गण्हिस्सामी’’ति गहेत्वा। इध गहितावसेसं नाम तेन गण्हित्वा पुन ठपितं। पटिग्गहेत्वाति तदहु पटिग्गहेत्वा। तेनेव ‘‘यावकालिकेन यावजीविकसंसग्गे दोसो नत्थी’’ति वुत्तं। सचे पन पुरिमदिवसे पटिग्गहेत्वा ठपिता होति, सामिसेन मुखेन तस्सा वट्टिया धूमं पिवितुं न वट्टति। समुद्दोदकेनाति अप्पटिग्गहितसमुद्दोदकेन। यस्मा कतकट्ठि उदकं पसादेत्वा विसुं तिट्ठति, तस्मा ‘‘अब्बोहारिक’’न्ति वुत्तं। लग्गतीति मुखे हत्थे च उदके सुक्खे सेतवण्णं दस्सेन्तं लग्गति। पानीयं गहेत्वाति अत्तनोयेव अत्थाय गहेत्वा। सचे पन पीतावसेसं तत्थेव आकिरिस्सामीति गण्हाति, पुन पटिग्गहणकिच्‍चं नत्थि। विक्खम्भेत्वाति वियूहित्वा, अपनेत्वाति अत्थो।

    Sace pana mūlepi paṭiggahitaṃ hotīti ettha ‘‘gahetvā gate mayhampi dadeyyunti saññāya sace paṭiggahitaṃ hotī’’ti vadanti. Koṭṭhāse karotīti bhikkhusāmaṇerā ca attano attano abhirucitaṃ koṭṭhāsaṃ gaṇhantūti sabbesaṃ samake koṭṭhāse karoti. Gahitāvasesanti sāmaṇerehi gahitakoṭṭhāsato avasesaṃ. Gaṇhitvāti ‘‘mayhaṃ idaṃ gaṇhissāmī’’ti gahetvā. Idha gahitāvasesaṃ nāma tena gaṇhitvā puna ṭhapitaṃ. Paṭiggahetvāti tadahu paṭiggahetvā. Teneva ‘‘yāvakālikena yāvajīvikasaṃsagge doso natthī’’ti vuttaṃ. Sace pana purimadivase paṭiggahetvā ṭhapitā hoti, sāmisena mukhena tassā vaṭṭiyā dhūmaṃ pivituṃ na vaṭṭati. Samuddodakenāti appaṭiggahitasamuddodakena. Yasmā katakaṭṭhi udakaṃ pasādetvā visuṃ tiṭṭhati, tasmā ‘‘abbohārika’’nti vuttaṃ. Laggatīti mukhe hatthe ca udake sukkhe setavaṇṇaṃ dassentaṃ laggati. Pānīyaṃ gahetvāti attanoyeva atthāya gahetvā. Sace pana pītāvasesaṃ tattheva ākirissāmīti gaṇhāti, puna paṭiggahaṇakiccaṃ natthi. Vikkhambhetvāti viyūhitvā, apanetvāti attho.

    महाभूतेसूति सरीरनिस्सितेसु महाभूतेसु। पततीति विच्छिन्दित्वा पतति। विच्छिन्दित्वा पतितमेव हि पटिग्गहेतब्बं, न इतरं। अल्‍लदारुं रुक्खतो छिन्दित्वापि कातुं वट्टतीति एत्थ मत्तिकत्थाय पथविं खणितुम्पि वट्टतीति वेदितब्बं। सप्पदट्ठक्खणेयेव वट्टतीति असति कप्पियकारके सामं गहेत्वा परिभुञ्‍जितुं वट्टति, अञ्‍ञदा पटिग्गहापेत्वा परिभुञ्‍जितब्बं। सेसमेत्थ उत्तानमेव। अप्पटिग्गहितता, अननुञ्‍ञातता, धूमादिअब्बोहारिकाभावो, अज्झोहरणन्ति इमानि पनेत्थ चत्तारि अङ्गानि।

    Mahābhūtesūti sarīranissitesu mahābhūtesu. Patatīti vicchinditvā patati. Vicchinditvā patitameva hi paṭiggahetabbaṃ, na itaraṃ. Alladāruṃ rukkhato chinditvāpi kātuṃ vaṭṭatīti ettha mattikatthāya pathaviṃ khaṇitumpi vaṭṭatīti veditabbaṃ. Sappadaṭṭhakkhaṇeyeva vaṭṭatīti asati kappiyakārake sāmaṃ gahetvā paribhuñjituṃ vaṭṭati, aññadā paṭiggahāpetvā paribhuñjitabbaṃ. Sesamettha uttānameva. Appaṭiggahitatā, ananuññātatā, dhūmādiabbohārikābhāvo, ajjhoharaṇanti imāni panettha cattāri aṅgāni.

    दन्तपोनसिक्खापदवण्णना निट्ठिता।

    Dantaponasikkhāpadavaṇṇanā niṭṭhitā.

    निट्ठितो भोजनवग्गो चतुत्थो।

    Niṭṭhito bhojanavaggo catuttho.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ४. भोजनवग्गो • 4. Bhojanavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / १०. दन्तपोनसिक्खापदवण्णना • 10. Dantaponasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / १०. दन्तपोनसिक्खापदवण्णना • 10. Dantaponasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / १०. दन्तपोनसिक्खापदवण्णना • 10. Dantaponasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / १०. दन्तपोनसिक्खापदं • 10. Dantaponasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact