Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཙཱུལ༹ཝགྒ-ཨཊྛཀཐཱ • Cūḷavagga-aṭṭhakathā

    ༡༢. སཏྟསཏིཀཀྑནྡྷཀཾ

    12. Sattasatikakkhandhakaṃ

    དསཝཏྠུཀཐཱ

    Dasavatthukathā

    ༤༤༦. སཏྟསཏིཀཀྑནྡྷཀེ – བྷིཀྑགྒེནཱཏི བྷིཀྑུཨགྒེན, བྷིཀྑཱུ གཎེཏྭཱ ཏཏྟཀེ པཊིཝཱིསེ ཋཔེསུནྟི ཨཏྠོ། མཧིཡཱཏི ཧིམཔཱཏསམཡེ ཧིམཝལཱཧཀཱ།

    446. Sattasatikakkhandhake – bhikkhaggenāti bhikkhuaggena, bhikkhū gaṇetvā tattake paṭivīse ṭhapesunti attho. Mahiyāti himapātasamaye himavalāhakā.

    ༤༤༧. ཨཝིཛྫཱནིཝུཊཱཏི ཨཝིཛྫཱཔཊིཙྪནྣཱ ། པོསཱཏི པུརིསཱ། པིཡརཱུཔཾ ཨབྷིནནྡནྟི པཏྠེནྟཱིཏི པིཡརཱུཔཱབྷིནནྡིནོཨཝིདྡསཱུཏི ཨཝིཛཱནནྟཱ། རཱགརཛེཧི སརཛཱ། མགསདིསཱཏི མགཱ། སཧ ནེཏྟིཡཱཏི སནེཏྟིཀཱཝཌྜྷེནྟི ཀཊསིནྟི པུནཔྤུནཾ ཀལེ༹ཝརཾ ནིཀྑིཔམཱནཱ བྷཱུམིཾ ཝཌྜྷེནྟི། ཨེཝཾ ཝཌྜྷེནྟཱཝ གྷོརཾ ཨཱདིཡནྟི པུནབྦྷཝཾ།

    447.Avijjānivuṭāti avijjāpaṭicchannā . Posāti purisā. Piyarūpaṃ abhinandanti patthentīti piyarūpābhinandino. Aviddasūti avijānantā. Rāgarajehi sarajā. Magasadisāti magā. Saha nettiyāti sanettikā. Vaḍḍhenti kaṭasinti punappunaṃ kaḷevaraṃ nikkhipamānā bhūmiṃ vaḍḍhenti. Evaṃ vaḍḍhentāva ghoraṃ ādiyanti punabbhavaṃ.

    ༤༥༤. པཱཔཀཾ ནོ ཨཱཝུསོ ཀཏནྟི ཨཱཝུསོ ཨམྷེཧི པཱཔཀཾ ཀཏནྟི ཨཏྠོ།

    454.Pāpakaṃ no āvuso katanti āvuso amhehi pāpakaṃ katanti attho.

    ༤༥༥. ཀཏམེན ཏྭཾ བྷཱུམི ཝིཧཱརེནཱཏི ཨེཏྠ བྷཱུམཱིཏི པིཡཝཙནམེཏཾ། པིཡཾ ཝཏྟུཀཱམོ ཀིར ཨཱཡསྨཱ སབྦཀཱམཱི ནཝཀེ བྷིཀྑཱུ ཨེཝཾ ཨཱམནྟེཏི། ཀུལླཀཝིཧཱརེནཱཏི ཨུཏྟཱནཝིཧཱརེན།

    455.Katamena tvaṃ bhūmi vihārenāti ettha bhūmīti piyavacanametaṃ. Piyaṃ vattukāmo kira āyasmā sabbakāmī navake bhikkhū evaṃ āmanteti. Kullakavihārenāti uttānavihārena.

    ༤༥༧. སཱཝཏྠིཡཱ སུཏྟཝིབྷངྒེཏི ཀཐཾ སུཏྟཝིབྷངྒེ པཊིཀྑིཏྟཾ ཧོཏི? ཏཏྲ ཧི ‘‘སནྣིདྷི ནཱམ ཨཛྫ པཊིགྒཧིཏཾ ཨཔརཛྫཱུ’’ཏི ཝཏྭཱ པུན ‘‘སནྣིདྷིཀཱརཀེ ཨསནྣིདྷིཀཱརཀསཉྙཱི ཁཱདནཱིཡཾ ཝཱ བྷོཛནཱིཡཾ ཝཱ ཁཱདཏི ཝཱ བྷུཉྫཏི ཝཱ ཨཱཔཏྟི པཱཙིཏྟིཡསྶཱ’’ཏི ཨཱཔཏྟིཾ ཝདནྟེན པཊིཀྑིཏྟཾ ཧོཏི། ཏཏྲེཀེ མཉྙནྟི ‘‘ཡོ པན བྷིཀྑུ སནྣིདྷིཀཱརཀཾ ཁཱདནཱིཡཾ ཝཱ བྷོཛནཱིཡཾ ཝཱ’’ཏི ཧི ཝུཏྟཾ, ཨིདཉྩ ལོཎཾ ནཱམ ཡཱཝཛཱིཝིཀཏྟཱ སནྣིདྷིབྷཱཝཾ ནཱཔཛྫཏི། ཡམྤི ཨལོཎཀཾ ཨཱམིསཾ པཊིགྒཧེཏྭཱ ཏེན སདྡྷིཾ པརིབྷུཉྫཏི, ཏཾ ཏདཧུཔཊིགྒཧིཏམེཝ, ཏསྨཱ ‘‘‘ཡཱཝཀཱལིཀེན, བྷིཀྑཝེ, ཡཱཝཛཱིཝིཀཾ ཏདཧུཔཊིགྒཧིཏཾ ཀཱལེ ཀཔྤཏི, ཝིཀཱལེ ན ཀཔྤཏཱི’ཏི ཝཙནཏོ དུཀྐཊེནེཏྠ བྷཝིཏབྦ’’ནྟི། ཏེ ཝཏྟབྦཱ – ‘‘ཏུམྷཱཀཾ མཏེན དུཀྐཊེནཔི ན བྷཝིཏབྦཾ, ན ཧི ཨེཏྠ ཡཱཝཛཱིཝིཀཾ ཏདཧུཔཊིགྒཧིཏཾ, ཡཱཝཀཱལིཀམེཝ ཏདཧུཔཊིགྒཧིཏཾ , ན ཙ ཏཾ ཝིཀཱལེ པརིབྷུཏྟཾ། ཡདི ཝཱ ‘‘ཝིཀཱལེ ན ཀཔྤཏཱི’’ཏི ཝཙནེན ཏུམྷེ དུཀྐཊཾ མཉྙེཐ, ཡཱཝཛཱིཝིཀམིསྶཾ ཡཱཝཀཱལིཀཾ ཝིཀཱལེ བྷུཉྫནྟསྶ ཝིཀཱལབྷོཛནཔཱཙིཏྟིཡཾ ན བྷཝེཡྻ། ཏསྨཱ ན བྱཉྫནམཏྟཾ གཧེཏབྦཾ, ཨཏྠོ ཨུཔཔརིཀྑིཏབྦོ།

    457.Sāvatthiyā suttavibhaṅgeti kathaṃ suttavibhaṅge paṭikkhittaṃ hoti? Tatra hi ‘‘sannidhi nāma ajja paṭiggahitaṃ aparajjū’’ti vatvā puna ‘‘sannidhikārake asannidhikārakasaññī khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā āpatti pācittiyassā’’ti āpattiṃ vadantena paṭikkhittaṃ hoti. Tatreke maññanti ‘‘yo pana bhikkhu sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā’’ti hi vuttaṃ, idañca loṇaṃ nāma yāvajīvikattā sannidhibhāvaṃ nāpajjati. Yampi aloṇakaṃ āmisaṃ paṭiggahetvā tena saddhiṃ paribhuñjati, taṃ tadahupaṭiggahitameva, tasmā ‘‘‘yāvakālikena, bhikkhave, yāvajīvikaṃ tadahupaṭiggahitaṃ kāle kappati, vikāle na kappatī’ti vacanato dukkaṭenettha bhavitabba’’nti. Te vattabbā – ‘‘tumhākaṃ matena dukkaṭenapi na bhavitabbaṃ, na hi ettha yāvajīvikaṃ tadahupaṭiggahitaṃ, yāvakālikameva tadahupaṭiggahitaṃ , na ca taṃ vikāle paribhuttaṃ. Yadi vā ‘‘vikāle na kappatī’’ti vacanena tumhe dukkaṭaṃ maññetha, yāvajīvikamissaṃ yāvakālikaṃ vikāle bhuñjantassa vikālabhojanapācittiyaṃ na bhaveyya. Tasmā na byañjanamattaṃ gahetabbaṃ, attho upaparikkhitabbo.

    ཨཡཉྷེཏྠ ཨཏྠོ – ཡཱཝཀཱལིཀེན ཡཱཝཛཱིཝིཀཾ ཏདཧུཔཊིགྒཧིཏཾ ཡདི སམྦྷིནྣརསཾ ཧོཏི, ཡཱཝཀཱལིཀགཏིཀམེཝ ཧོཏི། ཏསྨཱ ‘‘ཡོ པན བྷིཀྑུ ཝིཀཱལེ ཁཱདནཱིཡཾ ཝཱ བྷོཛནཱིཡཾ ཝཱ’’ཏི ཨིམིནཱ སིཀྑཱཔདེན ཀཱལེ ཀཔྤཏི, ཝིཀཱལེ ན ཀཔྤཏི། ན ཨིདྷ ‘‘ན ཀཔྤཏཱི’’ཏི ཝཙནམཏྟེནེཏྠ དུཀྐཊཾ ཧོཏི། ཡཐེཝ ཡཱཝཛཱིཝིཀཾ ཏདཧུཔཊིགྒཧིཏཾ ཡཱཝཀཱལིཀེན སམྦྷིནྣརསཾ ཝིཀཱལེ ན ཀཔྤཏི, ཝིཀཱལབྷོཛནཔཱཙིཏྟིཡཱཝཧཾ ཧོཏི། ཨེཝཾ ཨཛྫ པཊིགྒཧིཏམྤི ཨཔརཛྫུ ཡཱཝཀཱལིཀེན སམྦྷིནྣརསཾ ན ཀཔྤཏི, སནྣིདྷིབྷོཛནཔཱཙིཏྟིཡཱཝཧཾ ཧོཏི། ཏཾ ‘‘སནྣིདྷིཀཏཾ ཨིད’’ནྟི ཨཛཱནནྟོཔི ན མུཙྩཏི། ཝུཏྟཉྷེཏཾ – ‘‘སནྣིདྷིཀཱརཀེ ཨསནྣིདྷིཀཱརཀསཉྙཱི ཁཱདནཱིཡཾ ཝཱ བྷོཛནཱིཡཾ ཝཱ ཁཱདཏི ཝཱ བྷུཉྫཏི ཝཱ ཨཱཔཏྟི པཱཙིཏྟིཡསྶཱ’’ཏི། ཏསྨཱ ‘‘ཀཏྠ པཊིཀྑིཏྟ’’ནྟི ཨིམིསྶཱ པུཙྪཱཡ ‘‘པརིསུདྡྷམིདཾ བྱཱཀརཎཾ སཱཝཏྠིཡཱ སུཏྟཝིབྷངྒེ’’ཏི།

    Ayañhettha attho – yāvakālikena yāvajīvikaṃ tadahupaṭiggahitaṃ yadi sambhinnarasaṃ hoti, yāvakālikagatikameva hoti. Tasmā ‘‘yo pana bhikkhu vikāle khādanīyaṃ vā bhojanīyaṃ vā’’ti iminā sikkhāpadena kāle kappati, vikāle na kappati. Na idha ‘‘na kappatī’’ti vacanamattenettha dukkaṭaṃ hoti. Yatheva yāvajīvikaṃ tadahupaṭiggahitaṃ yāvakālikena sambhinnarasaṃ vikāle na kappati, vikālabhojanapācittiyāvahaṃ hoti. Evaṃ ajja paṭiggahitampi aparajju yāvakālikena sambhinnarasaṃ na kappati, sannidhibhojanapācittiyāvahaṃ hoti. Taṃ ‘‘sannidhikataṃ ida’’nti ajānantopi na muccati. Vuttañhetaṃ – ‘‘sannidhikārake asannidhikārakasaññī khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā āpatti pācittiyassā’’ti. Tasmā ‘‘kattha paṭikkhitta’’nti imissā pucchāya ‘‘parisuddhamidaṃ byākaraṇaṃ sāvatthiyā suttavibhaṅge’’ti.

    རཱཛགཧེ ཨུཔོསཐསཾཡུཏྟེཏི ཨིདཾ ‘‘ན བྷིཀྑཝེ ཨེཀསྨིཾ ཨཱཝཱསེ དྭེ ཨུཔོསཐཱགཱརཱནི སམྨནྣིཏབྦཱནི; ཡོ སམྨནྣེཡྻ, ཨཱཔཏྟི དུཀྐཊསྶཱ’’ཏི ཨེཏཾ སནྡྷཱཡ ཝུཏྟཾ། ཝིནཡཱཏིསཱརེ དུཀྐཊནྟི ‘‘ན བྷིཀྑཝེ ཨེཀསྨིཾ ཨཱཝཱསེ དྭེ ཨུཔོསཐཱགཱརཱནི སམྨནྣིཏབྦཱནཱི’’ཏི ཨེཏསྶ ཝིནཡསྶ ཨཏིསཱརེ དུཀྐཊཾ། ཙམྤེཡྻཀེ ཝིནཡཝཏྠུསྨིནྟི ཨིདཾ ‘‘ཨདྷམྨེན ཙེ བྷིཀྑཝེ ཝགྒཀམྨཾ, ཨཀམྨཾ ན ཙ ཀརཎཱིཡ’’ནྟི ཨེཝམཱདིཾ ཀཏྭཱ ཙམྤེཡྻཀྑནྡྷཀེ ཨཱགཏཾ ཝིནཡཝཏྠུཾ སནྡྷཱཡ ཝུཏྟཾ།

    Rājagahe uposathasaṃyutteti idaṃ ‘‘na bhikkhave ekasmiṃ āvāse dve uposathāgārāni sammannitabbāni; yo sammanneyya, āpatti dukkaṭassā’’ti etaṃ sandhāya vuttaṃ. Vinayātisāre dukkaṭanti ‘‘na bhikkhave ekasmiṃ āvāse dve uposathāgārāni sammannitabbānī’’ti etassa vinayassa atisāre dukkaṭaṃ. Campeyyake vinayavatthusminti idaṃ ‘‘adhammena ce bhikkhave vaggakammaṃ, akammaṃ na ca karaṇīya’’nti evamādiṃ katvā campeyyakkhandhake āgataṃ vinayavatthuṃ sandhāya vuttaṃ.

    ཨེཀཙྩོ ཀཔྤཏཱིཏི ཨིདཾ དྷམྨིཀཾ ཨཱཙིཎྞཾ སནྡྷཱཡ ཝུཏྟཾ། ཚེདནཀེ པཱཙིཏྟིཡནྟི སུཏྟཝིབྷངྒེ ཧི ‘‘ནིསཱིདནཾ ནཱམ སདསཾ ཝུཙྩཏཱི’’ཏི ཨཱགཏཾ, ཏསྨཱ དྭིནྣཾ སུགཏཝིདཏྠཱིནཾ ཨུཔརི དསཱཡེཝ ཝིདཏྠིམཏྟཱ ལབྦྷཏི། དསཱཡ ཝིནཱ ཏཾ པམཱཎཾ ཀརོནྟསྶ ཨིདཾ ཨཱགཏམེཝ ཧོཏི – ‘‘ཏཾ ཨཏིཀྐཱམཡཏོ ཚེདནཀཾ པཱཙིཏྟིཡ’’ནྟི། ཏསྨཱ ‘‘ཀིཾ ཨཱཔཛྫཏཱི’’ཏི པུཊྛོ ‘‘ཚེདནཀེ པཱཙིཏྟིཡ’’ནྟི ཨཱཧ། ཚེདནཀསིཀྑཱཔདེ ཝུཏྟཔཱཙིཏྟིཡཾ ཨཱཔཛྫཏཱིཏི ཨཏྠོ། སེསཾ སབྦཏྠ ཨུཏྟཱནམེཝཱཏི།

    Ekaccokappatīti idaṃ dhammikaṃ āciṇṇaṃ sandhāya vuttaṃ. Chedanake pācittiyanti suttavibhaṅge hi ‘‘nisīdanaṃ nāma sadasaṃ vuccatī’’ti āgataṃ, tasmā dvinnaṃ sugatavidatthīnaṃ upari dasāyeva vidatthimattā labbhati. Dasāya vinā taṃ pamāṇaṃ karontassa idaṃ āgatameva hoti – ‘‘taṃ atikkāmayato chedanakaṃ pācittiya’’nti. Tasmā ‘‘kiṃ āpajjatī’’ti puṭṭho ‘‘chedanake pācittiya’’nti āha. Chedanakasikkhāpade vuttapācittiyaṃ āpajjatīti attho. Sesaṃ sabbattha uttānamevāti.

    དསཝཏྠུཀཐཱ ནིཊྛིཏཱ།

    Dasavatthukathā niṭṭhitā.

    སམནྟཔཱསཱདིཀཱཡ ཝིནཡསཾཝཎྞནཱཡ

    Samantapāsādikāya vinayasaṃvaṇṇanāya

    སཏྟསཏིཀཀྑནྡྷཀཝཎྞནཱ ནིཊྛིཏཱ།

    Sattasatikakkhandhakavaṇṇanā niṭṭhitā.

    དྭིཝགྒསངྒཧཱ ཝུཏྟཱ, དྭཱཝཱིསཏིཔབྷེདནཱ།

    Dvivaggasaṅgahā vuttā, dvāvīsatipabhedanā;

    ཁནྡྷཀཱ སཱསནེ པཉྩཀྑནྡྷདུཀྑཔྤཧཱཡིནོ༎

    Khandhakā sāsane pañcakkhandhadukkhappahāyino.

    ཡཱ ཏེསཾ ཝཎྞནཱ ཨེསཱ, ཨནྟརཱཡཾ ཝིནཱ ཡཐཱ།

    Yā tesaṃ vaṇṇanā esā, antarāyaṃ vinā yathā;

    སིདྡྷཱ སིཛ྄ཛྷནྟུ ཀལྱཱཎཱ, ཨེཝཾ ཨཱསཱཔི པཱཎིནནྟི༎

    Siddhā sijjhantu kalyāṇā, evaṃ āsāpi pāṇinanti.

    ཙཱུལ༹ཝགྒ-ཨཊྛཀཐཱ ནིཊྛིཏཱ།

    Cūḷavagga-aṭṭhakathā niṭṭhitā.




    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཝིནཡཔིཊཀ • Vinayapiṭaka / ཙཱུལ༹ཝགྒཔཱལི༹ • Cūḷavaggapāḷi
    ༡. པཋམབྷཱཎཝཱརོ • 1. Paṭhamabhāṇavāro
    ༢. དུཏིཡབྷཱཎཝཱརོ • 2. Dutiyabhāṇavāro

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / སཱརཏྠདཱིཔནཱི-ཊཱིཀཱ • Sāratthadīpanī-ṭīkā / དསཝཏྠུཀཐཱཝཎྞནཱ • Dasavatthukathāvaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝཛིརབུདྡྷི-ཊཱིཀཱ • Vajirabuddhi-ṭīkā / དསཝཏྠུཀཐཱཝཎྞནཱ • Dasavatthukathāvaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝིམཏིཝིནོདནཱི-ཊཱིཀཱ • Vimativinodanī-ṭīkā / དསཝཏྠུཀཐཱཝཎྞནཱ • Dasavatthukathāvaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / པཱཙིཏྱཱདིཡོཛནཱཔཱལི༹ • Pācityādiyojanāpāḷi / དསཝཏྠུཀཐཱ • Dasavatthukathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact