Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၇. ဒေဝဒတ္တဝိပတ္တိသုတ္တံ

    7. Devadattavipattisuttaṃ

    . ဧကံ သမယံ ဘဂဝာ ရာဇဂဟေ ဝိဟရတိ ဂိဇ္ဈကူဋေ ပဗ္ဗတေ အစိရပက္ကန္တေ ဒေဝဒတ္တေ။ တတ္ရ ဘဂဝာ ဒေဝဒတ္တံ အာရဗ္ဘ ဘိက္ခူ အာမန္တေသိ – ‘‘သာဓု, ဘိက္ခဝေ, ဘိက္ခု ကာလေန ကာလံ အတ္တဝိပတ္တိံ ပစ္စဝေက္ခိတာ ဟောတိ။ သာဓု, ဘိက္ခဝေ, ဘိက္ခု ကာလေန ကာလံ ပရဝိပတ္တိံ ပစ္စဝေက္ခိတာ ဟောတိ။ သာဓု, ဘိက္ခဝေ, ဘိက္ခု ကာလေန ကာလံ အတ္တသမ္ပတ္တိံ ပစ္စဝေက္ခိတာ ဟောတိ။ သာဓု , ဘိက္ခဝေ, ဘိက္ခု ကာလေန ကာလံ ပရသမ္ပတ္တိံ ပစ္စဝေက္ခိတာ ဟောတိ။ အဋ္ဌဟိ, ဘိက္ခဝေ, အသဒ္ဓမ္မေဟိ အဘိဘူတော ပရိယာဒိန္နစိတ္တော ဒေဝဒတ္တော အာပာယိကော နေရယိကော ကပ္ပဋ္ဌော အတေကိစ္ဆော’’။

    7. Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte. Tatra bhagavā devadattaṃ ārabbha bhikkhū āmantesi – ‘‘sādhu, bhikkhave, bhikkhu kālena kālaṃ attavipattiṃ paccavekkhitā hoti. Sādhu, bhikkhave, bhikkhu kālena kālaṃ paravipattiṃ paccavekkhitā hoti. Sādhu, bhikkhave, bhikkhu kālena kālaṃ attasampattiṃ paccavekkhitā hoti. Sādhu , bhikkhave, bhikkhu kālena kālaṃ parasampattiṃ paccavekkhitā hoti. Aṭṭhahi, bhikkhave, asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho’’.

    1 ‘‘ကတမေဟိ အဋ္ဌဟိ? လာဘေန ဟိ, ဘိက္ခဝေ, အဘိဘူတော ပရိယာဒိန္နစိတ္တော ဒေဝဒတ္တော အာပာယိကော နေရယိကော ကပ္ပဋ္ဌော အတေကိစ္ဆော။ အလာဘေန, ဘိက္ခဝေ။ပေ.။ ယသေန, ဘိက္ခဝေ။ အယသေန, ဘိက္ခဝေ။ သက္ကာရေန, ဘိက္ခဝေ။ အသက္ကာရေန, ဘိက္ခဝေ။ ပာပိစ္ဆတာယ, ဘိက္ခဝေ။ ပာပမိတ္တတာယ, ဘိက္ခဝေ, အဘိဘူတော ပရိယာဒိန္နစိတ္တော ဒေဝဒတ္တော အာပာယိကော နေရယိကော ကပ္ပဋ္ဌော အတေကိစ္ဆော။ ဣမေဟိ ခော, ဘိက္ခဝေ, အဋ္ဌဟိ အသဒ္ဓမ္မေဟိ အဘိဘူတော ပရိယာဒိန္နစိတ္တော ဒေဝဒတ္တော အာပာယိကော နေရယိကော ကပ္ပဋ္ဌော အတေကိစ္ဆော။

    2 ‘‘Katamehi aṭṭhahi? Lābhena hi, bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Alābhena, bhikkhave…pe… yasena, bhikkhave… ayasena, bhikkhave… sakkārena, bhikkhave… asakkārena, bhikkhave… pāpicchatāya, bhikkhave… pāpamittatāya, bhikkhave, abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Imehi kho, bhikkhave, aṭṭhahi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.

    ‘‘သာဓု, ဘိက္ခဝေ, ဘိက္ခု ဥပ္ပန္နံ လာဘံ အဘိဘုယ္ယ အဘိဘုယ္ယ ဝိဟရေယ္ယ, ဥပ္ပန္နံ အလာဘံ။ပေ.။ ဥပ္ပန္နံ ယသံ။ ဥပ္ပန္နံ အယသံ။ ဥပ္ပန္နံ သက္ကာရံ ။ ဥပ္ပန္နံ အသက္ကာရံ။ ဥပ္ပန္နံ ပာပိစ္ဆတံ။ ဥပ္ပန္နံ ပာပမိတ္တတံ အဘိဘုယ္ယ အဘိဘုယ္ယ ဝိဟရေယ္ယ။

    ‘‘Sādhu, bhikkhave, bhikkhu uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ alābhaṃ…pe… uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ … uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ… uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya.

    ‘‘ကိဉ္စ 3, ဘိက္ခဝေ, ဘိက္ခု အတ္ထဝသံ ပဋိစ္စ ဥပ္ပန္နံ လာဘံ အဘိဘုယ္ယ အဘိဘုယ္ယ ဝိဟရေယ္ယ, ဥပ္ပန္နံ အလာဘံ။ပေ.။ ဥပ္ပန္နံ ယသံ။ ဥပ္ပန္နံ အယသံ။ ဥပ္ပန္နံ သက္ကာရံ။ ဥပ္ပန္နံ အသက္ကာရံ။ ဥပ္ပန္နံ ပာပိစ္ဆတံ။ ဥပ္ပန္နံ ပာပမိတ္တတံ အဘိဘုယ္ယ အဘိဘုယ္ယ ဝိဟရေယ္ယ?

    ‘‘Kiñca 4, bhikkhave, bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ alābhaṃ…pe… uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ… uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya?

    ‘‘ယံ ဟိသ္သ, ဘိက္ခဝေ, ဥပ္ပန္နံ လာဘံ အနဘိဘုယ္ယ 5 ဝိဟရတော ဥပ္ပဇ္ဇေယ္ယုံ အာသဝာ ဝိဃာတပရိဠာဟာ, ဥပ္ပန္နံ လာဘံ အဘိဘုယ္ယ 6 ဝိဟရတော ဧဝံသ တေ အာသဝာ ဝိဃာတပရိဠာဟာ န ဟောန္တိ။ ယံ ဟိသ္သ, ဘိက္ခဝေ, ဥပ္ပန္နံ အလာဘံ။ပေ.။ ဥပ္ပန္နံ ယသံ။ ဥပ္ပန္နံ အယသံ။ ဥပ္ပန္နံ သက္ကာရံ။ ဥပ္ပန္နံ အသက္ကာရံ။ ဥပ္ပန္နံ ပာပိစ္ဆတံ။ ဥပ္ပန္နံ ပာပမိတ္တတံ အနဘိဘုယ္ယ ဝိဟရတော ဥပ္ပဇ္ဇေယ္ယုံ အာသဝာ ဝိဃာတပရိဠာဟာ, ဥပ္ပန္နံ ပာပမိတ္တတံ အဘိဘုယ္ယ ဝိဟရတော ဧဝံသ တေ အာသဝာ ဝိဃာတပရိဠာဟာ န ဟောန္တိ။ ဣဒံ ခော, ဘိက္ခဝေ, ဘိက္ခု အတ္ထဝသံ ပဋိစ္စ ဥပ္ပန္နံ လာဘံ အဘိဘုယ္ယ အဘိဘုယ္ယ ဝိဟရေယ္ယ, ဥပ္ပန္နံ အလာဘံ။ပေ.။ ဥပ္ပန္နံ ယသံ။ ဥပ္ပန္နံ အယသံ ။ ဥပ္ပန္နံ သက္ကာရံ။ ဥပ္ပန္နံ အသက္ကာရံ။ ဥပ္ပန္နံ ပာပိစ္ဆတံ။ ဥပ္ပန္နံ ပာပမိတ္တတံ အဘိဘုယ္ယ အဘိဘုယ္ယ ဝိဟရေယ္ယ။

    ‘‘Yaṃ hissa, bhikkhave, uppannaṃ lābhaṃ anabhibhuyya 7 viharato uppajjeyyuṃ āsavā vighātapariḷāhā, uppannaṃ lābhaṃ abhibhuyya 8 viharato evaṃsa te āsavā vighātapariḷāhā na honti. Yaṃ hissa, bhikkhave, uppannaṃ alābhaṃ…pe… uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ… uppannaṃ pāpamittataṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā, uppannaṃ pāpamittataṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti. Idaṃ kho, bhikkhave, bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ alābhaṃ…pe… uppannaṃ yasaṃ… uppannaṃ ayasaṃ … uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ… uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya.

    ‘‘တသ္မာတိဟ , ဘိက္ခဝေ, ဧဝံ သိက္ခိတဗ္ဗံ – ‘ဥပ္ပန္နံ လာဘံ အဘိဘုယ္ယ အဘိဘုယ္ယ ဝိဟရိသ္သာမ, ဥပ္ပန္နံ အလာဘံ။ပေ.။ ဥပ္ပန္နံ ယသံ။ ဥပ္ပန္နံ အယသံ။ ဥပ္ပန္နံ သက္ကာရံ။ ဥပ္ပန္နံ အသက္ကာရံ။ ဥပ္ပန္နံ ပာပိစ္ဆတံ။ ဥပ္ပန္နံ ပာပမိတ္တတံ အဘိဘုယ္ယ အဘိဘုယ္ယ ဝိဟရိသ္သာမာ’တိ။ ဧဝဉ္ဟိ ဝော, ဘိက္ခဝေ, သိက္ခိတဗ္ဗ’’န္တိ။ သတ္တမံ။

    ‘‘Tasmātiha , bhikkhave, evaṃ sikkhitabbaṃ – ‘uppannaṃ lābhaṃ abhibhuyya abhibhuyya viharissāma, uppannaṃ alābhaṃ…pe… uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ… uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya viharissāmā’ti. Evañhi vo, bhikkhave, sikkhitabba’’nti. Sattamaṃ.







    Footnotes:
    1. စူဠဝ. ၃၄၈
    2. cūḷava. 348
    3. ကထဉ္စ (က.)
    4. kathañca (ka.)
    5. အနဘိဘူယ္ယ အနဘိဘူယ္ယ (က.)
    6. အဘိဘူယ္ယ အဘိဘူယ္ယ (က.)
    7. anabhibhūyya anabhibhūyya (ka.)
    8. abhibhūyya abhibhūyya (ka.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၇. ဒေဝဒတ္တဝိပတ္တိသုတ္တဝဏ္ဏနာ • 7. Devadattavipattisuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၆-၈. ဒုတိယလောကဓမ္မသုတ္တာဒိဝဏ္ဏနာ • 6-8. Dutiyalokadhammasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact