Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၉. ဒေဝတာသုတ္တံ

    9. Devatāsuttaṃ

    ၁၉. ‘‘ဣမဉ္စ, ဘိက္ခဝေ, ရတ္တိံ သမ္ဗဟုလာ ဒေဝတာ အဘိက္ကန္တာယ ရတ္တိယာ အဘိက္ကန္တဝဏ္ဏာ ကေဝလကပ္ပံ ဇေတဝနံ ဩဘာသေတ္ဝာ ယေနာဟံ တေနုပသင္ကမိံသု; ဥပသင္ကမိတ္ဝာ မံ အဘိဝာဒေတ္ဝာ ဧကမန္တံ အဋ္ဌံသု။ ဧကမန္တံ ဌိတာ ခော, ဘိက္ခဝေ, တာ ဒေဝတာ မံ ဧတဒဝောစုံ – ‘ဥပသင္ကမိံသု နော, ဘန္တေ, ပုဗ္ဗေ မနုသ္သဘူတာနံ ပဗ္ဗဇိတာ အဂာရာနိ။ တေ မယံ, ဘန္တေ, ပစ္စုဋ္ဌိမ္ဟ, နော စ ခော အဘိဝာဒိမ္ဟ။ တာ မယံ, ဘန္တေ, အပရိပုဏ္ဏကမ္မန္တာ ဝိပ္ပဋိသာရိနိယော ပစ္စာနုတာပိနိယော ဟီနံ ကာယံ ဥပပန္နာ’’’တိ။

    19. ‘‘Imañca, bhikkhave, rattiṃ sambahulā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkamiṃsu; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho, bhikkhave, tā devatā maṃ etadavocuṃ – ‘upasaṅkamiṃsu no, bhante, pubbe manussabhūtānaṃ pabbajitā agārāni. Te mayaṃ, bhante, paccuṭṭhimha, no ca kho abhivādimha. Tā mayaṃ, bhante, aparipuṇṇakammantā vippaṭisāriniyo paccānutāpiniyo hīnaṃ kāyaṃ upapannā’’’ti.

    ‘‘အပရာပိ မံ, ဘိက္ခဝေ, သမ္ဗဟုလာ ဒေဝတာ ဥပသင္ကမိတ္ဝာ ဧတဒဝောစုံ – ‘ဥပသင္ကမိံသု နော, ဘန္တေ, ပုဗ္ဗေ မနုသ္သဘူတာနံ ပဗ္ဗဇိတာ အဂာရာနိ။ တေ မယံ, ဘန္တေ, ပစ္စုဋ္ဌိမ္ဟ အဘိဝာဒိမ္ဟ 1, နော စ တေသံ အာသနံ အဒမ္ဟ။ တာ မယံ, ဘန္တေ, အပရိပုဏ္ဏကမ္မန္တာ ဝိပ္ပဋိသာရိနိယော ပစ္စာနုတာပိနိယော ဟီနံ ကာယံ ဥပပန္နာ’’’တိ။

    ‘‘Aparāpi maṃ, bhikkhave, sambahulā devatā upasaṅkamitvā etadavocuṃ – ‘upasaṅkamiṃsu no, bhante, pubbe manussabhūtānaṃ pabbajitā agārāni. Te mayaṃ, bhante, paccuṭṭhimha abhivādimha 2, no ca tesaṃ āsanaṃ adamha. Tā mayaṃ, bhante, aparipuṇṇakammantā vippaṭisāriniyo paccānutāpiniyo hīnaṃ kāyaṃ upapannā’’’ti.

    ‘‘အပရာပိ မံ, ဘိက္ခဝေ, သမ္ဗဟုလာ ဒေဝတာ ဥပသင္ကမိတ္ဝာ ဧတဒဝောစုံ – ‘ဥပသင္ကမိံသု နော, ဘန္တေ, ပုဗ္ဗေ မနုသ္သဘူတာနံ ပဗ္ဗဇိတာ အဂာရာနိ။ တေ မယံ, ဘန္တေ, ပစ္စုဋ္ဌိမ္ဟ အဘိဝာဒိမ္ဟ 3 အာသနံ 4 အဒမ္ဟ, နော စ ခော ယထာသတ္တိ ယထာဗလံ သံဝိဘဇိမ္ဟ။ပေ.။ ယထာသတ္တိ ယထာဗလံ 5 သံဝိဘဇိမ္ဟ, နော စ ခော ဥပနိသီဒိမ္ဟ ဓမ္မသ္သဝနာယ။ပေ.။ ဥပနိသီဒိမ္ဟ 6 ဓမ္မသ္သဝနာယ, နော စ ခော ဩဟိတသောတာ ဓမ္မံ သုဏိမ္ဟ။ပေ.။ ဩဟိတသောတာ စ ဓမ္မံ သုဏိမ္ဟ, နော စ ခော သုတ္ဝာ ဓမ္မံ ဓာရယိမ္ဟ။ပေ.။ သုတ္ဝာ စ ဓမ္မံ ဓာရယိမ္ဟ, နော စ ခော ဓာတာနံ ဓမ္မာနံ အတ္ထံ ဥပပရိက္ခိမ္ဟ။ပေ.။ ဓာတာနဉ္စ ဓမ္မာနံ အတ္ထံ ဥပပရိက္ခိမ္ဟ, နော စ ခော အတ္ထမညာယ ဓမ္မမညာယ ဓမ္မာနုဓမ္မံ ပဋိပဇ္ဇိမ္ဟ။ တာ မယံ, ဘန္တေ, အပရိပုဏ္ဏကမ္မန္တာ ဝိပ္ပဋိသာရိနိယော ပစ္စာနုတာပိနိယော ဟီနံ ကာယံ ဥပပန္နာ’’’တိ။

    ‘‘Aparāpi maṃ, bhikkhave, sambahulā devatā upasaṅkamitvā etadavocuṃ – ‘upasaṅkamiṃsu no, bhante, pubbe manussabhūtānaṃ pabbajitā agārāni. Te mayaṃ, bhante, paccuṭṭhimha abhivādimha 7 āsanaṃ 8 adamha, no ca kho yathāsatti yathābalaṃ saṃvibhajimha…pe… yathāsatti yathābalaṃ 9 saṃvibhajimha, no ca kho upanisīdimha dhammassavanāya…pe… upanisīdimha 10 dhammassavanāya, no ca kho ohitasotā dhammaṃ suṇimha…pe… ohitasotā ca dhammaṃ suṇimha, no ca kho sutvā dhammaṃ dhārayimha…pe… sutvā ca dhammaṃ dhārayimha, no ca kho dhātānaṃ dhammānaṃ atthaṃ upaparikkhimha…pe… dhātānañca dhammānaṃ atthaṃ upaparikkhimha, no ca kho atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjimha. Tā mayaṃ, bhante, aparipuṇṇakammantā vippaṭisāriniyo paccānutāpiniyo hīnaṃ kāyaṃ upapannā’’’ti.

    ‘‘အပရာပိ မံ, ဘိက္ခဝေ, သမ္ဗဟုလာ ဒေဝတာ ဥပသင္ကမိတ္ဝာ ဧတဒဝောစုံ – ‘ဥပသင္ကမိံသု နော, ဘန္တေ, ပုဗ္ဗေ မနုသ္သဘူတာနံ ပဗ္ဗဇိတာ အဂာရာနိ။ တေ မယံ, ဘန္တေ, ပစ္စုဋ္ဌိမ္ဟ အဘိဝာဒိမ္ဟ 11, အာသနံ 12 အဒမ္ဟ, ယထာသတ္တိ ယထာဗလံ 13 သံဝိဘဇိမ္ဟ, ဥပနိသီဒိမ္ဟ 14 ဓမ္မသ္သဝနာယ, ဩဟိတသောတာ စ ဓမ္မံ သုဏိမ္ဟ, သုတ္ဝာ စ ဓမ္မံ ဓာရယိမ္ဟ, ဓာတာနဉ္စ ဓမ္မာနံ အတ္ထံ ဥပပရိက္ခိမ္ဟ, အတ္ထမညာယ ဓမ္မမညာယ ဓမ္မာနုဓမ္မံ 15 ပဋိပဇ္ဇိမ္ဟ။ တာ မယံ, ဘန္တေ, ပရိပုဏ္ဏကမ္မန္တာ အဝိပ္ပဋိသာရိနိယော အပစ္စာနုတာပိနိယော ပဏီတံ ကာယံ ဥပပန္နာ’တိ။ ဧတာနိ, ဘိက္ခဝေ, ရုက္ခမူလာနိ ဧတာနိ သုညာဂာရာနိ။ ဈာယထ, ဘိက္ခဝေ, မာ ပမာဒတ္ထ, မာ ပစ္ဆာ ဝိပ္ပဋိသာရိနော အဟုဝတ္ထ သေယ္ယထာပိ တာ ပုရိမိကာ ဒေဝတာ’’တိ။ နဝမံ။

    ‘‘Aparāpi maṃ, bhikkhave, sambahulā devatā upasaṅkamitvā etadavocuṃ – ‘upasaṅkamiṃsu no, bhante, pubbe manussabhūtānaṃ pabbajitā agārāni. Te mayaṃ, bhante, paccuṭṭhimha abhivādimha 16, āsanaṃ 17 adamha, yathāsatti yathābalaṃ 18 saṃvibhajimha, upanisīdimha 19 dhammassavanāya, ohitasotā ca dhammaṃ suṇimha, sutvā ca dhammaṃ dhārayimha, dhātānañca dhammānaṃ atthaṃ upaparikkhimha, atthamaññāya dhammamaññāya dhammānudhammaṃ 20 paṭipajjimha. Tā mayaṃ, bhante, paripuṇṇakammantā avippaṭisāriniyo apaccānutāpiniyo paṇītaṃ kāyaṃ upapannā’ti. Etāni, bhikkhave, rukkhamūlāni etāni suññāgārāni. Jhāyatha, bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha seyyathāpi tā purimikā devatā’’ti. Navamaṃ.







    Footnotes:
    1. ပစ္စုဋ္ဌိမ္ဟ စ အဘိဝာဒိမ္ဟ စ (သ္ယာ.)
    2. paccuṭṭhimha ca abhivādimha ca (syā.)
    3. ပစ္စုဋ္ဌိမ္ဟ စ အဘိဝာဒိမ္ဟ စ (သ္ယာ.)
    4. အာသနဉ္စ (သီ. သ္ယာ.)
    5. ယထာဗလံ စ (?)
    6. ဥပနိသီဒိမ္ဟ စ (သ္ယာ.)
    7. paccuṭṭhimha ca abhivādimha ca (syā.)
    8. āsanañca (sī. syā.)
    9. yathābalaṃ ca (?)
    10. upanisīdimha ca (syā.)
    11. ပစ္စုဋ္ဌိမ္ဟ စ အဘိဝာဒိမ္ဟ စ (သ္ယာ.)
    12. အာသနဉ္စ (သီ. သ္ယာ.)
    13. ယထာဗလံ စ (?)
    14. ဥပနိသီဒိမ္ဟ စ (သ္ယာ.)
    15. ဓမ္မာနုဓမ္မဉ္စ (?)
    16. paccuṭṭhimha ca abhivādimha ca (syā.)
    17. āsanañca (sī. syā.)
    18. yathābalaṃ ca (?)
    19. upanisīdimha ca (syā.)
    20. dhammānudhammañca (?)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၉. ဒေဝတာသုတ္တဝဏ္ဏနာ • 9. Devatāsuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၅-၉. ဂဏ္ဍသုတ္တာဒိဝဏ္ဏနာ • 5-9. Gaṇḍasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact