Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    २१. एकवीसतिमवग्गो

    21. Ekavīsatimavaggo

    (२०६) ७. धम्मकथा

    (206) 7. Dhammakathā

    ८८७. सब्बे धम्मा नियताति? आमन्ता। मिच्छत्तनियताति? न हेवं वत्तब्बे…पे॰… सम्मत्तनियताति? न हेवं वत्तब्बे…पे॰… नत्थि अनियतो रासीति? न हेवं वत्तब्बे…पे॰… ननु अत्थि अनियतो रासीति? आमन्ता । हञ्‍चि अत्थि अनियतो रासि, नो च वत रे वत्तब्बे – ‘‘सब्बे धम्मा नियता’’ति।

    887. Sabbe dhammā niyatāti? Āmantā. Micchattaniyatāti? Na hevaṃ vattabbe…pe… sammattaniyatāti? Na hevaṃ vattabbe…pe… natthi aniyato rāsīti? Na hevaṃ vattabbe…pe… nanu atthi aniyato rāsīti? Āmantā . Hañci atthi aniyato rāsi, no ca vata re vattabbe – ‘‘sabbe dhammā niyatā’’ti.

    सब्बे धम्मा नियताति? आमन्ता। ननु तयो रासी वुत्ता भगवता – मिच्छत्तनियतो रासि, सम्मत्तनियतो रासि, अनियतो रासीति 1? आमन्ता। हञ्‍चि तयो रासी वुत्ता भगवता – मिच्छत्तनियतो रासि, सम्मत्तनियतो रासि, अनियतो रासि, नो च वत रे वत्तब्बे – ‘‘सब्बे धम्मा नियता’’ति।

    Sabbe dhammā niyatāti? Āmantā. Nanu tayo rāsī vuttā bhagavatā – micchattaniyato rāsi, sammattaniyato rāsi, aniyato rāsīti 2? Āmantā. Hañci tayo rāsī vuttā bhagavatā – micchattaniyato rāsi, sammattaniyato rāsi, aniyato rāsi, no ca vata re vattabbe – ‘‘sabbe dhammā niyatā’’ti.

    रूपं रूपट्ठेन नियतन्ति? आमन्ता। मिच्छत्तनियतन्ति? न हेवं वत्तब्बे…पे॰… सम्मत्तनियतन्ति? न हेवं वत्तब्बे…पे॰… वेदना…पे॰… सञ्‍ञा…पे॰… सङ्खारा…पे॰… विञ्‍ञाणं विञ्‍ञाणट्ठेन नियतन्ति? आमन्ता। मिच्छत्तनियतन्ति? न हेवं वत्तब्बे…पे॰… सम्मत्तनियतन्ति? न हेवं वत्तब्बे…पे॰…।

    Rūpaṃ rūpaṭṭhena niyatanti? Āmantā. Micchattaniyatanti? Na hevaṃ vattabbe…pe… sammattaniyatanti? Na hevaṃ vattabbe…pe… vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇaṃ viññāṇaṭṭhena niyatanti? Āmantā. Micchattaniyatanti? Na hevaṃ vattabbe…pe… sammattaniyatanti? Na hevaṃ vattabbe…pe….

    ८८८. न वत्तब्बं – रूपं रूपट्ठेन नियतं…पे॰… वेदना…पे॰… सञ्‍ञा…पे॰… सङ्खारा…पे॰… विञ्‍ञाणं विञ्‍ञाणट्ठेन नियतन्ति? आमन्ता। रूपं वेदना होति…पे॰… सञ्‍ञा होति… सङ्खारा होन्ति… विञ्‍ञाणं होति… वेदना…पे॰… सञ्‍ञा…पे॰… सङ्खारा…पे॰… विञ्‍ञाणं रूपं होति…पे॰… वेदना होति… सञ्‍ञा होति… सङ्खारा होन्तीति? न हेवं वत्तब्बे। तेन हि रूपं रूपट्ठेन नियतं, वेदना…पे॰… सञ्‍ञा…पे॰… सङ्खारा…पे॰… विञ्‍ञाणं विञ्‍ञाणट्ठेन नियतन्ति।

    888. Na vattabbaṃ – rūpaṃ rūpaṭṭhena niyataṃ…pe… vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇaṃ viññāṇaṭṭhena niyatanti? Āmantā. Rūpaṃ vedanā hoti…pe… saññā hoti… saṅkhārā honti… viññāṇaṃ hoti… vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇaṃ rūpaṃ hoti…pe… vedanā hoti… saññā hoti… saṅkhārā hontīti? Na hevaṃ vattabbe. Tena hi rūpaṃ rūpaṭṭhena niyataṃ, vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇaṃ viññāṇaṭṭhena niyatanti.

    धम्मकथा निट्ठिता।

    Dhammakathā niṭṭhitā.







    Footnotes:
    1. ध॰ स॰ तिकमातिका १५
    2. dha. sa. tikamātikā 15



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ७. धम्मकथावण्णना • 7. Dhammakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ७. धम्मकथावण्णना • 7. Dhammakathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ७. धम्मकथावण्णना • 7. Dhammakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact