Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၂. ဓမ္မာနုပသ္သီသုတ္တံ

    2. Dhammānupassīsuttaṃ

    ၁၁၈. ‘‘ဆ, ဘိက္ခဝေ, ဓမ္မေ အပ္ပဟာယ အဘဗ္ဗော အဇ္ဈတ္တံ ကာယေ။ပေ.။ ဗဟိဒ္ဓာ ကာယေ။ပေ.။ အဇ္ဈတ္တဗဟိဒ္ဓာ ကာယေ။ပေ.။ အဇ္ဈတ္တံ ဝေဒနာသု။ပေ.။ ဗဟိဒ္ဓာ ဝေဒနာသု။ပေ.။ အဇ္ဈတ္တဗဟိဒ္ဓာ ဝေဒနာသု။ပေ.။ အဇ္ဈတ္တံ စိတ္တေ။ပေ.။ ဗဟိဒ္ဓာ စိတ္တေ။ပေ.။ အဇ္ဈတ္တဗဟိဒ္ဓာ စိတ္တေ။ပေ.။ အဇ္ဈတ္တံ ဓမ္မေသု။ပေ.။ ဗဟိဒ္ဓာ ဓမ္မေသု။ပေ.။ အဇ္ဈတ္တဗဟိဒ္ဓာ ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရိတုံ။ ကတမေ ဆ? ကမ္မာရာမတံ, ဘသ္သာရာမတံ, နိဒ္ဒာရာမတံ, သင္ဂဏိကာရာမတံ, ဣန္ဒ္ရိယေသု အဂုတ္တဒ္ဝာရတံ , ဘောဇနေ အမတ္တညုတံ။ ဣမေ ခော, ဘိက္ခဝေ, ဆ ဓမ္မေ ပဟာယ ဘဗ္ဗော အဇ္ဈတ္တဗဟိဒ္ဓာ ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရိတု’’န္တိ။ ဒုတိယံ။

    118. ‘‘Cha, bhikkhave, dhamme appahāya abhabbo ajjhattaṃ kāye…pe… bahiddhā kāye…pe… ajjhattabahiddhā kāye…pe… ajjhattaṃ vedanāsu…pe… bahiddhā vedanāsu…pe… ajjhattabahiddhā vedanāsu…pe… ajjhattaṃ citte…pe… bahiddhā citte…pe… ajjhattabahiddhā citte…pe… ajjhattaṃ dhammesu…pe… bahiddhā dhammesu…pe… ajjhattabahiddhā dhammesu dhammānupassī viharituṃ. Katame cha? Kammārāmataṃ, bhassārāmataṃ, niddārāmataṃ, saṅgaṇikārāmataṃ, indriyesu aguttadvārataṃ , bhojane amattaññutaṃ. Ime kho, bhikkhave, cha dhamme pahāya bhabbo ajjhattabahiddhā dhammesu dhammānupassī viharitu’’nti. Dutiyaṃ.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact