Library / Tipiṭaka / တိပိဋက • Tipiṭaka / ပဉ္စပကရဏ-မူလဋီကာ • Pañcapakaraṇa-mūlaṭīkā

    ၉. ဓမ္မဋ္ဌိတတာကထာဝဏ္ဏနာ

    9. Dhammaṭṭhitatākathāvaṇṇanā

    ၆၂၇. အနန္တရပစ္စယတဉ္စေဝာတိ အဝိဇ္ဇာ သင္ခာရာနံ အနန္တရပစ္စယော အဝိဇ္ဇာယ ယာ ဌိတတာ တတော ဟောတိ, တာယ ဌိတတာယ အနန္တရပစ္စယဘာဝသင္ခာတာ ဌိတတာ ဟောတီတိ အဓိပ္ပာယော။ အနန္တရပစ္စယဂ္ဂဟဏဉ္စေတ္ထ အညမညပစ္စယဘာဝရဟိတသ္သ ဧကသ္သ ပစ္စယသ္သ ဒသ္သနတ္ထန္တိ ဒဋ္ဌဗ္ဗံ။ တေန ဟိ သဗ္ဗော တာဒိသော ပစ္စယော ဒသ္သိတော ဟောတီတိ။ အညမညပစ္စယတဉ္စာတိ အဝိဇ္ဇာ သင္ခာရာနံ ပစ္စယော, သင္ခာရာ စ အဝိဇ္ဇာယ။ တတ္ထ အဝိဇ္ဇာယ သင္ခာရာနံ ပစ္စယဘာဝသင္ခာတာယ ဌိတတာယ သင္ခာရာနံ အဝိဇ္ဇာယ ပစ္စယဘာဝသင္ခာတာ ဌိတတာ ဟောတိ, တသ္သာ စ ဣတရာတိ အဓိပ္ပာယော။

    627. Anantarapaccayatañcevāti avijjā saṅkhārānaṃ anantarapaccayo avijjāya yā ṭhitatā tato hoti, tāya ṭhitatāya anantarapaccayabhāvasaṅkhātā ṭhitatā hotīti adhippāyo. Anantarapaccayaggahaṇañcettha aññamaññapaccayabhāvarahitassa ekassa paccayassa dassanatthanti daṭṭhabbaṃ. Tena hi sabbo tādiso paccayo dassito hotīti. Aññamaññapaccayatañcāti avijjā saṅkhārānaṃ paccayo, saṅkhārā ca avijjāya. Tattha avijjāya saṅkhārānaṃ paccayabhāvasaṅkhātāya ṭhitatāya saṅkhārānaṃ avijjāya paccayabhāvasaṅkhātā ṭhitatā hoti, tassā ca itarāti adhippāyo.

    ဓမ္မဋ္ဌိတတာကထာဝဏ္ဏနာ နိဋ္ဌိတာ။

    Dhammaṭṭhitatākathāvaṇṇanā niṭṭhitā.







    Related texts:



    တိပိဋက (မူလ) • Tipiṭaka (Mūla) / အဘိဓမ္မပိဋက • Abhidhammapiṭaka / ကထာဝတ္ထုပာဠိ • Kathāvatthupāḷi / (၁၁၄) ၉. ဓမ္မဋ္ဌိတတာကထာ • (114) 9. Dhammaṭṭhitatākathā

    အဋ္ဌကထာ • Aṭṭhakathā / အဘိဓမ္မပိဋက (အဋ္ဌကထာ) • Abhidhammapiṭaka (aṭṭhakathā) / ပဉ္စပကရဏ-အဋ္ဌကထာ • Pañcapakaraṇa-aṭṭhakathā / ၉. ဓမ္မဋ္ဌိတတာကထာဝဏ္ဏနာ • 9. Dhammaṭṭhitatākathāvaṇṇanā

    ဋီကာ • Tīkā / အဘိဓမ္မပိဋက (ဋီကာ) • Abhidhammapiṭaka (ṭīkā) / ပဉ္စပကရဏ-အနုဋီကာ • Pañcapakaraṇa-anuṭīkā / ၉. ဓမ္မဋ္ဌိတတာကထာဝဏ္ဏနာ • 9. Dhammaṭṭhitatākathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact