Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၃. ဓာတုသံယုတ္တံ

    3. Dhātusaṃyuttaṃ

    ၁. နာနတ္တဝဂ္ဂော

    1. Nānattavaggo

    ၁. ဓာတုနာနတ္တသုတ္တံ

    1. Dhātunānattasuttaṃ

    ၈၅. သာဝတ္ထိယံ ဝိဟရတိ။ပေ.။ ‘‘ဓာတုနာနတ္တံ ဝော, ဘိက္ခဝေ, ဒေသေသ္သာမိ။ တံ သုဏာထ, သာဓုကံ မနသိ ကရောထ; ဘာသိသ္သာမီ’’တိ။ ‘‘ဧဝံ, ဘန္တေ’’တိ ခော တေ ဘိက္ခူ ဘဂဝတော ပစ္စသ္သောသုံ။ ဘဂဝာ ဧတဒဝောစ –

    85. Sāvatthiyaṃ viharati…pe… ‘‘dhātunānattaṃ vo, bhikkhave, desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

    ‘‘ကတမဉ္စ, ဘိက္ခဝေ, ဓာတုနာနတ္တံ? စက္ခုဓာတု ရူပဓာတု စက္ခုဝိညာဏဓာတု, သောတဓာတု သဒ္ဒဓာတု သောတဝိညာဏဓာတု, ဃာနဓာတု ဂန္ဓဓာတု ဃာနဝိညာဏဓာတု, ဇိဝ္ဟာဓာတု ရသဓာတု ဇိဝ္ဟာဝိညာဏဓာတု, ကာယဓာတု ဖောဋ္ဌဗ္ဗဓာတု ကာယဝိညာဏဓာတု, မနောဓာတု ဓမ္မဓာတု မနောဝိညာဏဓာတု – ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, ဓာတုနာနတ္တ’’န္တိ။ ပဌမံ။

    ‘‘Katamañca, bhikkhave, dhātunānattaṃ? Cakkhudhātu rūpadhātu cakkhuviññāṇadhātu, sotadhātu saddadhātu sotaviññāṇadhātu, ghānadhātu gandhadhātu ghānaviññāṇadhātu, jivhādhātu rasadhātu jivhāviññāṇadhātu, kāyadhātu phoṭṭhabbadhātu kāyaviññāṇadhātu, manodhātu dhammadhātu manoviññāṇadhātu – idaṃ vuccati, bhikkhave, dhātunānatta’’nti. Paṭhamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၁.ဓာတုနာနတ္တသုတ္တဝဏ္ဏနာ • 1. Dhātunānattasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၁. ဓာတုနာနတ္တသုတ္တဝဏ္ဏနာ • 1. Dhātunānattasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact