Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၅. ဓာတုသုတ္တံ

    5. Dhātusuttaṃ

    ၁၁၁. ‘‘တယောမေ, ဘိက္ခဝေ, ဓမ္မာ။ ကတမေ တယော? ကာမဓာတု, ဗ္ယာပာဒဓာတု, ဝိဟိံသာဓာတု။ ဣမေ ခော, ဘိက္ခဝေ, တယော ဓမ္မာ။ ဣမေသံ ခော, ဘိက္ခဝေ, တိဏ္ဏံ ဓမ္မာနံ ပဟာနာယ တယော ဓမ္မာ ဘာဝေတဗ္ဗာ။ ကတမေ တယော? ကာမဓာတုယာ ပဟာနာယ နေက္ခမ္မဓာတု ဘာဝေတဗ္ဗာ, ဗ္ယာပာဒဓာတုယာ ပဟာနာယ အဗ္ယာပာဒဓာတု ဘာဝေတဗ္ဗာ, ဝိဟိံသာဓာတုယာ ပဟာနာယ အဝိဟိံသာဓာတု ဘာဝေတဗ္ဗာ။ ဣမေသံ ခော, ဘိက္ခဝေ, တိဏ္ဏံ ဓမ္မာနံ ပဟာနာယ ဣမေ တယော ဓမ္မာ ဘာဝေတဗ္ဗာ’’တိ။ ပဉ္စမံ။

    111. ‘‘Tayome, bhikkhave, dhammā. Katame tayo? Kāmadhātu, byāpādadhātu, vihiṃsādhātu. Ime kho, bhikkhave, tayo dhammā. Imesaṃ kho, bhikkhave, tiṇṇaṃ dhammānaṃ pahānāya tayo dhammā bhāvetabbā. Katame tayo? Kāmadhātuyā pahānāya nekkhammadhātu bhāvetabbā, byāpādadhātuyā pahānāya abyāpādadhātu bhāvetabbā, vihiṃsādhātuyā pahānāya avihiṃsādhātu bhāvetabbā. Imesaṃ kho, bhikkhave, tiṇṇaṃ dhammānaṃ pahānāya ime tayo dhammā bhāvetabbā’’ti. Pañcamaṃ.







    Related texts:



    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၁-၁၁. ပာတုဘာဝသုတ္တာဒိဝဏ္ဏနာ • 1-11. Pātubhāvasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact