Library / Tipiṭaka / तिपिटक • Tipiṭaka / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā

    ७. दिब्बचक्खुकथावण्णना

    7. Dibbacakkhukathāvaṇṇanā

    ३७३. उपत्थद्धन्ति यथा विसयानुभावगोचरेहि विसिट्ठं होति, तथा पच्‍चयभूतेन कतबलाधानन्ति अत्थो। तंमत्तमेवाति पुरिमं मंसचक्खुमत्तमेव धम्मुपत्थद्धं न होतीति अत्थो। अनापाथगतन्ति मंसचक्खुना गहेतब्बट्ठानं आपाथं नागतं। एत्थ च विसयस्स दीपकं आनुभावगोचरानमेव असदिसतं वदन्तो यादिसो मंसचक्खुस्स विसयोति विसयग्गहणं न विसयविसेसदस्सनत्थं, अथ खो यादिसे विसये आनुभावगोचरविसेसा होन्ति, तादिसस्स रूपविसयस्स दस्सनत्थन्ति दीपेति, सदिसस्स वा विसयस्स आनुभावगोचरविसेसोव विसेसं।

    373. Upatthaddhanti yathā visayānubhāvagocarehi visiṭṭhaṃ hoti, tathā paccayabhūtena katabalādhānanti attho. Taṃmattamevāti purimaṃ maṃsacakkhumattameva dhammupatthaddhaṃ na hotīti attho. Anāpāthagatanti maṃsacakkhunā gahetabbaṭṭhānaṃ āpāthaṃ nāgataṃ. Ettha ca visayassa dīpakaṃ ānubhāvagocarānameva asadisataṃ vadanto yādiso maṃsacakkhussa visayoti visayaggahaṇaṃ na visayavisesadassanatthaṃ, atha kho yādise visaye ānubhāvagocaravisesā honti, tādisassa rūpavisayassa dassanatthanti dīpeti, sadisassa vā visayassa ānubhāvagocaravisesova visesaṃ.

    न च मंसचक्खुमेव दिब्बचक्खूति इच्छतीति धम्मुपत्थद्धकाले पुरिमं मंसचक्खुमेवाति न इच्छतीति अधिप्पायो। मंसचक्खुस्स उप्पादो मग्गोति मंसचक्खुपच्‍चयतादस्सनत्थमेव वुत्तं, न तेन अनुपादिन्‍नतासाधनत्थं। रूपावचरिकानन्ति रूपावचरज्झानपच्‍चयेन उप्पन्‍नानि महाभूतानि रूपावचरिकानीति सो इच्छतीति अधिप्पायो। एस नयो ‘‘अरूपावचरिकान’’न्ति एत्थापि। अरूपावचरक्खणे रूपावचरचित्तस्स अभावा पटिक्खिपतीति तस्मिंयेव खणे रूपावचरं हुत्वा अरूपावचरं न जातन्ति पटिक्खिपतीति अधिप्पायो।

    Na ca maṃsacakkhumeva dibbacakkhūti icchatīti dhammupatthaddhakāle purimaṃ maṃsacakkhumevāti na icchatīti adhippāyo. Maṃsacakkhussa uppādo maggoti maṃsacakkhupaccayatādassanatthameva vuttaṃ, na tena anupādinnatāsādhanatthaṃ. Rūpāvacarikānanti rūpāvacarajjhānapaccayena uppannāni mahābhūtāni rūpāvacarikānīti so icchatīti adhippāyo. Esa nayo ‘‘arūpāvacarikāna’’nti etthāpi. Arūpāvacarakkhaṇe rūpāvacaracittassa abhāvā paṭikkhipatīti tasmiṃyeva khaṇe rūpāvacaraṃ hutvā arūpāvacaraṃ na jātanti paṭikkhipatīti adhippāyo.

    ३७४. किञ्‍चापि दिब्बचक्खुनो धम्मुपत्थद्धस्स पञ्‍ञाचक्खुभावं न इच्छति, येन तीणि चक्खूनि धम्मुपत्थम्भेन चक्खुन्तरभावं वदतो भवेय्युन्ति अधिप्पायो।

    374. Kiñcāpi dibbacakkhuno dhammupatthaddhassa paññācakkhubhāvaṃ na icchati, yena tīṇi cakkhūni dhammupatthambhena cakkhuntarabhāvaṃ vadato bhaveyyunti adhippāyo.

    दिब्बचक्खुकथावण्णना निट्ठिता।

    Dibbacakkhukathāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / अभिधम्मपिटक • Abhidhammapiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi / (२७) ७. दिब्बचक्खुकथा • (27) 7. Dibbacakkhukathā

    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ७. दिब्बचक्खुकथावण्णना • 7. Dibbacakkhukathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ७. दिब्बचक्खुकथावण्णना • 7. Dibbacakkhukathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact