Library / Tipiṭaka / तिपिटक • Tipiṭaka / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā

    ८. दिब्बसोतकथावण्णना

    8. Dibbasotakathāvaṇṇanā

    ३७५. इदानि दिब्बसोतकथा नाम होति। तत्थ एकंयेव सोतन्ति पुट्ठो द्विन्‍नं अत्थिताय पटिक्खिपति। पुन पुट्ठो यस्मा तदेव धम्मुपत्थद्धं दिब्बसोतं नाम होति, तस्मा पटिजानाति। सेसं हेट्ठा वुत्तनयमेवाति।

    375. Idāni dibbasotakathā nāma hoti. Tattha ekaṃyeva sotanti puṭṭho dvinnaṃ atthitāya paṭikkhipati. Puna puṭṭho yasmā tadeva dhammupatthaddhaṃ dibbasotaṃ nāma hoti, tasmā paṭijānāti. Sesaṃ heṭṭhā vuttanayamevāti.

    दिब्बसोतकथावण्णना।

    Dibbasotakathāvaṇṇanā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / अभिधम्मपिटक • Abhidhammapiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi / (२८) ८. दिब्बसोतकथा • (28) 8. Dibbasotakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact