Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၂. ဒုတိယအဂာရဝသုတ္တံ

    2. Dutiyaagāravasuttaṃ

    ၂၂. ‘‘သော ဝတ, ဘိက္ခဝေ, ဘိက္ခု အဂာရဝော အပ္ပတိသ္သော အသဘာဂဝုတ္တိကော ‘သဗ္ရဟ္မစာရီသု အာဘိသမာစာရိကံ ဓမ္မံ ပရိပူရေသ္သတီ’တိ နေတံ ဌာနံ ဝိဇ္ဇတိ။ ‘အာဘိသမာစာရိကံ ဓမ္မံ အပရိပူရေတ္ဝာ သေခံ ဓမ္မံ ပရိပူရေသ္သတီ’တိ နေတံ ဌာနံ ဝိဇ္ဇတိ။ ‘သေခံ ဓမ္မံ အပရိပူရေတ္ဝာ သီလက္ခန္ဓံ ပရိပူရေသ္သတီ’တိ နေတံ ဌာနံ ဝိဇ္ဇတိ။ ‘သီလက္ခန္ဓံ အပရိပူရေတ္ဝာ သမာဓိက္ခန္ဓံ ပရိပူရေသ္သတီ’တိ နေတံ ဌာနံ ဝိဇ္ဇတိ။ ‘သမာဓိက္ခန္ဓံ အပရိပူရေတ္ဝာ ပညာက္ခန္ဓံ ပရိပူရေသ္သတီ’တိ နေတံ ဌာနံ ဝိဇ္ဇတိ။

    22. ‘‘So vata, bhikkhave, bhikkhu agāravo appatisso asabhāgavuttiko ‘sabrahmacārīsu ābhisamācārikaṃ dhammaṃ paripūressatī’ti netaṃ ṭhānaṃ vijjati. ‘Ābhisamācārikaṃ dhammaṃ aparipūretvā sekhaṃ dhammaṃ paripūressatī’ti netaṃ ṭhānaṃ vijjati. ‘Sekhaṃ dhammaṃ aparipūretvā sīlakkhandhaṃ paripūressatī’ti netaṃ ṭhānaṃ vijjati. ‘Sīlakkhandhaṃ aparipūretvā samādhikkhandhaṃ paripūressatī’ti netaṃ ṭhānaṃ vijjati. ‘Samādhikkhandhaṃ aparipūretvā paññākkhandhaṃ paripūressatī’ti netaṃ ṭhānaṃ vijjati.

    ‘‘သော ဝတ, ဘိက္ခဝေ, ဘိက္ခု သဂာရဝော သပ္ပတိသ္သော သဘာဂဝုတ္တိကော ‘သဗ္ရဟ္မစာရီသု အာဘိသမာစာရိကံ ဓမ္မံ ပရိပူရေသ္သတီ’တိ ဌာနမေတံ ဝိဇ္ဇတိ။ ‘အာဘိသမာစာရိကံ ဓမ္မံ ပရိပူရေတ္ဝာ သေခံ ဓမ္မံ ပရိပူရေသ္သတီ’တိ ဌာနမေတံ ဝိဇ္ဇတိ။ သေခံ ဓမ္မံ ပရိပူရေတ္ဝာ သီလက္ခန္ဓံ ပရိပူရေသ္သတီ’တိ ဌာနမေတံ ဝိဇ္ဇတိ။ ‘သီလက္ခန္ဓံ ပရိပူရေတ္ဝာ သမာဓိက္ခန္ဓံ ပရိပူရေသ္သတီ’တိ ဌာနမေတံ ဝိဇ္ဇတိ။ ‘သမာဓိက္ခန္ဓံ ပရိပူရေတ္ဝာ ပညာက္ခန္ဓံ ပရိပူရေသ္သတီ’တိ ဌာနမေတံ ဝိဇ္ဇတီ’’တိ။ ဒုတိယံ။

    ‘‘So vata, bhikkhave, bhikkhu sagāravo sappatisso sabhāgavuttiko ‘sabrahmacārīsu ābhisamācārikaṃ dhammaṃ paripūressatī’ti ṭhānametaṃ vijjati. ‘Ābhisamācārikaṃ dhammaṃ paripūretvā sekhaṃ dhammaṃ paripūressatī’ti ṭhānametaṃ vijjati. Sekhaṃ dhammaṃ paripūretvā sīlakkhandhaṃ paripūressatī’ti ṭhānametaṃ vijjati. ‘Sīlakkhandhaṃ paripūretvā samādhikkhandhaṃ paripūressatī’ti ṭhānametaṃ vijjati. ‘Samādhikkhandhaṃ paripūretvā paññākkhandhaṃ paripūressatī’ti ṭhānametaṃ vijjatī’’ti. Dutiyaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၂. ဒုတိယအဂာရဝသုတ္တဝဏ္ဏနာ • 2. Dutiyaagāravasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၁-၂. ပဌမအဂာရဝသုတ္တာဒိဝဏ္ဏနာ • 1-2. Paṭhamaagāravasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact