Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၃. ဒုတိယအာကာသသုတ္တံ

    3. Dutiyaākāsasuttaṃ

    ၂၆၁. ‘‘သေယ္ယထာပိ , ဘိက္ခဝေ, အာကာသေ ဝိဝိဓာ ဝာတာ ဝာယန္တိ။ ပုရတ္ထိမာပိ ဝာတာ ဝာယန္တိ။ပေ.။ အဓိမတ္တာပိ ဝာတာ ဝာယန္တိ။ ဧဝမေဝ ခော, ဘိက္ခဝေ, ဣမသ္မိံ ကာယသ္မိံ ဝိဝိဓာ ဝေဒနာ ဥပ္ပဇ္ဇန္တိ, သုခာပိ ဝေဒနာ ဥပ္ပဇ္ဇတိ, ဒုက္ခာပိ ဝေဒနာ ဥပ္ပဇ္ဇတိ, အဒုက္ခမသုခာပိ ဝေဒနာ ဥပ္ပဇ္ဇတီ’’တိ။ တတိယံ။

    261. ‘‘Seyyathāpi , bhikkhave, ākāse vividhā vātā vāyanti. Puratthimāpi vātā vāyanti…pe… adhimattāpi vātā vāyanti. Evameva kho, bhikkhave, imasmiṃ kāyasmiṃ vividhā vedanā uppajjanti, sukhāpi vedanā uppajjati, dukkhāpi vedanā uppajjati, adukkhamasukhāpi vedanā uppajjatī’’ti. Tatiyaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၂-၃. ပဌမအာကာသသုတ္တာဒိဝဏ္ဏနာ • 2-3. Paṭhamaākāsasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact