Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၆. ဒုတိယအဝိဇ္ဇာပစ္စယသုတ္တံ

    6. Dutiyaavijjāpaccayasuttaṃ

    ၃၆. သာဝတ္ထိယံ ဝိဟရတိ။ပေ.။ ‘‘အဝိဇ္ဇာပစ္စယာ, ဘိက္ခဝေ, သင္ခာရာ; သင္ခာရပစ္စယာ ဝိညာဏံ။ပေ.။ ဧဝမေတသ္သ ကေဝလသ္သ ဒုက္ခက္ခန္ဓသ္သ သမုဒယော ဟောတိ။

    36. Sāvatthiyaṃ viharati…pe… ‘‘avijjāpaccayā, bhikkhave, saṅkhārā; saṅkhārapaccayā viññāṇaṃ…pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti.

    ‘‘‘ကတမံ ဇရာမရဏံ, ကသ္သ စ ပနိဒံ ဇရာမရဏ’န္တိ ဣတိ ဝာ, ဘိက္ခဝေ , ယော ဝဒေယ္ယ, ‘အညံ ဇရာမရဏံ, အညသ္သ စ ပနိဒံ ဇရာမရဏ’န္တိ ဣတိ ဝာ, ဘိက္ခဝေ, ယော ဝဒေယ္ယ, ဥဘယမေတံ ဧကတ္ထံ ဗ္ယဉ္ဇနမေဝ နာနံ။ ‘တံ ဇီဝံ တံ သရီရံ’ ဣတိ ဝာ, ဘိက္ခဝေ, ဒိဋ္ဌိယာ သတိ ဗ္ရဟ္မစရိယဝာသော န ဟောတိ။ ‘အညံ ဇီဝံ အညံ သရီရံ’ ဣတိ ဝာ, ဘိက္ခဝေ, ဒိဋ္ဌိယာ သတိ ဗ္ရဟ္မစရိယဝာသော န ဟောတိ။ ဧတေ တေ, ဘိက္ခဝေ, ဥဘော အန္တေ အနုပဂမ္မ မဇ္ဈေန တထာဂတော ဓမ္မံ ဒေသေတိ – ‘ဇာတိပစ္စယာ ဇရာမရဏ’’’န္တိ။

    ‘‘‘Katamaṃ jarāmaraṇaṃ, kassa ca panidaṃ jarāmaraṇa’nti iti vā, bhikkhave , yo vadeyya, ‘aññaṃ jarāmaraṇaṃ, aññassa ca panidaṃ jarāmaraṇa’nti iti vā, bhikkhave, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ. ‘Taṃ jīvaṃ taṃ sarīraṃ’ iti vā, bhikkhave, diṭṭhiyā sati brahmacariyavāso na hoti. ‘Aññaṃ jīvaṃ aññaṃ sarīraṃ’ iti vā, bhikkhave, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te, bhikkhave, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti – ‘jātipaccayā jarāmaraṇa’’’nti.

    ‘‘ကတမာ ဇာတိ။ပေ.။ ကတမော ဘဝော။ ကတမံ ဥပာဒာနံ။ ကတမာ တဏ္ဟာ။ ကတမာ ဝေဒနာ။ ကတမော ဖသ္သော။ ကတမံ သဠာယတနံ။ ကတမံ နာမရူပံ။ ကတမံ ဝိညာဏံ။ ကတမေ သင္ခာရာ, ကသ္သ စ ပနိမေ သင္ခာရာတိ ဣတိ ဝာ, ဘိက္ခဝေ, ယော ဝဒေယ္ယ, ‘အညေ သင္ခာရာ အညသ္သ စ ပနိမေ သင္ခာရာ’တိ ဣတိ ဝာ, ဘိက္ခဝေ, ယော ဝဒေယ္ယ, ဥဘယမေတံ ဧကတ္ထံ ဗ္ယဉ္ဇနမေဝ နာနံ။ ‘တံ ဇီဝံ တံ သရီရံ’ ဣတိ ဝာ, ဘိက္ခဝေ, ဒိဋ္ဌိယာ သတိ ဗ္ရဟ္မစရိယဝာသော န ဟောတိ။ ‘အညံ ဇီဝံ အညံ သရီရံ’ ဣတိ ဝာ, ဘိက္ခဝေ, ဒိဋ္ဌိယာ သတိ ဗ္ရဟ္မစရိယဝာသော န ဟောတိ။ ဧတေ တေ, ဘိက္ခဝေ, ဥဘော အန္တေ အနုပဂမ္မ မဇ္ဈေန တထာဂတော ဓမ္မံ ဒေသေတိ – ‘အဝိဇ္ဇာပစ္စယာ သင္ခာရာ’’’တိ။

    ‘‘Katamā jāti…pe… katamo bhavo… katamaṃ upādānaṃ… katamā taṇhā… katamā vedanā… katamo phasso… katamaṃ saḷāyatanaṃ… katamaṃ nāmarūpaṃ… katamaṃ viññāṇaṃ… katame saṅkhārā, kassa ca panime saṅkhārāti iti vā, bhikkhave, yo vadeyya, ‘aññe saṅkhārā aññassa ca panime saṅkhārā’ti iti vā, bhikkhave, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ. ‘Taṃ jīvaṃ taṃ sarīraṃ’ iti vā, bhikkhave, diṭṭhiyā sati brahmacariyavāso na hoti. ‘Aññaṃ jīvaṃ aññaṃ sarīraṃ’ iti vā, bhikkhave, diṭṭhiyā sati brahmacariyavāso na hoti. Ete te, bhikkhave, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti – ‘avijjāpaccayā saṅkhārā’’’ti.

    ‘‘အဝိဇ္ဇာယ တ္ဝေဝ, ဘိက္ခဝေ, အသေသဝိရာဂနိရောဓာ ယာနိသ္သ တာနိ ဝိသူကာယိကာနိ ဝိသေဝိတာနိ ဝိပ္ဖန္ဒိတာနိ ကာနိစိ ကာနိစိ။ ‘ကတမံ ဇရာမရဏံ, ကသ္သ စ ပနိဒံ ဇရာမရဏံ’ ဣတိ ဝာ, ‘အညံ ဇရာမရဏံ, အညသ္သ စ ပနိဒံ ဇရာမရဏံ’ ဣတိ ဝာ, ‘တံ ဇီဝံ တံ သရီရံ’ ဣတိ ဝာ, ‘အညံ ဇီဝံ, အညံ သရီရံ’ ဣတိ ဝာ။ သဗ္ဗာနိသ္သ တာနိ ပဟီနာနိ ဘဝန္တိ ဥစ္ဆိန္နမူလာနိ တာလာဝတ္ထုကတာနိ အနဘာဝင္ကတာနိ အာယတိံ အနုပ္ပာဒဓမ္မာနိ။

    ‘‘Avijjāya tveva, bhikkhave, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici. ‘Katamaṃ jarāmaraṇaṃ, kassa ca panidaṃ jarāmaraṇaṃ’ iti vā, ‘aññaṃ jarāmaraṇaṃ, aññassa ca panidaṃ jarāmaraṇaṃ’ iti vā, ‘taṃ jīvaṃ taṃ sarīraṃ’ iti vā, ‘aññaṃ jīvaṃ, aññaṃ sarīraṃ’ iti vā. Sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni āyatiṃ anuppādadhammāni.

    ‘‘အဝိဇ္ဇာယ တ္ဝေဝ, ဘိက္ခဝေ, အသေသဝိရာဂနိရောဓာ ယာနိသ္သ တာနိ ဝိသူကာယိကာနိ ဝိသေဝိတာနိ ဝိပ္ဖန္ဒိတာနိ ကာနိစိ ကာနိစိ။ ကတမာ ဇာတိ။ပေ.။ ကတမော ဘဝော။ ကတမံ ဥပာဒာနံ။ ကတမာ တဏ္ဟာ။ ကတမာ ဝေဒနာ။ ကတမော ဖသ္သော။ ကတမံ သဠာယတနံ။ ကတမံ နာမရူပံ။ ကတမံ ဝိညာဏံ။ ‘ကတမေ သင္ခာရာ, ကသ္သ စ ပနိမေ သင္ခာရာ’ ဣတိ ဝာ, ‘အညေ သင္ခာရာ, အညသ္သ စ ပနိမေ သင္ခာရာ’ ဣတိ ဝာ; ‘တံ ဇီဝံ တံ သရီရံ’ ဣတိ ဝာ, ‘အညံ ဇီဝံ အညံ သရီရံ’ ဣတိ ဝာ။ သဗ္ဗာနိသ္သ တာနိ ပဟီနာနိ ဘဝန္တိ ဥစ္ဆိန္နမူလာနိ တာလာဝတ္ထုကတာနိ အနဘာဝင္ကတာနိ အာယတိံ အနုပ္ပာဒဓမ္မာနီ’’တိ။ ဆဋ္ဌံ။

    ‘‘Avijjāya tveva, bhikkhave, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici. Katamā jāti…pe… katamo bhavo… katamaṃ upādānaṃ… katamā taṇhā… katamā vedanā… katamo phasso… katamaṃ saḷāyatanaṃ… katamaṃ nāmarūpaṃ… katamaṃ viññāṇaṃ… ‘katame saṅkhārā, kassa ca panime saṅkhārā’ iti vā, ‘aññe saṅkhārā, aññassa ca panime saṅkhārā’ iti vā; ‘taṃ jīvaṃ taṃ sarīraṃ’ iti vā, ‘aññaṃ jīvaṃ aññaṃ sarīraṃ’ iti vā. Sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni āyatiṃ anuppādadhammānī’’ti. Chaṭṭhaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၆. ဒုတိယအဝိဇ္ဇာပစ္စယသုတ္တဝဏ္ဏနာ • 6. Dutiyaavijjāpaccayasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၆. ဒုတိယအဝိဇ္ဇာပစ္စယသုတ္တဝဏ္ဏနာ • 6. Dutiyaavijjāpaccayasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact