Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၇. ဒုတိယဘဝသုတ္တံ

    7. Dutiyabhavasuttaṃ

    ၇၈. အထ ခော အာယသ္မာ အာနန္ဒော ယေန ဘဂဝာ တေနုပသင္ကမိ။ပေ.။ အာယသ္မာ အာနန္ဒော ဘဂဝန္တံ ဧတဒဝောစ – ‘‘ဘဝော, ဘဝောတိ, ဘန္တေ, ဝုစ္စတိ။ ကိတ္တာဝတာ နု ခော, ဘန္တေ, ဘဝော ဟောတီ’’တိ?

    78. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami…pe… āyasmā ānando bhagavantaṃ etadavoca – ‘‘bhavo, bhavoti, bhante, vuccati. Kittāvatā nu kho, bhante, bhavo hotī’’ti?

    ‘‘ကာမဓာတုဝေပက္ကဉ္စ, အာနန္ဒ, ကမ္မံ နာဘဝိသ္သ, အပိ နု ခော ကာမဘဝော ပညာယေထာ’’တိ? ‘‘နော ဟေတံ ဘန္တေ’’။ ‘‘ဣတိ ခော, အာနန္ဒ, ကမ္မံ ခေတ္တံ, ဝိညာဏံ ဗီဇံ, တဏ္ဟာ သ္နေဟော။ အဝိဇ္ဇာနီဝရဏာနံ သတ္တာနံ တဏ္ဟာသံယောဇနာနံ ဟီနာယ ဓာတုယာ စေတနာ ပတိဋ္ဌိတာ ပတ္ထနာ ပတိဋ္ဌိတာ ဧဝံ အာယတိံ ပုနဗ္ဘဝာဘိနိဗ္ဗတ္တိ ဟောတိ’’။

    ‘‘Kāmadhātuvepakkañca, ānanda, kammaṃ nābhavissa, api nu kho kāmabhavo paññāyethā’’ti? ‘‘No hetaṃ bhante’’. ‘‘Iti kho, ānanda, kammaṃ khettaṃ, viññāṇaṃ bījaṃ, taṇhā sneho. Avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ hīnāya dhātuyā cetanā patiṭṭhitā patthanā patiṭṭhitā evaṃ āyatiṃ punabbhavābhinibbatti hoti’’.

    ‘‘ရူပဓာတုဝေပက္ကဉ္စ, အာနန္ဒ, ကမ္မံ နာဘဝိသ္သ, အပိ နု ခော ရူပဘဝော ပညာယေထာ’’တိ? ‘‘နော ဟေတံ, ဘန္တေ’’။ ‘‘ဣတိ ခော, အာနန္ဒ, ကမ္မံ ခေတ္တံ, ဝိညာဏံ ဗီဇံ, တဏ္ဟာ သ္နေဟော။ အဝိဇ္ဇာနီဝရဏာနံ သတ္တာနံ တဏ္ဟာသံယောဇနာနံ မဇ္ဈိမာယ ဓာတုယာ စေတနာ ပတိဋ္ဌိတာ ပတ္ထနာ ပတိဋ္ဌိတာ ဧဝံ အာယတိံ ပုနဗ္ဘဝာဘိနိဗ္ဗတ္တိ ဟောတိ’’။

    ‘‘Rūpadhātuvepakkañca, ānanda, kammaṃ nābhavissa, api nu kho rūpabhavo paññāyethā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Iti kho, ānanda, kammaṃ khettaṃ, viññāṇaṃ bījaṃ, taṇhā sneho. Avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ majjhimāya dhātuyā cetanā patiṭṭhitā patthanā patiṭṭhitā evaṃ āyatiṃ punabbhavābhinibbatti hoti’’.

    ‘‘အရူပဓာတုဝေပက္ကဉ္စ, အာနန္ဒ, ကမ္မံ နာဘဝိသ္သ, အပိ နု ခော အရူပဘဝော ပညာယေထာ’’တိ? ‘‘နော ဟေတံ, ဘန္တေ’’။ ‘‘ဣတိ ခော, အာနန္ဒ, ကမ္မံ ခေတ္တံ, ဝိညာဏံ ဗီဇံ, တဏ္ဟာ သ္နေဟော။ အဝိဇ္ဇာနီဝရဏာနံ သတ္တာနံ တဏ္ဟာသံယောဇနာနံ ပဏီတာယ ဓာတုယာ စေတနာ ပတိဋ္ဌိတာ ပတ္ထနာ ပတိဋ္ဌိတာ ဧဝံ အာယတိံ ပုနဗ္ဘဝာဘိနိဗ္ဗတ္တိ ဟောတိ။ ဧဝံ ခော, အာနန္ဒ, ဘဝော ဟောတီ’’တိ။ သတ္တမံ။

    ‘‘Arūpadhātuvepakkañca, ānanda, kammaṃ nābhavissa, api nu kho arūpabhavo paññāyethā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Iti kho, ānanda, kammaṃ khettaṃ, viññāṇaṃ bījaṃ, taṇhā sneho. Avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ paṇītāya dhātuyā cetanā patiṭṭhitā patthanā patiṭṭhitā evaṃ āyatiṃ punabbhavābhinibbatti hoti. Evaṃ kho, ānanda, bhavo hotī’’ti. Sattamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၇. ဒုတိယဘဝသုတ္တဝဏ္ဏနာ • 7. Dutiyabhavasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၆-၇. ပဌမဘဝသုတ္တာဒိဝဏ္ဏနာ • 6-7. Paṭhamabhavasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact