Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၁၀. ဒုတိယဘိက္ခုသုတ္တံ

    10. Dutiyabhikkhusuttaṃ

    ၈၄၂. အထ ခော သမ္ဗဟုလာ ဘိက္ခူ ယေန ဘဂဝာ တေနုပသင္ကမိံသု။ပေ.။ ဧကမန္တံ နိသိန္နေ ခော တေ ဘိက္ခူ ဘဂဝာ ဧတဒဝောစ – ‘‘ကတမာ နု ခော, ဘိက္ခဝေ, ဣဒ္ဓိ, ကတမော ဣဒ္ဓိပာဒော, ကတမာ ဣဒ္ဓိပာဒဘာဝနာ, ကတမာ ဣဒ္ဓိပာဒဘာဝနာဂာမိနီ ပဋိပဒာ’’တိ? ဘဂဝံမူလကာ နော, ဘန္တေ, ဓမ္မာ ဘဂဝံနေတ္တိကာ။ပေ.။။

    842. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu…pe… ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca – ‘‘katamā nu kho, bhikkhave, iddhi, katamo iddhipādo, katamā iddhipādabhāvanā, katamā iddhipādabhāvanāgāminī paṭipadā’’ti? Bhagavaṃmūlakā no, bhante, dhammā bhagavaṃnettikā…pe….

    ‘‘ကတမာ စ, ဘိက္ခဝေ, ဣဒ္ဓိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု အနေကဝိဟိတံ ဣဒ္ဓိဝိဓံ ပစ္စနုဘောတိ – ဧကောပိ ဟုတ္ဝာ ဗဟုဓာ ဟောတိ။ပေ.။ ယာဝ ဗ္ရဟ္မလောကာပိ ကာယေန ဝသံ ဝတ္တေတိ – အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ဣဒ္ဓိ။

    ‘‘Katamā ca, bhikkhave, iddhi? Idha, bhikkhave, bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti – ekopi hutvā bahudhā hoti…pe… yāva brahmalokāpi kāyena vasaṃ vatteti – ayaṃ vuccati, bhikkhave, iddhi.

    ‘‘ကတမော စ, ဘိက္ခဝေ, ဣဒ္ဓိပာဒော? ယော, ဘိက္ခဝေ, မဂ္ဂော, ယာ ပဋိပဒာ ဣဒ္ဓိလာဘာယ ဣဒ္ဓိပဋိလာဘာယ သံဝတ္တတိ – အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ဣဒ္ဓိပာဒော။

    ‘‘Katamo ca, bhikkhave, iddhipādo? Yo, bhikkhave, maggo, yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṃvattati – ayaṃ vuccati, bhikkhave, iddhipādo.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, ဣဒ္ဓိပာဒဘာဝနာ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ဆန္ဒသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ, ဝီရိယသမာဓိ။ပေ.။ စိတ္တသမာဓိ။ပေ.။ ဝီမံသာသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ – အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ဣဒ္ဓိပာဒဘာဝနာ။

    ‘‘Katamā ca, bhikkhave, iddhipādabhāvanā? Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi…pe… cittasamādhi…pe… vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti – ayaṃ vuccati, bhikkhave, iddhipādabhāvanā.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, ဣဒ္ဓိပာဒဘာဝနာဂာမိနီ ပဋိပဒာ? အယမေဝ အရိယော အဋ္ဌင္ဂိကော မဂ္ဂော, သေယ္ယထိဒံ – သမ္မာဒိဋ္ဌိ။ပေ.။ သမ္မာသမာဓိ။ အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ဣဒ္ဓိပာဒဘာဝနာဂာမိနီ ပဋိပဒာ’’တိ။ ဒသမံ။

    ‘‘Katamā ca, bhikkhave, iddhipādabhāvanāgāminī paṭipadā? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhi. Ayaṃ vuccati, bhikkhave, iddhipādabhāvanāgāminī paṭipadā’’ti. Dasamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၃-၁၀. ဘိက္ခုသုတ္တာဒိဝဏ္ဏနာ • 3-10. Bhikkhusuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၃-၁၀. ဘိက္ခုသုတ္တာဒိဝဏ္ဏနာ • 3-10. Bhikkhusuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact