Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၁၀. ဒုတိယဆဖသ္သာယတနသုတ္တံ

    10. Dutiyachaphassāyatanasuttaṃ

    ၇၂. ‘‘ယော ဟိ ကောစိ, ဘိက္ခဝေ, ဘိက္ခု ဆန္နံ ဖသ္သာယတနာနံ သမုဒယဉ္စ အတ္ထင္ဂမဉ္စ အသ္သာဒဉ္စ အာဒီနဝဉ္စ နိသ္သရဏဉ္စ ယထာဘူတံ နပ္ပဇာနာတိ။ အဝုသိတံ တေန ဗ္ရဟ္မစရိယံ, အာရကာ သော ဣမသ္မာ ဓမ္မဝိနယာ’’တိ။

    72. ‘‘Yo hi koci, bhikkhave, bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti. Avusitaṃ tena brahmacariyaṃ, ārakā so imasmā dhammavinayā’’ti.

    ဧဝံ ဝုတ္တေ, အညတရော ဘိက္ခု ဘဂဝန္တံ ဧတဒဝောစ – ‘‘ဧတ္ထာဟံ, ဘန္တေ, အနသ္သသံ ပနသ္သသံ။ အဟဉ္ဟိ, ဘန္တေ, ဆန္နံ ဖသ္သာယတနာနံ သမုဒယဉ္စ အတ္ထင္ဂမဉ္စ အသ္သာဒဉ္စ အာဒီနဝဉ္စ နိသ္သရဏဉ္စ ယထာဘူတံ နပ္ပဇာနာမီ’’တိ။

    Evaṃ vutte, aññataro bhikkhu bhagavantaṃ etadavoca – ‘‘etthāhaṃ, bhante, anassasaṃ panassasaṃ. Ahañhi, bhante, channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāmī’’ti.

    ‘‘တံ ကိံ မညသိ, ဘိက္ခု, စက္ခုံ ‘နေတံ မမ, နေသောဟမသ္မိ , န မေသော အတ္တာ’တိ သမနုပသ္သသီ’’တိ?

    ‘‘Taṃ kiṃ maññasi, bhikkhu, cakkhuṃ ‘netaṃ mama, nesohamasmi , na meso attā’ti samanupassasī’’ti?

    ‘‘ဧဝံ, ဘန္တေ’’။

    ‘‘Evaṃ, bhante’’.

    ‘‘သာဓု, ဘိက္ခု, ဧတ္ထ စ တေ, ဘိက္ခု, စက္ခု ‘နေတံ မမ, နေသောဟမသ္မိ န မေသော အတ္တာ’တိ ဧဝမေတံ ယထာဘူတံ သမ္မပ္ပညာယ သုဒိဋ္ဌံ ဘဝိသ္သတိ။ ဧဝံ တေ ဧတံ ပဌမံ ဖသ္သာယတနံ ပဟီနံ ဘဝိသ္သတိ အာယတိံ အပုနဗ္ဘဝာယ။ပေ.။။

    ‘‘Sādhu, bhikkhu, ettha ca te, bhikkhu, cakkhu ‘netaṃ mama, nesohamasmi na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ bhavissati. Evaṃ te etaṃ paṭhamaṃ phassāyatanaṃ pahīnaṃ bhavissati āyatiṃ apunabbhavāya…pe….

    ‘‘ဇိဝ္ဟံ ‘နေတံ မမ, နေသောဟမသ္မိ, န မေသော အတ္တာ’တိ သမနုပသ္သသီ’’တိ?

    ‘‘Jivhaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassasī’’ti?

    ‘‘ဧဝံ, ဘန္တေ’’။

    ‘‘Evaṃ, bhante’’.

    ‘‘သာဓု , ဘိက္ခု, ဧတ္ထ စ တေ, ဘိက္ခု, ဇိဝ္ဟာ ‘နေတံ မမ, နေသောဟမသ္မိ န မေသော အတ္တာ’တိ ဧဝမေတံ ယထာဘူတံ သမ္မပ္ပညာယ သုဒိဋ္ဌံ ဘဝိသ္သတိ။ ဧဝံ တေ ဧတံ စတုတ္ထံ ဖသ္သာယတနံ ပဟီနံ ဘဝိသ္သတိ အာယတိံ အပုနဗ္ဘဝာယ။ပေ.။။

    ‘‘Sādhu , bhikkhu, ettha ca te, bhikkhu, jivhā ‘netaṃ mama, nesohamasmi na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ bhavissati. Evaṃ te etaṃ catutthaṃ phassāyatanaṃ pahīnaṃ bhavissati āyatiṃ apunabbhavāya…pe….

    ‘‘မနံ ‘နေတံ မမ, နေသောဟမသ္မိ, န မေသော အတ္တာ’တိ သမနုပသ္သသီ’’တိ?

    ‘‘Manaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti samanupassasī’’ti?

    ‘‘ဧဝံ, ဘန္တေ’’။

    ‘‘Evaṃ, bhante’’.

    ‘‘သာဓု, ဘိက္ခု, ဧတ္ထ စ တေ, ဘိက္ခု, မနော ‘နေတံ မမ, နေသောဟမသ္မိ, န မေသော အတ္တာ’တိ ဧဝမေတံ ယထာဘူတံ သမ္မပ္ပညာယ သုဒိဋ္ဌံ ဘဝိသ္သတိ။ ဧဝံ တေ ဧတံ ဆဋ္ဌံ ဖသ္သာယတနံ ပဟီနံ ဘဝိသ္သတိ အာယတိံ အပုနဗ္ဘဝာယာ’’တိ။ ဒသမံ။

    ‘‘Sādhu, bhikkhu, ettha ca te, bhikkhu, mano ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ bhavissati. Evaṃ te etaṃ chaṭṭhaṃ phassāyatanaṃ pahīnaṃ bhavissati āyatiṃ apunabbhavāyā’’ti. Dasamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၁၀. ဒုတိယဆဖသ္သာယတနသုတ္တဝဏ္ဏနာ • 10. Dutiyachaphassāyatanasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၁၀. ဒုတိယဆဖသ္သာယတနသုတ္တဝဏ္ဏနာ • 10. Dutiyachaphassāyatanasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact