Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၅. ဒုတိယဒေဝပဒသုတ္တံ

    5. Dutiyadevapadasuttaṃ

    ၁၀၃၁. ‘‘စတ္တာရိမာနိ, ဘိက္ခဝေ, ဒေဝာနံ ဒေဝပဒာနိ အဝိသုဒ္ဓာနံ သတ္တာနံ ဝိသုဒ္ဓိယာ အပရိယောဒာတာနံ သတ္တာနံ ပရိယောဒပနာယ။

    1031. ‘‘Cattārimāni, bhikkhave, devānaṃ devapadāni avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya.

    ‘‘ကတမာနိ စတ္တာရိ? ဣဓ, ဘိက္ခဝေ, အရိယသာဝကော ဗုဒ္ဓေ အဝေစ္စပ္ပသာဒေန သမန္နာဂတော ဟောတိ – ဣတိပိ သော ဘဂဝာ။ပေ.။ သတ္ထာ ဒေဝမနုသ္သာနံ ဗုဒ္ဓော ဘဂဝာတိ။ သော ဣတိ ပဋိသဉ္စိက္ခတိ – ‘ကိံ နု ခော ဒေဝာနံ ဒေဝပဒ’န္တိ? သော ဧဝံ ပဇာနာတိ – ‘အဗ္ယာဗဇ္ဈပရမေ ခ္ဝာဟံ ဧတရဟိ ဒေဝေ သုဏာမိ။ န စ ခော ပနာဟံ ကိဉ္စိ ဗ္ယာဗာဓေမိ တသံ ဝာ ထာဝရံ ဝာ။ အဒ္ဓာဟံ ဒေဝပဒဓမ္မသမန္နာဂတော ဝိဟရာမီ’’’တိ။ ဣဒံ ပဌမံ ဒေဝာနံ ဒေဝပဒံ အဝိသုဒ္ဓာနံ သတ္တာနံ ဝိသုဒ္ဓိယာ အပရိယောဒာတာနံ သတ္တာနံ ပရိယောဒပနာယ။

    ‘‘Katamāni cattāri? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti – itipi so bhagavā…pe… satthā devamanussānaṃ buddho bhagavāti. So iti paṭisañcikkhati – ‘kiṃ nu kho devānaṃ devapada’nti? So evaṃ pajānāti – ‘abyābajjhaparame khvāhaṃ etarahi deve suṇāmi. Na ca kho panāhaṃ kiñci byābādhemi tasaṃ vā thāvaraṃ vā. Addhāhaṃ devapadadhammasamannāgato viharāmī’’’ti. Idaṃ paṭhamaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya.

    ‘‘ပုန စပရံ, ဘိက္ခဝေ, အရိယသာဝကော ဓမ္မေ။ပေ.။ သင္ဃေ။ပေ.။။

    ‘‘Puna caparaṃ, bhikkhave, ariyasāvako dhamme…pe… saṅghe…pe….

    ‘‘ပုန စပရံ, ဘိက္ခဝေ, အရိယသာဝကော အရိယကန္တေဟိ သီလေဟိ သမန္နာဂတော ဟောတိ အခဏ္ဍေဟိ။ပေ.။ သမာဓိသံဝတ္တနိကေဟိ။ သော ဣတိ ပဋိသဉ္စိက္ခတိ – ‘ကိံ နု ခော ဒေဝာနံ ဒေဝပဒ’န္တိ ? သော ဧဝံ ပဇာနာတိ – ‘အဗ္ယာဗဇ္ဈပရမေ ခ္ဝာဟံ ဧတရဟိ ဒေဝေ သုဏာမိ။ န ခော ပနာဟံ ကိဉ္စိ ဗ္ယာဗာဓေမိ တသံ ဝာ ထာဝရံ ဝာ။ အဒ္ဓာဟံ ဒေဝပဒဓမ္မသမန္နာဂတော ဝိဟရာမီ’တိ။ ဣဒံ စတုတ္ထံ ဒေဝာနံ ဒေဝပဒံ အဝိသုဒ္ဓာနံ သတ္တာနံ ဝိသုဒ္ဓိယာ အပရိယောဒာတာနံ သတ္တာနံ ပရိယောဒပနာယ။ ဣမာနိ ခော, ဘိက္ခဝေ, စတ္တာရိ ဒေဝာနံ ဒေဝပဒာနိ အဝိသုဒ္ဓာနံ သတ္တာနံ ဝိသုဒ္ဓိယာ အပရိယောဒာတာနံ သတ္တာနံ ပရိယောဒပနာယာ’’တိ။ ပဉ္စမံ။

    ‘‘Puna caparaṃ, bhikkhave, ariyasāvako ariyakantehi sīlehi samannāgato hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. So iti paṭisañcikkhati – ‘kiṃ nu kho devānaṃ devapada’nti ? So evaṃ pajānāti – ‘abyābajjhaparame khvāhaṃ etarahi deve suṇāmi. Na kho panāhaṃ kiñci byābādhemi tasaṃ vā thāvaraṃ vā. Addhāhaṃ devapadadhammasamannāgato viharāmī’ti. Idaṃ catutthaṃ devānaṃ devapadaṃ avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāya. Imāni kho, bhikkhave, cattāri devānaṃ devapadāni avisuddhānaṃ sattānaṃ visuddhiyā apariyodātānaṃ sattānaṃ pariyodapanāyā’’ti. Pañcamaṃ.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact