Library / Tipiṭaka / တိပိဋက • Tipiṭaka / ဣတိဝုတ္တက-အဋ္ဌကထာ • Itivuttaka-aṭṭhakathā

    ၉. ဒုတိယနကုဟနသုတ္တဝဏ္ဏနာ

    9. Dutiyanakuhanasuttavaṇṇanā

    ၃၆. နဝမေ အဘိညတ္ထန္တိ ကုသလာဒိဝိဘာဂေန ခန္ဓာဒိဝိဘာဂေန စ သဗ္ဗဓမ္မေ အဘိဝိသိဋ္ဌေန ဉာဏေန အဝိပရီတတော ဇာနနတ္ထံ။ ပရိညတ္ထန္တိ တေဘူမကဓမ္မေ ‘‘ဣဒံ ဒုက္ခ’’န္တိအာဒိနာ ပရိဇာနနတ္ထံ သမတိက္ကမနတ္ထဉ္စ။ တတ္ထ အဘိညေယ္ယအဘိဇာနနာ စတုသစ္စဝိသယာ။ ပရိညေယ္ယပရိဇာနနာ ပန ယဒိပိ ဒုက္ခသစ္စဝိသယာ, ပဟာနသစ္ဆိကိရိယာဘာဝနာဘိသမယေဟိ ပန ဝိနာ န ပဝတ္တတီတိ ပဟာနာဒယောပိ ဣဓ ဂဟိတာတိ ဝေဒိတဗ္ဗံ။ သေသံ အနန္တရသုတ္တေ ဝုတ္တတ္ထမေဝ။

    36. Navame abhiññatthanti kusalādivibhāgena khandhādivibhāgena ca sabbadhamme abhivisiṭṭhena ñāṇena aviparītato jānanatthaṃ. Pariññatthanti tebhūmakadhamme ‘‘idaṃ dukkha’’ntiādinā parijānanatthaṃ samatikkamanatthañca. Tattha abhiññeyyaabhijānanā catusaccavisayā. Pariññeyyaparijānanā pana yadipi dukkhasaccavisayā, pahānasacchikiriyābhāvanābhisamayehi pana vinā na pavattatīti pahānādayopi idha gahitāti veditabbaṃ. Sesaṃ anantarasutte vuttatthameva.

    နဝမသုတ္တဝဏ္ဏနာ နိဋ္ဌိတာ။

    Navamasuttavaṇṇanā niṭṭhitā.







    Related texts:



    တိပိဋက (မူလ) • Tipiṭaka (Mūla) / သုတ္တပိဋက • Suttapiṭaka / ခုဒ္ဒကနိကာယ • Khuddakanikāya / ဣတိဝုတ္တကပာဠိ • Itivuttakapāḷi / ၉. ဒုတိယနကုဟနသုတ္တံ • 9. Dutiyanakuhanasuttaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact