Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၁၀. ဒုတိယပဗ္ဗတူပမသုတ္တံ

    10. Dutiyapabbatūpamasuttaṃ

    ၁၁၃၀. ‘‘သေယ္ယထာပိ, ဘိက္ခဝေ, ဟိမဝာ ပဗ္ဗတရာဇာ ပရိက္ခယံ ပရိယာဒာနံ ဂစ္ဆေယ္ယ, ဌပေတ္ဝာ သတ္တ သာသပမတ္တိယော ပာသာဏသက္ခရာ။ တံ ကိံ မညထ, ဘိက္ခဝေ, ကတမံ နု ခော ဗဟုတရံ – ယံ ဝာ ဟိမဝတော ပဗ္ဗတရာဇသ္သ ပရိက္ခီဏံ ပရိယာဒိန္နံ, ယာ ဝာ သတ္တ သာသပမတ္တိယော ပာသာဏသက္ခရာ အဝသိဋ္ဌာ’’တိ? ‘‘ဧတဒေဝ, ဘန္တေ, ဗဟုတရံ ဟိမဝတော ပဗ္ဗတရာဇသ္သ ယဒိဒံ ပရိက္ခီဏံ ပရိယာဒိန္နံ; အပ္ပမတ္တိကာ သတ္တ သာသပမတ္တိယော ပာသာဏသက္ခရာ အဝသိဋ္ဌာ။ သင္ခမ္ပိ န ဥပေန္တိ, ဥပနိဓမ္ပိ န ဥပေန္တိ, ကလဘာဂမ္ပိ န ဥပေန္တိ ဟိမဝတော ပဗ္ဗတရာဇသ္သ ပရိက္ခီဏံ ပရိယာဒိန္နံ ဥပနိဓာယ သတ္တ သာသပမတ္တိယော ပာသာဏသက္ခရာ အဝသိဋ္ဌာ’’တိ။ ‘‘ဧဝမေဝ ခော, ဘိက္ခဝေ, အရိယသာဝကသ္သ ဒိဋ္ဌိသမ္ပန္နသ္သ ပုဂ္ဂလသ္သ အဘိသမေတာဝိနော ဧတဒေဝ ဗဟုတရံ ဒုက္ခံ ယဒိဒံ ပရိက္ခီဏံ ပရိယာဒိန္နံ; အပ္ပမတ္တကံ အဝသိဋ္ဌံ။ သင္ခမ္ပိ န ဥပေတိ, ဥပနိဓမ္ပိ န ဥပေတိ, ကလဘာဂမ္ပိ န ဥပေတိ ပုရိမံ ဒုက္ခက္ခန္ဓံ ပရိက္ခီဏံ ပရိယာဒိန္နံ ဥပနိဓာယ ယဒိဒံ သတ္တက္ခတ္တုပရမတာ; ယော ‘ဣဒံ ဒုက္ခ’န္တိ ယထာဘူတံ ပဇာနာတိ။ပေ.။ ‘အယံ ဒုက္ခနိရောဓဂာမိနီ ပဋိပဒာ’တိ ယထာဘူတံ ပဇာနာတိ’’။

    1130. ‘‘Seyyathāpi, bhikkhave, himavā pabbatarājā parikkhayaṃ pariyādānaṃ gaccheyya, ṭhapetvā satta sāsapamattiyo pāsāṇasakkharā. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ – yaṃ vā himavato pabbatarājassa parikkhīṇaṃ pariyādinnaṃ, yā vā satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhā’’ti? ‘‘Etadeva, bhante, bahutaraṃ himavato pabbatarājassa yadidaṃ parikkhīṇaṃ pariyādinnaṃ; appamattikā satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhā. Saṅkhampi na upenti, upanidhampi na upenti, kalabhāgampi na upenti himavato pabbatarājassa parikkhīṇaṃ pariyādinnaṃ upanidhāya satta sāsapamattiyo pāsāṇasakkharā avasiṭṭhā’’ti. ‘‘Evameva kho, bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ; appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti, upanidhampi na upeti, kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuparamatā; yo ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti’’.

    ‘‘တသ္မာတိဟ , ဘိက္ခဝေ, ‘ဣဒံ ဒုက္ခ’န္တိ ယောဂော ကရဏီယော။ပေ.။ ‘အယံ ဒုက္ခနိရောဓဂာမိနီ ပဋိပဒာ’တိ ယောဂော ကရဏီယော’’တိ။ ဒသမံ။

    ‘‘Tasmātiha , bhikkhave, ‘idaṃ dukkha’nti yogo karaṇīyo…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo’’ti. Dasamaṃ.

    အဘိသမယဝဂ္ဂော ဆဋ္ဌော။

    Abhisamayavaggo chaṭṭho.

    တသ္သုဒ္ဒာနံ –

    Tassuddānaṃ –

    နခသိခာ ပောက္ခရဏီ၊ သံဘေဇ္ဇ အပရေ ဒုဝေ။

    Nakhasikhā pokkharaṇī, saṃbhejja apare duve;

    ပထဝီ ဒ္ဝေ သမုဒ္ဒာ ဒ္ဝေ၊ ဒ္ဝေမာ စ ပဗ္ဗတူပမာတိ။

    Pathavī dve samuddā dve, dvemā ca pabbatūpamāti.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact