Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၄. ဒုတိယသမဏဗ္ရာဟ္မဏသုတ္တံ

    4. Dutiyasamaṇabrāhmaṇasuttaṃ

    ၁၄. သာဝတ္ထိယံ ဝိဟရတိ။ပေ.။ ‘‘ယေ ဟိ ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဣမေ ဓမ္မေ နပ္ပဇာနန္တိ, ဣမေသံ ဓမ္မာနံ သမုဒယံ နပ္ပဇာနန္တိ, ဣမေသံ ဓမ္မာနံ နိရောဓံ နပ္ပဇာနန္တိ, ဣမေသံ ဓမ္မာနံ နိရောဓဂာမိနိံ ပဋိပဒံ နပ္ပဇာနန္တိ, ကတမေ ဓမ္မေ နပ္ပဇာနန္တိ, ကတမေသံ ဓမ္မာနံ သမုဒယံ နပ္ပဇာနန္တိ, ကတမေသံ ဓမ္မာနံ နိရောဓံ နပ္ပဇာနန္တိ, ကတမေသံ ဓမ္မာနံ နိရောဓဂာမိနိံ ပဋိပဒံ နပ္ပဇာနန္တိ’’?

    14. Sāvatthiyaṃ viharati…pe… ‘‘ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ime dhamme nappajānanti, imesaṃ dhammānaṃ samudayaṃ nappajānanti, imesaṃ dhammānaṃ nirodhaṃ nappajānanti, imesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ nappajānanti, katame dhamme nappajānanti, katamesaṃ dhammānaṃ samudayaṃ nappajānanti, katamesaṃ dhammānaṃ nirodhaṃ nappajānanti, katamesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ nappajānanti’’?

    ‘‘ဇရာမရဏံ နပ္ပဇာနန္တိ, ဇရာမရဏသမုဒယံ နပ္ပဇာနန္တိ, ဇရာမရဏနိရောဓံ နပ္ပဇာနန္တိ, ဇရာမရဏနိရောဓဂာမိနိံ ပဋိပဒံ နပ္ပဇာနန္တိ; ဇာတိံ။ပေ.။ ဘဝံ။ ဥပာဒာနံ။ တဏ္ဟံ။ ဝေဒနံ။ ဖသ္သံ။ သဠာယတနံ။ နာမရူပံ။ ဝိညာဏံ။ သင္ခာရေ နပ္ပဇာနန္တိ, သင္ခာရသမုဒယံ နပ္ပဇာနန္တိ, သင္ခာရနိရောဓံ နပ္ပဇာနန္တိ, သင္ခာရနိရောဓဂာမိနိံ ပဋိပဒံ နပ္ပဇာနန္တိ။ ဣမေ ဓမ္မေ နပ္ပဇာနန္တိ, ဣမေသံ ဓမ္မာနံ သမုဒယံ နပ္ပဇာနန္တိ, ဣမေသံ ဓမ္မာနံ နိရောဓံ နပ္ပဇာနန္တိ, ဣမေသံ ဓမ္မာနံ နိရောဓဂာမိနိံ ပဋိပဒံ နပ္ပဇာနန္တိ။ န မေ တေ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ သမဏေသု ဝာ သမဏသမ္မတာ ဗ္ရာဟ္မဏေသု ဝာ ဗ္ရာဟ္မဏသမ္မတာ, န စ ပန တေ အာယသ္မန္တော သာမညတ္ထံ ဝာ ဗ္ရဟ္မညတ္ထံ ဝာ ဒိဋ္ဌေဝ ဓမ္မေ သယံ အဘိညာ သစ္ဆိကတ္ဝာ ဥပသမ္ပဇ္ဇ ဝိဟရန္တိ။

    ‘‘Jarāmaraṇaṃ nappajānanti, jarāmaraṇasamudayaṃ nappajānanti, jarāmaraṇanirodhaṃ nappajānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ nappajānanti; jātiṃ…pe… bhavaṃ… upādānaṃ… taṇhaṃ… vedanaṃ… phassaṃ… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ… saṅkhāre nappajānanti, saṅkhārasamudayaṃ nappajānanti, saṅkhāranirodhaṃ nappajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ nappajānanti. Ime dhamme nappajānanti, imesaṃ dhammānaṃ samudayaṃ nappajānanti, imesaṃ dhammānaṃ nirodhaṃ nappajānanti, imesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ nappajānanti. Na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

    ‘‘ယေ စ ခော ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဣမေ ဓမ္မေ ပဇာနန္တိ, ဣမေသံ ဓမ္မာနံ သမုဒယံ ပဇာနန္တိ, ဣမေသံ ဓမ္မာနံ နိရောဓံ ပဇာနန္တိ, ဣမေသံ ဓမ္မာနံ နိရောဓဂာမိနိံ ပဋိပဒံ ပဇာနန္တိ, ကတမေ ဓမ္မေ ပဇာနန္တိ, ကတမေသံ ဓမ္မာနံ သမုဒယံ ပဇာနန္တိ, ကတမေသံ ဓမ္မာနံ နိရောဓံ ပဇာနန္တိ, ကတမေသံ ဓမ္မာနံ နိရောဓဂာမိနိံ ပဋိပဒံ ပဇာနန္တိ?

    ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā ime dhamme pajānanti, imesaṃ dhammānaṃ samudayaṃ pajānanti, imesaṃ dhammānaṃ nirodhaṃ pajānanti, imesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ pajānanti, katame dhamme pajānanti, katamesaṃ dhammānaṃ samudayaṃ pajānanti, katamesaṃ dhammānaṃ nirodhaṃ pajānanti, katamesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ pajānanti?

    ‘‘ဇရာမရဏံ ပဇာနန္တိ, ဇရာမရဏသမုဒယံ ပဇာနန္တိ, ဇရာမရဏနိရောဓံ ပဇာနန္တိ, ဇရာမရဏနိရောဓဂာမိနိံ ပဋိပဒံ ပဇာနန္တိ; ဇာတိံ။ပေ.။ ဘဝံ။ ဥပာဒာနံ။ တဏ္ဟံ။ ဝေဒနံ။ ဖသ္သံ။ သဠာယတနံ။ နာမရူပံ။ ဝိညာဏံ။ သင္ခာရေ ပဇာနန္တိ, သင္ခာရသမုဒယံ ပဇာနန္တိ, သင္ခာရနိရောဓံ ပဇာနန္တိ, သင္ခာရနိရောဓဂာမိနိံ ပဋိပဒံ ပဇာနန္တိ။ ဣမေ ဓမ္မေ ပဇာနန္တိ , ဣမေသံ ဓမ္မာနံ သမုဒယံ ပဇာနန္တိ, ဣမေသံ ဓမ္မာနံ နိရောဓံ ပဇာနန္တိ, ဣမေသံ ဓမ္မာနံ နိရောဓဂာမိနိံ ပဋိပဒံ ပဇာနန္တိ။ တေ ခော မေ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ သမဏေသု စေဝ သမဏသမ္မတာ, ဗ္ရာဟ္မဏေသု စ ဗ္ရာဟ္မဏသမ္မတာ။ တေ စ ပနာယသ္မန္တော သာမညတ္ထဉ္စ ဗ္ရဟ္မညတ္ထဉ္စ ဒိဋ္ဌေဝ ဓမ္မေ သယံ အဘိညာ သစ္ဆိကတ္ဝာ ဥပသမ္ပဇ္ဇ ဝိဟရန္တီ’’တိ။ စတုတ္ထံ။

    ‘‘Jarāmaraṇaṃ pajānanti, jarāmaraṇasamudayaṃ pajānanti, jarāmaraṇanirodhaṃ pajānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānanti; jātiṃ…pe… bhavaṃ… upādānaṃ… taṇhaṃ… vedanaṃ… phassaṃ… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ… saṅkhāre pajānanti, saṅkhārasamudayaṃ pajānanti, saṅkhāranirodhaṃ pajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ pajānanti. Ime dhamme pajānanti , imesaṃ dhammānaṃ samudayaṃ pajānanti, imesaṃ dhammānaṃ nirodhaṃ pajānanti, imesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ pajānanti. Te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti. Catutthaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၄. ဒုတိယသမဏဗ္ရာဟ္မဏသုတ္တဝဏ္ဏနာ • 4. Dutiyasamaṇabrāhmaṇasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၄. ဒုတိယသမဏဗ္ရာဟ္မဏသုတ္တဝဏ္ဏနာ • 4. Dutiyasamaṇabrāhmaṇasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact