Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၇. ဒုတိယသမဏဗ္ရာဟ္မဏသုတ္တံ

    7. Dutiyasamaṇabrāhmaṇasuttaṃ

    ၄၇၇. ‘‘ယေ ဟိ ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ သဒ္ဓိန္ဒ္ရိယံ နပ္ပဇာနန္တိ, သဒ္ဓိန္ဒ္ရိယသမုဒယံ နပ္ပဇာနန္တိ, သဒ္ဓိန္ဒ္ရိယနိရောဓံ နပ္ပဇာနန္တိ, သဒ္ဓိန္ဒ္ရိယနိရောဓဂာမိနိံ ပဋိပဒံ နပ္ပဇာနန္တိ; ဝီရိယိန္ဒ္ရိယံ နပ္ပဇာနန္တိ။ပေ.။ သတိန္ဒ္ရိယံ နပ္ပဇာနန္တိ ။ပေ.။ သမာဓိန္ဒ္ရိယံ နပ္ပဇာနန္တိ။ပေ.။ ပညိန္ဒ္ရိယံ နပ္ပဇာနန္တိ, ပညိန္ဒ္ရိယသမုဒယံ နပ္ပဇာနန္တိ, ပညိန္ဒ္ရိယနိရောဓံ နပ္ပဇာနန္တိ, ပညိန္ဒ္ရိယနိရောဓဂာမိနိံ ပဋိပဒံ နပ္ပဇာနန္တိ, န မေ တေ, ဘိက္ခဝေ သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ သမဏေသု ဝာ သမဏသမ္မတာ ဗ္ရာဟ္မဏေသု ဝာ ဗ္ရာဟ္မဏသမ္မတာ, န စ ပနေတေ အာယသ္မန္တော သာမညတ္ထံ ဝာ ဗ္ရဟ္မညတ္ထံ ဝာ ဒိဋ္ဌေဝ ဓမ္မေ သယံ အဘိညာ သစ္ဆိကတ္ဝာ ဥပသမ္ပဇ္ဇ ဝိဟရန္တိ။

    477. ‘‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā saddhindriyaṃ nappajānanti, saddhindriyasamudayaṃ nappajānanti, saddhindriyanirodhaṃ nappajānanti, saddhindriyanirodhagāminiṃ paṭipadaṃ nappajānanti; vīriyindriyaṃ nappajānanti…pe… satindriyaṃ nappajānanti …pe… samādhindriyaṃ nappajānanti…pe… paññindriyaṃ nappajānanti, paññindriyasamudayaṃ nappajānanti, paññindriyanirodhaṃ nappajānanti, paññindriyanirodhagāminiṃ paṭipadaṃ nappajānanti, na me te, bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca panete āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

    ‘‘ယေ စ ခော ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ သဒ္ဓိန္ဒ္ရိယံ ပဇာနန္တိ, သဒ္ဓိန္ဒ္ရိယသမုဒယံ ပဇာနန္တိ, သဒ္ဓိန္ဒ္ရိယနိရောဓံ ပဇာနန္တိ, သဒ္ဓိန္ဒ္ရိယနိရောဓဂာမိနိံ ပဋိပဒံ ပဇာနန္တိ; ဝီရိယိန္ဒ္ရိယံ ပဇာနန္တိ, ဝီရိယိန္ဒ္ရိယသမုဒယံ ပဇာနန္တိ, ဝီရိယိန္ဒ္ရိယနိရောဓံ ပဇာနန္တိ, ဝီရိယိန္ဒ္ရိယနိရောဓဂာမိနိံ ပဋိပဒံ ပဇာနန္တိ; သတိန္ဒ္ရိယံ ပဇာနန္တိ။ပေ.။ သမာဓိန္ဒ္ရိယံ ပဇာနန္တိ။ပေ.။ ပညိန္ဒ္ရိယံ ပဇာနန္တိ, ပညိန္ဒ္ရိယသမုဒယံ ပဇာနန္တိ, ပညိန္ဒ္ရိယနိရောဓံ ပဇာနန္တိ, ပညိန္ဒ္ရိယနိရောဓဂာမိနိံ ပဋိပဒံ ပဇာနန္တိ , တေ ခော မေ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ သမဏေသု စေဝ သမဏသမ္မတာ ဗ္ရာဟ္မဏေသု စ ဗ္ရာဟ္မဏသမ္မတာ, တေ စ ပနာယသ္မန္တော သာမညတ္ထဉ္စ ဗ္ရဟ္မညတ္ထဉ္စ ဒိဋ္ဌေဝ ဓမ္မေ သယံ အဘိညာ သစ္ဆိကတ္ဝာ ဥပသမ္ပဇ္ဇ ဝိဟရန္တီ’’တိ။ သတ္တမံ။

    ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā saddhindriyaṃ pajānanti, saddhindriyasamudayaṃ pajānanti, saddhindriyanirodhaṃ pajānanti, saddhindriyanirodhagāminiṃ paṭipadaṃ pajānanti; vīriyindriyaṃ pajānanti, vīriyindriyasamudayaṃ pajānanti, vīriyindriyanirodhaṃ pajānanti, vīriyindriyanirodhagāminiṃ paṭipadaṃ pajānanti; satindriyaṃ pajānanti…pe… samādhindriyaṃ pajānanti…pe… paññindriyaṃ pajānanti, paññindriyasamudayaṃ pajānanti, paññindriyanirodhaṃ pajānanti, paññindriyanirodhagāminiṃ paṭipadaṃ pajānanti , te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti. Sattamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၇. ဒုတိယသမဏဗ္ရာဟ္မဏသုတ္တဝဏ္ဏနာ • 7. Dutiyasamaṇabrāhmaṇasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ဒုတိယသမဏဗ္ရာဟ္မဏသုတ္တဝဏ္ဏနာ • 7. Dutiyasamaṇabrāhmaṇasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact