Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၅. ဒုတိယသမဏဗ္ရာဟ္မဏသုတ္တံ

    5. Dutiyasamaṇabrāhmaṇasuttaṃ

    ၅၀၅. ‘‘ပဉ္စိမာနိ, ဘိက္ခဝေ, ဣန္ဒ္ရိယာနိ။ ကတမာနိ ပဉ္စ? သုခိန္ဒ္ရိယံ, ဒုက္ခိန္ဒ္ရိယံ, သောမနသ္သိန္ဒ္ရိယံ, ဒောမနသ္သိန္ဒ္ရိယံ, ဥပေက္ခိန္ဒ္ရိယံ။ ယေ ဟိ ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ သုခိန္ဒ္ရိယံ နပ္ပဇာနန္တိ, သုခိန္ဒ္ရိယသမုဒယံ နပ္ပဇာနန္တိ, သုခိန္ဒ္ရိယနိရောဓံ နပ္ပဇာနန္တိ, သုခိန္ဒ္ရိယနိရောဓဂာမိနိံ ပဋိပဒံ နပ္ပဇာနန္တိ; ဒုက္ခိန္ဒ္ရိယံ နပ္ပဇာနန္တိ။ပေ.။ သောမနသ္သိန္ဒ္ရိယံ နပ္ပဇာနန္တိ။ပေ.။ ဒောမနသ္သိန္ဒ္ရိယံ နပ္ပဇာနန္တိ ။ပေ.။ ဥပေက္ခိန္ဒ္ရိယံ နပ္ပဇာနန္တိ, ဥပေက္ခိန္ဒ္ရိယသမုဒယံ နပ္ပဇာနန္တိ, ဥပေက္ခိန္ဒ္ရိယနိရောဓံ နပ္ပဇာနန္တိ, ဥပေက္ခိန္ဒ္ရိယနိရောဓဂာမိနိံ ပဋိပဒံ နပ္ပဇာနန္တိ; န မေ တေ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ သမဏေသု ဝာ သမဏသမ္မတာ ဗ္ရာဟ္မဏေသု ဝာ ဗ္ရာဟ္မဏသမ္မတာ, န စ ပနေတေ အာယသ္မန္တော သာမညတ္ထံ ဝာ ဗ္ရဟ္မညတ္ထံ ဝာ ဒိဋ္ဌေဝ ဓမ္မေ သယံ အဘိညာ သစ္ဆိကတ္ဝာ ဥပသမ္ပဇ္ဇ ဝိဟရန္တိ။

    505. ‘‘Pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyaṃ. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā sukhindriyaṃ nappajānanti, sukhindriyasamudayaṃ nappajānanti, sukhindriyanirodhaṃ nappajānanti, sukhindriyanirodhagāminiṃ paṭipadaṃ nappajānanti; dukkhindriyaṃ nappajānanti…pe… somanassindriyaṃ nappajānanti…pe… domanassindriyaṃ nappajānanti …pe… upekkhindriyaṃ nappajānanti, upekkhindriyasamudayaṃ nappajānanti, upekkhindriyanirodhaṃ nappajānanti, upekkhindriyanirodhagāminiṃ paṭipadaṃ nappajānanti; na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca panete āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

    ‘‘ယေ စ ခော ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ သုခိန္ဒ္ရိယံ ပဇာနန္တိ, သုခိန္ဒ္ရိယသမုဒယံ ပဇာနန္တိ, သုခိန္ဒ္ရိယနိရောဓံ ပဇာနန္တိ, သုခိန္ဒ္ရိယနိရောဓဂာမိနိံ ပဋိပဒံ ပဇာနန္တိ; ဒုက္ခိန္ဒ္ရိယံ ပဇာနန္တိ။ပေ.။ သောမနသ္သိန္ဒ္ရိယံ ပဇာနန္တိ။ ဒောမနသ္သိန္ဒ္ရိယံ ပဇာနန္တိ။ ဥပေက္ခိန္ဒ္ရိယံ ပဇာနန္တိ, ဥပေက္ခိန္ဒ္ရိယသမုဒယံ ပဇာနန္တိ, ဥပေက္ခိန္ဒ္ရိယနိရောဓံ ပဇာနန္တိ, ဥပေက္ခိန္ဒ္ရိယနိရောဓဂာမိနိံ ပဋိပဒံ ပဇာနန္တိ, တေ စ ခော မေ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ သမဏေသု စေဝ သမဏသမ္မတာ ဗ္ရာဟ္မဏေသု စ ဗ္ရာဟ္မဏသမ္မတာ, တေ စ ပနာယသ္မန္တော သာမညတ္ထဉ္စ ဗ္ရဟ္မညတ္ထဉ္စ ဒိဋ္ဌေဝ ဓမ္မေ သယံ အဘိညာ သစ္ဆိကတ္ဝာ ဥပသမ္ပဇ္ဇ ဝိဟရန္တီ’’တိ။ ပဉ္စမံ။

    ‘‘Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā sukhindriyaṃ pajānanti, sukhindriyasamudayaṃ pajānanti, sukhindriyanirodhaṃ pajānanti, sukhindriyanirodhagāminiṃ paṭipadaṃ pajānanti; dukkhindriyaṃ pajānanti…pe… somanassindriyaṃ pajānanti… domanassindriyaṃ pajānanti… upekkhindriyaṃ pajānanti, upekkhindriyasamudayaṃ pajānanti, upekkhindriyanirodhaṃ pajānanti, upekkhindriyanirodhagāminiṃ paṭipadaṃ pajānanti, te ca kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti. Pañcamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၁-၅. သုဒ္ဓိကသုတ္တာဒိဝဏ္ဏနာ • 1-5. Suddhikasuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၁-၅. သုဒ္ဓိကသုတ္တာဒိဝဏ္ဏနာ • 1-5. Suddhikasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact