Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၇. ဒုတိယသမဏဗ္ရာဟ္မဏသုတ္တံ

    7. Dutiyasamaṇabrāhmaṇasuttaṃ

    ၈၂၉. ‘‘ယေ ဟိ ကေစိ, ဘိက္ခဝေ, အတီတမဒ္ဓာနံ သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ အနေကဝိဟိတံ ဣဒ္ဓိဝိဓံ ပစ္စနုဘောသုံ – ဧကောပိ ဟုတ္ဝာ ဗဟုဓာ အဟေသုံ, ဗဟုဓာပိ ဟုတ္ဝာ ဧကော အဟေသုံ; အာဝိဘာဝံ, တိရောဘာဝံ; တိရောကုဋ္ဋံ တိရောပာကာရံ တိရောပဗ္ဗတံ အသဇ္ဇမာနာ အဂမံသု, သေယ္ယထာပိ အာကာသေ; ပထဝိယာပိ ဥမ္မုဇ္ဇနိမုဇ္ဇံ အကံသု, သေယ္ယထာပိ ဥဒကေ; ဥဒကေပိ အဘိဇ္ဇမာနေ 1 အဂမံသု, သေယ္ယထာပိ ပထဝိယံ; အာကာသေပိ ပလ္လင္ကေန ကမိံသု, သေယ္ယထာပိ ပက္ခီ သကုဏော; ဣမေပိ စန္ဒိမသူရိယေ ဧဝံမဟိဒ္ဓိကေ ဧဝံမဟာနုဘာဝေ ပာဏိနာ ပရိမသိံသု 2 ပရိမဇ္ဇိံသု; ယာဝ ဗ္ရဟ္မလောကာပိ ကာယေန ဝသံ ဝတ္တေသုံ, သဗ္ဗေ တေ စတုန္နံ ဣဒ္ဓိပာဒာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ။

    829. ‘‘Ye hi keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhosuṃ – ekopi hutvā bahudhā ahesuṃ, bahudhāpi hutvā eko ahesuṃ; āvibhāvaṃ, tirobhāvaṃ; tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamānā agamaṃsu, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṃ akaṃsu, seyyathāpi udake; udakepi abhijjamāne 3 agamaṃsu, seyyathāpi pathaviyaṃ; ākāsepi pallaṅkena kamiṃsu, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasiṃsu 4 parimajjiṃsu; yāva brahmalokāpi kāyena vasaṃ vattesuṃ, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.

    ‘‘ယေ ဟိ ကေစိ, ဘိက္ခဝေ, အနာဂတမဒ္ဓာနံ သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ အနေကဝိဟိတံ ဣဒ္ဓိဝိဓံ ပစ္စနုဘောသ္သန္တိ – ဧကောပိ ဟုတ္ဝာ ဗဟုဓာ ဘဝိသ္သန္တိ, ဗဟုဓာပိ ဟုတ္ဝာ ဧကော ဘဝိသ္သန္တိ; အာဝိဘာဝံ, တိရောဘာဝံ; တိရောကုဋ္ဋံ တိရောပာကာရံ တိရောပဗ္ဗတံ အသဇ္ဇမာနာ ဂမိသ္သန္တိ , သေယ္ယထာပိ အာကာသေ; ပထဝိယာပိ ဥမ္မုဇ္ဇနိမုဇ္ဇံ ကရိသ္သန္တိ, သေယ္ယထာပိ ဥဒကေ; ဥဒကေပိ အဘိဇ္ဇမာနေ ဂမိသ္သန္တိ, သေယ္ယထာပိ ပထဝိယံ; အာကာသေပိ ပလ္လင္ကေန ကမိသ္သန္တိ, သေယ္ယထာပိ ပက္ခီ သကုဏော; ဣမေပိ စန္ဒိမသူရိယေ ဧဝံမဟိဒ္ဓိကေ ဧဝံမဟာနုဘာဝေ ပာဏိနာ ပရိမသိသ္သန္တိ ပရိမဇ္ဇိသ္သန္တိ; ယာဝ ဗ္ရဟ္မလောကာပိ ကာယေန ဝသံ ဝတ္တိသ္သန္တိ, သဗ္ဗေ တေ စတုန္နံ ဣဒ္ဓိပာဒာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ။

    ‘‘Ye hi keci, bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhossanti – ekopi hutvā bahudhā bhavissanti, bahudhāpi hutvā eko bhavissanti; āvibhāvaṃ, tirobhāvaṃ; tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamānā gamissanti , seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṃ karissanti, seyyathāpi udake; udakepi abhijjamāne gamissanti, seyyathāpi pathaviyaṃ; ākāsepi pallaṅkena kamissanti, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasissanti parimajjissanti; yāva brahmalokāpi kāyena vasaṃ vattissanti, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.

    ‘‘ယေ ဟိ ကေစိ, ဘိက္ခဝေ, ဧတရဟိ သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ အနေကဝိဟိတံ ဣဒ္ဓိဝိဓံ ပစ္စနုဘောန္တိ – ဧကောပိ ဟုတ္ဝာ ဗဟုဓာ ဟောန္တိ, ဗဟုဓာပိ ဟုတ္ဝာ ဧကော ဟောန္တိ; အာဝိဘာဝံ, တိရောဘာဝံ; တိရောကုဋ္ဋံ တိရောပာကာရံ တိရောပဗ္ဗတံ အသဇ္ဇမာနာ ဂစ္ဆန္တိ, သေယ္ယထာပိ အာကာသေ; ပထဝိယာပိ ဥမ္မုဇ္ဇနိမုဇ္ဇံ ကရောန္တိ, သေယ္ယထာပိ ဥဒကေ; ဥဒကေပိ အဘိဇ္ဇမာနေ ဂစ္ဆန္တိ, သေယ္ယထာပိ ပထဝိယံ; အာကာသေပိ ပလ္လင္ကေန ကမန္တိ, သေယ္ယထာပိ ပက္ခီ သကုဏော; ဣမေပိ စန္ဒိမသူရိယေ ဧဝံမဟိဒ္ဓိကေ ဧဝံမဟာနုဘာဝေ ပာဏိနာ ပရိမသန္တိ 5 ပရိမဇ္ဇန္တိ; ယာဝ ဗ္ရဟ္မလောကာပိ ကာယေန ဝသံ ဝတ္တေန္တိ, သဗ္ဗေ တေ စတုန္နံ ဣဒ္ဓိပာဒာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာတိ။

    ‘‘Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhonti – ekopi hutvā bahudhā honti, bahudhāpi hutvā eko honti; āvibhāvaṃ, tirobhāvaṃ; tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamānā gacchanti, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṃ karonti, seyyathāpi udake; udakepi abhijjamāne gacchanti, seyyathāpi pathaviyaṃ; ākāsepi pallaṅkena kamanti, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasanti 6 parimajjanti; yāva brahmalokāpi kāyena vasaṃ vattenti, sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattāti.

    ‘‘ကတမေသံ စတုန္နံ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ဆန္ဒသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ, ဝီရိယသမာဓိ။ပေ.။ စိတ္တသမာဓိ။ပေ.။ ဝီမံသာသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ။ ယေ ဟိ ကေစိ, ဘိက္ခဝေ, အတီတမဒ္ဓာနံ သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ အနေကဝိဟိတံ ဣဒ္ဓိဝိဓံ ပစ္စနုဘောသုံ – ဧကောပိ ဟုတ္ဝာ ဗဟုဓာ အဟေသုံ။ပေ.။ ယာဝ ဗ္ရဟ္မလောကာပိ ကာယေန ဝသံ ဝတ္တေသုံ, သဗ္ဗေ တေ ဣမေသံယေဝ စတုန္နံ ဣဒ္ဓိပာဒာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ။

    ‘‘Katamesaṃ catunnaṃ? Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi…pe… cittasamādhi…pe… vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Ye hi keci, bhikkhave, atītamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhosuṃ – ekopi hutvā bahudhā ahesuṃ…pe… yāva brahmalokāpi kāyena vasaṃ vattesuṃ, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.

    ‘‘ယေ ဟိ ကေစိ, ဘိက္ခဝေ, အနာဂတမဒ္ဓာနံ သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ အနေကဝိဟိတံ ဣဒ္ဓိဝိဓံ ပစ္စနုဘောသ္သန္တိ – ဧကောပိ ဟုတ္ဝာ ဗဟုဓာ ဘဝိသ္သန္တိ။ပေ.။ ယာဝ ဗ္ရဟ္မလောကာပိ ကာယေန ဝသံ ဝတ္တိသ္သန္တိ, သဗ္ဗေ တေ ဣမေသံယေဝ စတုန္နံ ဣဒ္ဓိပာဒာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ။

    ‘‘Ye hi keci, bhikkhave, anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhossanti – ekopi hutvā bahudhā bhavissanti…pe… yāva brahmalokāpi kāyena vasaṃ vattissanti, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā.

    ‘‘ယေ ဟိ ကေစိ ဘိက္ခဝေ ဧတရဟိ သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ အနေကဝိဟိတံ ဣဒ္ဓိဝိဓံ ပစ္စနုဘောန္တိ – ဧကောပိ ဟုတ္ဝာ ဗဟုဓာ ဟောန္တိ။ပေ.။ ယာဝ ဗ္ရဟ္မလောကာပိ ကာယေန ဝသံ ဝတ္တေန္တိ, သဗ္ဗေ တေ ဣမေသံယေဝ စတုန္နံ ဣဒ္ဓိပာဒာနံ ဘာဝိတတ္တာ ဗဟုလီကတတ္တာ’’တိ။ သတ္တမံ။

    ‘‘Ye hi keci bhikkhave etarahi samaṇā vā brāhmaṇā vā anekavihitaṃ iddhividhaṃ paccanubhonti – ekopi hutvā bahudhā honti…pe… yāva brahmalokāpi kāyena vasaṃ vattenti, sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā’’ti. Sattamaṃ.







    Footnotes:
    1. အဘိဇ္ဇမာနာ (သီ. ပီ. က.)
    2. ပရာမသိံသု (သ္ယာ. ကံ. က.)
    3. abhijjamānā (sī. pī. ka.)
    4. parāmasiṃsu (syā. kaṃ. ka.)
    5. ပရာမသန္တိ (သ္ယာ. ကံ.)
    6. parāmasanti (syā. kaṃ.)

    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact