Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၆. ဒုတိယသမဏသုတ္တံ

    6. Dutiyasamaṇasuttaṃ

    ၁၀၈. သာဝတ္ထိနိဒာနံ ။ ‘‘ပဉ္စိမေ, ဘိက္ခဝေ, ဥပာဒာနက္ခန္ဓာ။ ကတမေ ပဉ္စ? သေယ္ယထိဒံ – ရူပုပာဒာနက္ခန္ဓော, ဝေဒနုပာဒာနက္ခန္ဓော, သညုပာဒာနက္ခန္ဓော, သင္ခာရုပာဒာနက္ခန္ဓော, ဝိညာဏုပာဒာနက္ခန္ဓော။ ယေ ဟိ ကေစိ, ဘိက္ခဝေ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဣမေသံ ပဉ္စန္နံ ဥပာဒာနက္ခန္ဓာနံ သမုဒယဉ္စ အတ္ထင္ဂမဉ္စ အသ္သာဒဉ္စ အာဒီနဝဉ္စ နိသ္သရဏဉ္စ ယထာဘူတံ နပ္ပဇာနန္တိ။ပေ.။ ပဇာနန္တိ, သယံ အဘိညာ သစ္ဆိကတ္ဝာ ဥပသမ္ပဇ္ဇ ဝိဟရန္တီ’’တိ။ ဆဋ္ဌံ။

    108. Sāvatthinidānaṃ . ‘‘Pañcime, bhikkhave, upādānakkhandhā. Katame pañca? Seyyathidaṃ – rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti…pe… pajānanti, sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti. Chaṭṭhaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၅-၁၀. သမဏသုတ္တာဒိဝဏ္ဏနာ • 5-10. Samaṇasuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၅-၁၀. သမဏသုတ္တာဒိဝဏ္ဏနာ • 5-10. Samaṇasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact