Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၆. ဒုတိယသမဏသုတ္တံ

    6. Dutiyasamaṇasuttaṃ

    ၁၆၅. သာဝတ္ထိနိဒာနံ။ ဧကမန္တံ နိသိန္နံ ခော အာယသ္မန္တံ ရာဓံ ဘဂဝာ ဧတဒဝောစ – ‘‘ပဉ္စိမေ, ရာဓ, ဥပာဒာနက္ခန္ဓာ။ ကတမေ ပဉ္စ? ရူပုပာဒာနက္ခန္ဓော။ပေ.။ ဝိညာဏုပာဒာနက္ခန္ဓော။ ယေ ဟိ ကေစိ, ရာဓ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ဣမေသံ ပဉ္စန္နံ ဥပာဒာနက္ခန္ဓာနံ သမုဒယဉ္စ အတ္ထင္ဂမဉ္စ အသ္သာဒဉ္စ အာဒီနဝဉ္စ နိသ္သရဏဉ္စ ယထာဘူတံ နပ္ပဇာနန္တိ။ပေ.။ သယံ အဘိညာ သစ္ဆိကတ္ဝာ ဥပသမ္ပဇ္ဇ ဝိဟရန္တီ’’တိ။ ဆဋ္ဌံ။

    165. Sāvatthinidānaṃ. Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca – ‘‘pañcime, rādha, upādānakkhandhā. Katame pañca? Rūpupādānakkhandho…pe… viññāṇupādānakkhandho. Ye hi keci, rādha, samaṇā vā brāhmaṇā vā imesaṃ pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti…pe… sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti. Chaṭṭhaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၂-၁၀. သတ္တသုတ္တာဒိဝဏ္ဏနာ • 2-10. Sattasuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၂-၁၀. သတ္တသုတ္တာဒိဝဏ္ဏနာ • 2-10. Sattasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact