Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၄. ဒုတိယသံဘေဇ္ဇသုတ္တံ

    4. Dutiyasaṃbhejjasuttaṃ

    ၁၁၂၄. ‘‘သေယ္ယထာပိ, ဘိက္ခဝေ, ယတ္ထိမာ မဟာနဒိယော သံသန္ဒန္တိ သမေန္တိ, သေယ္ယထိဒံ – ဂင္ဂာ, ယမုနာ, အစိရဝတီ, သရဘူ, မဟီ, တံ ဥဒကံ ပရိက္ခယံ ပရိယာဒာနံ ဂစ္ဆေယ္ယ, ဌပေတ္ဝာ ဒ္ဝေ ဝာ တီဏိ ဝာ ဥဒကဖုသိတာနိ ။ တံ ကိံ မညထ, ဘိက္ခဝေ, ကတမံ နု ခော ဗဟုတရံ – ယံ ဝာ သံဘေဇ္ဇဥဒကံ ပရိက္ခီဏံ ပရိယာဒိန္နံ, ယာနိ ဒ္ဝေ ဝာ တီဏိ ဝာ ဥဒကဖုသိတာနိ အဝသိဋ္ဌာနီ’’တိ? ‘‘ဧတဒေဝ, ဘန္တေ, ဗဟုတရံ သံဘေဇ္ဇဥဒကံ ယဒိဒံ ပရိက္ခီဏံ ပရိယာဒိန္နံ; အပ္ပမတ္တကာနိ ဒ္ဝေ ဝာ တီဏိ ဝာ ဥဒကဖုသိတာနိ အဝသိဋ္ဌာနိ။ သင္ခမ္ပိ န ဥပေန္တိ, ဥပနိဓမ္ပိ န ဥပေန္တိ, ကလဘာဂမ္ပိ န ဥပေန္တိ သံဘေဇ္ဇဥဒကံ ပရိက္ခီဏံ ပရိယာဒိန္နံ ဥပနိဓာယ ဒ္ဝေ ဝာ တီဏိ ဝာ ဥဒကဖုသိတာနိ အဝသိဋ္ဌာနီ’’တိ။ ‘‘ဧဝမေဝ ခော, ဘိက္ခဝေ, အရိယသာဝကသ္သ။ပေ.။ ယောဂော ကရဏီယော’’တိ။ စတုတ္ထံ။

    1124. ‘‘Seyyathāpi, bhikkhave, yatthimā mahānadiyo saṃsandanti samenti, seyyathidaṃ – gaṅgā, yamunā, aciravatī, sarabhū, mahī, taṃ udakaṃ parikkhayaṃ pariyādānaṃ gaccheyya, ṭhapetvā dve vā tīṇi vā udakaphusitāni . Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ – yaṃ vā saṃbhejjaudakaṃ parikkhīṇaṃ pariyādinnaṃ, yāni dve vā tīṇi vā udakaphusitāni avasiṭṭhānī’’ti? ‘‘Etadeva, bhante, bahutaraṃ saṃbhejjaudakaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ; appamattakāni dve vā tīṇi vā udakaphusitāni avasiṭṭhāni. Saṅkhampi na upenti, upanidhampi na upenti, kalabhāgampi na upenti saṃbhejjaudakaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya dve vā tīṇi vā udakaphusitāni avasiṭṭhānī’’ti. ‘‘Evameva kho, bhikkhave, ariyasāvakassa…pe… yogo karaṇīyo’’ti. Catutthaṃ.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact