Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ५. दुतियसेनासनसिक्खापदवण्णना

    5. Dutiyasenāsanasikkhāpadavaṇṇanā

    ११६. दुतियसेनासनसिक्खापदे एत्तकमेव वुत्तन्ति अट्ठकथासु वुत्तं। ‘‘इदञ्‍च अट्ठकथासु तथावुत्तभावदस्सनत्थं वुत्तं, अञ्‍ञम्पि तादिसं मञ्‍चपीठेसु अत्थरितं पच्‍चत्थरणमेवा’’ति तीसुपि गण्ठिपदेसु वुत्तं। मातिकाट्ठकथायं पन ‘‘पच्‍चत्थरणं नाम पावारो कोजवोति एत्तकमेवा’’ति नियमेत्वा वुत्तं, तस्मा गण्ठिपदेसु वुत्तं इमिना न समेति, वीमंसित्वा गहेतब्बं। सेनासनतोति सब्बपच्छिमसेनासनतो। यो कोचीति तस्स ञातको वा अञ्‍ञातको वा यो कोचि।

    116. Dutiyasenāsanasikkhāpade ettakameva vuttanti aṭṭhakathāsu vuttaṃ. ‘‘Idañca aṭṭhakathāsu tathāvuttabhāvadassanatthaṃ vuttaṃ, aññampi tādisaṃ mañcapīṭhesu attharitaṃ paccattharaṇamevā’’ti tīsupi gaṇṭhipadesu vuttaṃ. Mātikāṭṭhakathāyaṃ pana ‘‘paccattharaṇaṃ nāma pāvāro kojavoti ettakamevā’’ti niyametvā vuttaṃ, tasmā gaṇṭhipadesu vuttaṃ iminā na sameti, vīmaṃsitvā gahetabbaṃ. Senāsanatoti sabbapacchimasenāsanato. Yo kocīti tassa ñātako vā aññātako vā yo koci.

    ११७. परिवेणन्ति एकेकस्स विहारस्स परिक्खेपब्भन्तरं। कुरुन्दट्ठकथायं वुत्तमेवत्थं सविसेसं कत्वा दस्सेतुं ‘‘किञ्‍चापि वुत्तो’’तिआदि आरद्धं। ‘‘अपरिच्छन्‍ने मण्डपे’’ति विसुं योजेतब्बं। तेनेव मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ दुतियसेनासनसिक्खापदवण्णना) ‘‘अपरिच्छन्‍नमण्डपे वा परिच्छन्‍ने वापि बहूनं सन्‍निपातभूते’’ति वुत्तं। भोजनसालायम्पि अयं विसेसो लब्भतियेव। वत्तब्बं नत्थीति विसेसेत्वा किञ्‍चि वत्तब्बं नत्थि। पलुज्‍जतीति विनस्सति। नस्सेय्याति चोरादीहि विनस्सेय्य।

    117.Pariveṇanti ekekassa vihārassa parikkhepabbhantaraṃ. Kurundaṭṭhakathāyaṃ vuttamevatthaṃ savisesaṃ katvā dassetuṃ ‘‘kiñcāpi vutto’’tiādi āraddhaṃ. ‘‘Aparicchanne maṇḍape’’ti visuṃ yojetabbaṃ. Teneva mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. dutiyasenāsanasikkhāpadavaṇṇanā) ‘‘aparicchannamaṇḍape vā paricchanne vāpi bahūnaṃ sannipātabhūte’’ti vuttaṃ. Bhojanasālāyampi ayaṃ viseso labbhatiyeva. Vattabbaṃ natthīti visesetvā kiñci vattabbaṃ natthi. Palujjatīti vinassati. Nasseyyāti corādīhi vinasseyya.

    ११८. येन मञ्‍चं वा पीठं वा विनन्ति, तं मञ्‍चपीठकवानं। सिलुच्‍चयलेणन्ति सिलुच्‍चये लेणं, पब्बतगुहाति अत्थो। ‘‘सेनासनं उपचिकाहि खायित’’न्ति इमस्मिं वत्थुस्मिं पञ्‍ञत्तत्ता वत्थुअनुरूपवसेन अट्ठकथायं उपचिकासङ्काय अभावे अनापत्ति वुत्ता। वत्तक्खन्धके गमिकवत्तं पञ्‍ञपेन्तेन ‘‘सेनासनं आपुच्छितब्ब’’न्ति वुत्तत्ता केवलं इतिकत्तब्बाकारमत्तदस्सनत्थं ‘‘आपुच्छनं पन वत्त’’न्ति वुत्तं, न पन वत्तभेदेन दुक्‍कटन्ति दस्सनत्थं। तेनेव अन्धकट्ठकथायं ‘‘सेनासनं आपुच्छितब्ब’’न्ति एत्थ ‘‘यं पासाणपिट्ठियं वा पासाणत्थम्भेसु वा कतसेनासनं यत्थ उपचिका नारोहन्ति, तं अनापुच्छन्तस्सपि अनापत्ती’’ति वक्खति, तस्मा यं वुत्तं गण्ठिपदे ‘‘तादिसे सेनासने अनापुच्छा गच्छन्तस्स पाचित्तियं नत्थि, गमिकवत्तवसेन पन अनापुच्छा गच्छतो वत्तभेदो होति, तस्मा दुक्‍कटं आपज्‍जती’’ति, तं न गहेतब्बं।

    118. Yena mañcaṃ vā pīṭhaṃ vā vinanti, taṃ mañcapīṭhakavānaṃ. Siluccayaleṇanti siluccaye leṇaṃ, pabbataguhāti attho. ‘‘Senāsanaṃ upacikāhi khāyita’’nti imasmiṃ vatthusmiṃ paññattattā vatthuanurūpavasena aṭṭhakathāyaṃ upacikāsaṅkāya abhāve anāpatti vuttā. Vattakkhandhake gamikavattaṃ paññapentena ‘‘senāsanaṃ āpucchitabba’’nti vuttattā kevalaṃ itikattabbākāramattadassanatthaṃ ‘‘āpucchanaṃ pana vatta’’nti vuttaṃ, na pana vattabhedena dukkaṭanti dassanatthaṃ. Teneva andhakaṭṭhakathāyaṃ ‘‘senāsanaṃ āpucchitabba’’nti ettha ‘‘yaṃ pāsāṇapiṭṭhiyaṃ vā pāsāṇatthambhesu vā katasenāsanaṃ yattha upacikā nārohanti, taṃ anāpucchantassapi anāpattī’’ti vakkhati, tasmā yaṃ vuttaṃ gaṇṭhipade ‘‘tādise senāsane anāpucchā gacchantassa pācittiyaṃ natthi, gamikavattavasena pana anāpucchā gacchato vattabhedo hoti, tasmā dukkaṭaṃ āpajjatī’’ti, taṃ na gahetabbaṃ.

    पच्छिमस्स आभोगेन मुत्ति नत्थीति तस्स पच्छतो गच्छन्तस्स अञ्‍ञस्स अभावतो वुत्तं। एकं वा पेसेत्वा आपुच्छितब्बन्ति एत्थ गमनचित्तस्स उप्पन्‍नट्ठानतो अनापुच्छित्वा गच्छतो दुतियपादुद्धारे पाचित्तियं। किञ्‍चापि मञ्‍चं वा पीठं वा अज्झोकासे निक्खिपित्वा गच्छन्तस्स इध विसुं आपत्ति न वुत्ता, तथापि अकाले अज्झोकासे मञ्‍चपीठानि पञ्‍ञपेत्वा गच्छन्तस्स लेड्डुपातातिक्‍कमे पुरिमसिक्खापदेन पाचित्तियं, परिक्खेपातिक्‍कमे इमिना दुक्‍कटन्ति वेदितब्बं। ‘‘मण्डपे वा रुक्खमूले वा’’ति इमिना अज्झोकासोपि सङ्गहितोयेवाति तत्थापि दुक्‍कटं इध वुत्तमेवाति दट्ठब्बं। सेय्यं पन अज्झोकासे सन्थरित्वा गच्छन्तस्स उभयेनपि दुक्‍कटमेव। ‘‘सङ्घिके विहारे सङ्घिकंयेव सेय्यं सन्थरित्वा पक्‍कमन्तस्स पाचित्तियं वुत्तन्ति उभोसु एकेकस्मिं सङ्घिके दुक्‍कट’’न्ति वदन्ति। सेसमेत्थ उत्तानमेव। वुत्तलक्खणसेय्या, तस्सा सङ्घिकता, वुत्तलक्खणे विहारे सन्थरणं वा सन्थरापनं वा, अपलिबुद्धता, आपदाय अभावो, अनपेक्खस्स दिसापक्‍कमनं, उपचारसीमातिक्‍कमोति इमानि पनेत्थ सत्त अङ्गानि।

    Pacchimassa ābhogena mutti natthīti tassa pacchato gacchantassa aññassa abhāvato vuttaṃ. Ekaṃ vā pesetvā āpucchitabbanti ettha gamanacittassa uppannaṭṭhānato anāpucchitvā gacchato dutiyapāduddhāre pācittiyaṃ. Kiñcāpi mañcaṃ vā pīṭhaṃ vā ajjhokāse nikkhipitvā gacchantassa idha visuṃ āpatti na vuttā, tathāpi akāle ajjhokāse mañcapīṭhāni paññapetvā gacchantassa leḍḍupātātikkame purimasikkhāpadena pācittiyaṃ, parikkhepātikkame iminā dukkaṭanti veditabbaṃ. ‘‘Maṇḍape vā rukkhamūle vā’’ti iminā ajjhokāsopi saṅgahitoyevāti tatthāpi dukkaṭaṃ idha vuttamevāti daṭṭhabbaṃ. Seyyaṃ pana ajjhokāse santharitvā gacchantassa ubhayenapi dukkaṭameva. ‘‘Saṅghike vihāre saṅghikaṃyeva seyyaṃ santharitvā pakkamantassa pācittiyaṃ vuttanti ubhosu ekekasmiṃ saṅghike dukkaṭa’’nti vadanti. Sesamettha uttānameva. Vuttalakkhaṇaseyyā, tassā saṅghikatā, vuttalakkhaṇe vihāre santharaṇaṃ vā santharāpanaṃ vā, apalibuddhatā, āpadāya abhāvo, anapekkhassa disāpakkamanaṃ, upacārasīmātikkamoti imāni panettha satta aṅgāni.

    दुतियसेनासनसिक्खापदवण्णना निट्ठिता।

    Dutiyasenāsanasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / २. भूतगामवग्गो • 2. Bhūtagāmavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ५. दुतियसेनासनसिक्खापदवण्णना • 5. Dutiyasenāsanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ५. दुतियसेनासनसिक्खापदवण्णना • 5. Dutiyasenāsanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / ५. दुतियसेनासनसिक्खापदवण्णना • 5. Dutiyasenāsanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ५. दुतियसेनासनसिक्खापदं • 5. Dutiyasenāsanasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact