Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၈. ဒုတိယသောဏသုတ္တံ

    8. Dutiyasoṇasuttaṃ

    ၅၀. ဧဝံ မေ သုတံ – ဧကံ သမယံ ဘဂဝာ ရာဇဂဟေ ဝိဟရတိ ဝေဠုဝနေ ကလန္ဒကနိဝာပေ။ အထ ခော သောဏော ဂဟပတိပုတ္တော ယေန ဘဂဝာ တေနုပသင္ကမိ; ဥပသင္ကမိတ္ဝာ ဘဂဝန္တံ အဘိဝာဒေတ္ဝာ ဧကမန္တံ နိသီဒိ။ ဧကမန္တံ နိသိန္နံ ခော သောဏံ ဂဟပတိပုတ္တံ ဘဂဝာ ဧတဒဝောစ –

    50. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho soṇo gahapatiputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho soṇaṃ gahapatiputtaṃ bhagavā etadavoca –

    ‘‘ယေ ဟိ ကေစိ, သောဏ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ရူပံ နပ္ပဇာနန္တိ, ရူပသမုဒယံ နပ္ပဇာနန္တိ, ရူပနိရောဓံ နပ္ပဇာနန္တိ, ရူပနိရောဓဂာမိနိံ ပဋိပဒံ နပ္ပဇာနန္တိ; ဝေဒနံ နပ္ပဇာနန္တိ, ဝေဒနာသမုဒယံ နပ္ပဇာနန္တိ, ဝေဒနာနိရောဓံ နပ္ပဇာနန္တိ, ဝေဒနာနိရောဓဂာမိနိံ ပဋိပဒံ နပ္ပဇာနန္တိ; သညံ နပ္ပဇာနန္တိ။ပေ.။ သင္ခာရေ နပ္ပဇာနန္တိ, သင္ခာရသမုဒယံ နပ္ပဇာနန္တိ, သင္ခာရနိရောဓံ နပ္ပဇာနန္တိ, သင္ခာရနိရောဓဂာမိနိံ ပဋိပဒံ နပ္ပဇာနန္တိ; ဝိညာဏံ နပ္ပဇာနန္တိ, ဝိညာဏသမုဒယံ နပ္ပဇာနန္တိ, ဝိညာဏနိရောဓံ နပ္ပဇာနန္တိ, ဝိညာဏနိရောဓဂာမိနိံ ပဋိပဒံ နပ္ပဇာနန္တိ။ န မေ တေ, သောဏ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ သမဏေသု ဝာ သမဏသမ္မတာ ဗ္ရာဟ္မဏေသု ဝာ ဗ္ရာဟ္မဏသမ္မတာ, န စ ပန တေ အာယသ္မန္တော သာမညတ္ထံ ဝာ ဗ္ရဟ္မညတ္ထံ ဝာ ဒိဋ္ဌေဝ ဓမ္မေ သယံ အဘိညာ သစ္ဆိကတ္ဝာ ဥပသမ္ပဇ္ဇ ဝိဟရန္တိ။

    ‘‘Ye hi keci, soṇa, samaṇā vā brāhmaṇā vā rūpaṃ nappajānanti, rūpasamudayaṃ nappajānanti, rūpanirodhaṃ nappajānanti, rūpanirodhagāminiṃ paṭipadaṃ nappajānanti; vedanaṃ nappajānanti, vedanāsamudayaṃ nappajānanti, vedanānirodhaṃ nappajānanti, vedanānirodhagāminiṃ paṭipadaṃ nappajānanti; saññaṃ nappajānanti…pe… saṅkhāre nappajānanti, saṅkhārasamudayaṃ nappajānanti, saṅkhāranirodhaṃ nappajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ nappajānanti; viññāṇaṃ nappajānanti, viññāṇasamudayaṃ nappajānanti, viññāṇanirodhaṃ nappajānanti, viññāṇanirodhagāminiṃ paṭipadaṃ nappajānanti. Na me te, soṇa, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.

    ‘‘ယေ စ ခော ကေစိ, သောဏ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ ရူပံ ပဇာနန္တိ , ရူပသမုဒယံ ပဇာနန္တိ, ရူပနိရောဓံ ပဇာနန္တိ, ရူပနိရောဓဂာမိနိံ ပဋိပဒံ ပဇာနန္တိ; ဝေဒနံ ပဇာနန္တိ။ပေ.။ သညံ ပဇာနန္တိ။ သင္ခာရေ ပဇာနန္တိ။ ဝိညာဏံ ပဇာနန္တိ, ဝိညာဏသမုဒယံ ပဇာနန္တိ, ဝိညာဏနိရောဓံ ပဇာနန္တိ, ဝိညာဏနိရောဓဂာမိနိံ ပဋိပဒံ ပဇာနန္တိ။ တေ စ ခော မေ, သောဏ, သမဏာ ဝာ ဗ္ရာဟ္မဏာ ဝာ သမဏေသု စေဝ သမဏသမ္မတာ ဗ္ရာဟ္မဏေသု စ ဗ္ရာဟ္မဏသမ္မတာ, တေ စ ပနာယသ္မန္တော သာမညတ္ထဉ္စ ဗ္ရဟ္မညတ္ထဉ္စ ဒိဋ္ဌေဝ ဓမ္မေ သယံ အဘိညာ သစ္ဆိကတ္ဝာ ဥပသမ္ပဇ္ဇ ဝိဟရန္တီ’’တိ။ အဋ္ဌမံ။

    ‘‘Ye ca kho keci, soṇa, samaṇā vā brāhmaṇā vā rūpaṃ pajānanti , rūpasamudayaṃ pajānanti, rūpanirodhaṃ pajānanti, rūpanirodhagāminiṃ paṭipadaṃ pajānanti; vedanaṃ pajānanti…pe… saññaṃ pajānanti… saṅkhāre pajānanti… viññāṇaṃ pajānanti, viññāṇasamudayaṃ pajānanti, viññāṇanirodhaṃ pajānanti, viññāṇanirodhagāminiṃ paṭipadaṃ pajānanti. Te ca kho me, soṇa, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī’’ti. Aṭṭhamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၇-၈. သောဏသုတ္တာဒိဝဏ္ဏနာ • 7-8. Soṇasuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၇-၈. သောဏသုတ္တာဒိဝဏ္ဏနာ • 7-8. Soṇasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact