Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၁၀. ဒုတိယဝိဘင္ဂသုတ္တံ

    10. Dutiyavibhaṅgasuttaṃ

    ၄၈၀. ‘‘ပဉ္စိမာနိ, ဘိက္ခဝေ, ဣန္ဒ္ရိယာနိ။ ကတမာနိ ပဉ္စ? သဒ္ဓိန္ဒ္ရိယံ။ပေ.။ ပညိန္ဒ္ရိယံ။ ကတမဉ္စ, ဘိက္ခဝေ, သဒ္ဓိန္ဒ္ရိယံ? ဣဓ, ဘိက္ခဝေ, အရိယသာဝကော သဒ္ဓော ဟောတိ, သဒ္ဒဟတိ တထာဂတသ္သ ဗောဓိံ – ‘ဣတိပိ သော ဘဂဝာ အရဟံ သမ္မာသမ္ဗုဒ္ဓော ဝိဇ္ဇာစရဏသမ္ပန္နော သုဂတော လောကဝိဒူ အနုတ္တရော ပုရိသဒမ္မသာရထိ သတ္ထာ ဒေဝမနုသ္သာနံ ဗုဒ္ဓော ဘဂဝာ’တိ – ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, သဒ္ဓိန္ဒ္ရိယံ။

    480. ‘‘Pañcimāni, bhikkhave, indriyāni. Katamāni pañca? Saddhindriyaṃ…pe… paññindriyaṃ. Katamañca, bhikkhave, saddhindriyaṃ? Idha, bhikkhave, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṃ – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti – idaṃ vuccati, bhikkhave, saddhindriyaṃ.

    ‘‘ကတမဉ္စ , ဘိက္ခဝေ, ဝီရိယိန္ဒ္ရိယံ? ဣဓ, ဘိက္ခဝေ, အရိယသာဝကော အာရဒ္ဓဝီရိယော ဝိဟရတိ အကုသလာနံ ဓမ္မာနံ ပဟာနာယ, ကုသလာနံ ဓမ္မာနံ ဥပသမ္ပဒာယ, ထာမဝာ ဒဠ္ဟပရက္ကမော အနိက္ခိတ္တဓုရော ကုသလေသု ဓမ္မေသု။ သော အနုပ္ပန္နာနံ ပာပကာနံ အကုသလာနံ ဓမ္မာနံ အနုပ္ပာဒာယ ဆန္ဒံ ဇနေတိ ဝာယမတိ ဝီရိယံ အာရဘတိ စိတ္တံ ပဂ္ဂဏ္ဟာတိ ပဒဟတိ; ဥပ္ပန္နာနံ ပာပကာနံ အကုသလာနံ ဓမ္မာနံ ပဟာနာယ ဆန္ဒံ ဇနေတိ ဝာယမတိ ဝီရိယံ အာရဘတိ စိတ္တံ ပဂ္ဂဏ္ဟာတိ ပဒဟတိ; အနုပ္ပန္နာနံ ကုသလာနံ ဓမ္မာနံ ဥပ္ပာဒာယ ဆန္ဒံ ဇနေတိ ဝာယမတိ ဝီရိယံ အာရဘတိ စိတ္တံ ပဂ္ဂဏ္ဟာတိ ပဒဟတိ; ဥပ္ပန္နာနံ ကုသလာနံ ဓမ္မာနံ ဌိတိယာ 1 အသမ္မောသာယ ဘိယ္ယောဘာဝာယ ဝေပုလ္လာယ ဘာဝနာယ ပာရိပူရိယာ ဆန္ဒံ ဇနေတိ ဝာယမတိ ဝီရိယံ အာရဘတိ စိတ္တံ ပဂ္ဂဏ္ဟာတိ ပဒဟတိ – ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, ဝီရိယိန္ဒ္ရိယံ။

    ‘‘Katamañca , bhikkhave, vīriyindriyaṃ? Idha, bhikkhave, ariyasāvako āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā 2 asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati – idaṃ vuccati, bhikkhave, vīriyindriyaṃ.

    ‘‘ကတမဉ္စ , ဘိက္ခဝေ, သတိန္ဒ္ရိယံ? ဣဓ, ဘိက္ခဝေ, အရိယသာဝကော သတိမာ ဟောတိ ပရမေန သတိနေပက္ကေန သမန္နာဂတော, စိရကတမ္ပိ စိရဘာသိတမ္ပိ သရိတာ အနုသ္သရိတာ။ သော ကာယေ ကာယာနုပသ္သီ ဝိဟရတိ အာတာပီ သမ္ပဇာနော သတိမာ, ဝိနေယ္ယ လောကေ အဘိဇ္ဈာဒောမနသ္သံ; ဝေဒနာသု။ပေ.။ စိတ္တေ။ပေ.။ ဓမ္မေသု ဓမ္မာနုပသ္သီ ဝိဟရတိ အာတာပီ သမ္ပဇာနော သတိမာ, ဝိနေယ္ယ လောကေ အဘိဇ္ဈာဒောမနသ္သံ – ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, သတိန္ဒ္ရိယံ။

    ‘‘Katamañca , bhikkhave, satindriyaṃ? Idha, bhikkhave, ariyasāvako satimā hoti paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā anussaritā. So kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ – idaṃ vuccati, bhikkhave, satindriyaṃ.

    ‘‘ကတမဉ္စ, ဘိက္ခဝေ, သမာဓိန္ဒ္ရိယံ? ဣဓ, ဘိက္ခဝေ, အရိယသာဝကော ဝောသ္သဂ္ဂာရမ္မဏံ ကရိတ္ဝာ လဘတိ သမာဓိံ, လဘတိ စိတ္တသ္သ ဧကဂ္ဂတံ။ သော ဝိဝိစ္စေဝ ကာမေဟိ ဝိဝိစ္စ အကုသလေဟိ ဓမ္မေဟိ သဝိတက္ကံ သဝိစာရံ ဝိဝေကဇံ ပီတိသုခံ ပဌမံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ။ ဝိတက္ကဝိစာရာနံ ဝူပသမာ အဇ္ဈတ္တံ သမ္ပသာဒနံ စေတသော ဧကောဒိဘာဝံ အဝိတက္ကံ အဝိစာရံ သမာဓိဇံ ပီတိသုခံ ဒုတိယံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ။ ပီတိယာ စ ဝိရာဂာ ဥပေက္ခကော စ ဝိဟရတိ သတော စ သမ္ပဇာနော သုခဉ္စ ကာယေန ပဋိသံဝေဒေတိ ယံ တံ အရိယာ အာစိက္ခန္တိ ‘ဥပေက္ခကော သတိမာ သုခဝိဟာရီ’တိ တတိယံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ။ သုခသ္သ စ ပဟာနာ ဒုက္ခသ္သ စ ပဟာနာ ပုဗ္ဗေဝ သောမနသ္သဒောမနသ္သာနံ အတ္ထင္ဂမာ အဒုက္ခမသုခံ ဥပေက္ခာသတိပာရိသုဒ္ဓိံ စတုတ္ထံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ – ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, သမာဓိန္ဒ္ရိယံ။

    ‘‘Katamañca, bhikkhave, samādhindriyaṃ? Idha, bhikkhave, ariyasāvako vossaggārammaṇaṃ karitvā labhati samādhiṃ, labhati cittassa ekaggataṃ. So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyā ācikkhanti ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati – idaṃ vuccati, bhikkhave, samādhindriyaṃ.

    ‘‘ကတမဉ္စ , ဘိက္ခဝေ, ပညိန္ဒ္ရိယံ? ဣဓ, ဘိက္ခဝေ, အရိယသာဝကော ပညဝာ ဟောတိ ဥဒယတ္ထဂာမိနိယာ ပညာယ သမန္နာဂတော အရိယာယ နိဗ္ဗေဓိကာယ, သမ္မာ ဒုက္ခက္ခယဂာမိနိယာ။ သော ‘ဣဒံ ဒုက္ခ’န္တိ ယထာဘူတံ ပဇာနာတိ, ‘အယံ ဒုက္ခသမုဒယော’တိ ယထာဘူတံ ပဇာနာတိ, ‘အယံ ဒုက္ခနိရောဓော’တိ ယထာဘူတံ ပဇာနာတိ, ‘အယံ ဒုက္ခနိရောဓဂာမိနီ ပဋိပဒာ’တိ ယထာဘူတံ ပဇာနာတိ – ဣဒံ ဝုစ္စတိ, ဘိက္ခဝေ, ပညိန္ဒ္ရိယံ။ ဣမာနိ ခော, ဘိက္ခဝေ, ပဉ္စိန္ဒ္ရိယာနီ’’တိ။ ဒသမံ။

    ‘‘Katamañca , bhikkhave, paññindriyaṃ? Idha, bhikkhave, ariyasāvako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya, sammā dukkhakkhayagāminiyā. So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti – idaṃ vuccati, bhikkhave, paññindriyaṃ. Imāni kho, bhikkhave, pañcindriyānī’’ti. Dasamaṃ.

    သုဒ္ဓိကဝဂ္ဂော ပဌမော။

    Suddhikavaggo paṭhamo.

    တသ္သုဒ္ဒာနံ –

    Tassuddānaṃ –

    သုဒ္ဓိကဉ္စေဝ ဒ္ဝေ သောတာ၊ အရဟန္တာ အပရေ ဒုဝေ။

    Suddhikañceva dve sotā, arahantā apare duve;

    သမဏဗ္ရာဟ္မဏာ ဒဋ္ဌဗ္ဗံ၊ ဝိဘင္ဂာ အပရေ ဒုဝေတိ။

    Samaṇabrāhmaṇā daṭṭhabbaṃ, vibhaṅgā apare duveti.







    Footnotes:
    1. သမာပတ္တိယာ (သ္ယာ. ကံ. က.)
    2. samāpattiyā (syā. kaṃ. ka.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၉-၁၀. ပဌမဝိဘင္ဂသုတ္တာဒိဝဏ္ဏနာ • 9-10. Paṭhamavibhaṅgasuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၉-၁၀. ပဌမဝိဘင္ဂသုတ္တာဒိဝဏ္ဏနာ • 9-10. Paṭhamavibhaṅgasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact