Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    ३. द्वेभागसिक्खापदवण्णना

    3. Dvebhāgasikkhāpadavaṇṇanā

    ५५२. द्वेभागसिक्खापदे पन द्वे भागाति उक्‍कट्ठपरिच्छेदो काळकानं अधिकग्गहणस्स पटिक्खेपवसेन सिक्खापदस्स पञ्‍ञत्तत्ता। ततियं ओदातानं चतुत्थं गोचरियानन्ति अयं हेट्ठिमपरिच्छेदो तेसं अधिकग्गहणे पटिक्खेपाभावतो, तस्मा काळकानं भागद्वयतो अधिकं न वट्टति, सेसानं पन वुत्तप्पमाणतो अधिकम्पि वट्टति। ‘‘काळकानंयेव च अधिकग्गहणस्स पटिक्खित्तत्ता काळकानं उपड्ढं ओदातानं वा गोचरियानं वा उपड्ढं गहेत्वापि कातुं वट्टती’’ति वदन्ति, ‘‘अनापत्ति बहुतरं ओदातानं बहुतरं गोचरियानं आदियित्वा करोति, सुद्धं ओदातानं सुद्धं गोचरियानं आदियित्वा करोती’’ति इमिना तं समेति। ‘‘काळके ओदाते च ठपेत्वा सेसा गोचरियेसुयेव सङ्गहं गच्छन्ती’’ति वदन्ति। द्वे कोट्ठासा काळकानन्ति एत्थ पन ‘‘एकस्सपि काळकलोमस्स अतिरेकभावे निस्सग्गियं होती’’ति मातिकाट्ठकथायं (कङ्खा॰ अट्ठ॰ द्वेभागसिक्खापदवण्णना) त्तं, तं ‘‘धारयित्वा द्वे तुला आदातब्बा’’ति वचनतो तुलाधारणाय न समेति । न हि लोमे गणेत्वा तुलाधारणा करीयति, अथ गणेत्वाव धारयितब्बं सिया, किं तुलाधारणाय, तस्मा एवमेत्थ अधिप्पायो युत्तो सिया – अचित्तकत्ता सिक्खापदस्स पुब्बे तुलाय धारयित्वा ठपितेसु एकम्पि लोमं तत्थ पतेय्य, निस्सग्गियन्ति। अञ्‍ञथा दुब्बिञ्‍ञेय्यभावतो द्वे तुला नादातब्बा, ऊनकतराव आदातब्बा सियुं।

    552. Dvebhāgasikkhāpade pana dve bhāgāti ukkaṭṭhaparicchedo kāḷakānaṃ adhikaggahaṇassa paṭikkhepavasena sikkhāpadassa paññattattā. Tatiyaṃ odātānaṃ catutthaṃ gocariyānanti ayaṃ heṭṭhimaparicchedo tesaṃ adhikaggahaṇe paṭikkhepābhāvato, tasmā kāḷakānaṃ bhāgadvayato adhikaṃ na vaṭṭati, sesānaṃ pana vuttappamāṇato adhikampi vaṭṭati. ‘‘Kāḷakānaṃyeva ca adhikaggahaṇassa paṭikkhittattā kāḷakānaṃ upaḍḍhaṃ odātānaṃ vā gocariyānaṃ vā upaḍḍhaṃ gahetvāpi kātuṃ vaṭṭatī’’ti vadanti, ‘‘anāpatti bahutaraṃ odātānaṃ bahutaraṃ gocariyānaṃ ādiyitvā karoti, suddhaṃ odātānaṃ suddhaṃ gocariyānaṃ ādiyitvā karotī’’ti iminā taṃ sameti. ‘‘Kāḷake odāte ca ṭhapetvā sesā gocariyesuyeva saṅgahaṃ gacchantī’’ti vadanti. Dvekoṭṭhāsā kāḷakānanti ettha pana ‘‘ekassapi kāḷakalomassa atirekabhāve nissaggiyaṃ hotī’’ti mātikāṭṭhakathāyaṃ (kaṅkhā. aṭṭha. dvebhāgasikkhāpadavaṇṇanā) ttaṃ, taṃ ‘‘dhārayitvā dve tulā ādātabbā’’ti vacanato tulādhāraṇāya na sameti . Na hi lome gaṇetvā tulādhāraṇā karīyati, atha gaṇetvāva dhārayitabbaṃ siyā, kiṃ tulādhāraṇāya, tasmā evamettha adhippāyo yutto siyā – acittakattā sikkhāpadassa pubbe tulāya dhārayitvā ṭhapitesu ekampi lomaṃ tattha pateyya, nissaggiyanti. Aññathā dubbiññeyyabhāvato dve tulā nādātabbā, ūnakatarāva ādātabbā siyuṃ.

    द्वेभागसिक्खापदवण्णना निट्ठिता।

    Dvebhāgasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ३. द्वेभागसिक्खापदं • 3. Dvebhāgasikkhāpadaṃ

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / ३. द्वेभागसिक्खापदवण्णना • 3. Dvebhāgasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / ३. द्वेभागसिक्खापदवण्णना • 3. Dvebhāgasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / १. कोसियसिक्खापदवण्णना • 1. Kosiyasikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact