Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၉. ဧကဓမ္မသုတ္တံ

    9. Ekadhammasuttaṃ

    ၂၁၀. ‘‘နာဟံ , ဘိက္ခဝေ, အညံ ဧကဓမ္မမ္ပိ သမနုပသ္သာမိ, ယော ဧဝံ ဘာဝိတော ဗဟုလီကတော သံယောဇနီယာနံ ဓမ္မာနံ ပဟာနာယ သံဝတ္တတိ, ယထယိဒံ, ဘိက္ခဝေ, သတ္တ ဗောဇ္ဈင္ဂာ။ ကတမေ သတ္တ? သတိသမ္ဗောဇ္ဈင္ဂော။ပေ.။ ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂော။ ကထံ ဘာဝိတာ စ, ဘိက္ခဝေ, သတ္တ ဗောဇ္ဈင္ဂာ ကထံ ဗဟုလီကတာ သံယောဇနီယာနံ ဓမ္မာနံ ပဟာနာယ သံဝတ္တန္တိ?

    210. ‘‘Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi, yo evaṃ bhāvito bahulīkato saṃyojanīyānaṃ dhammānaṃ pahānāya saṃvattati, yathayidaṃ, bhikkhave, satta bojjhaṅgā. Katame satta? Satisambojjhaṅgo…pe… upekkhāsambojjhaṅgo. Kathaṃ bhāvitā ca, bhikkhave, satta bojjhaṅgā kathaṃ bahulīkatā saṃyojanīyānaṃ dhammānaṃ pahānāya saṃvattanti?

    ‘‘ဣဓ, ဘိက္ခဝေ, ဘိက္ခု သတိသမ္ဗောဇ္ဈင္ဂံ ဘာဝေတိ ဝိဝေကနိသ္သိတံ။ပေ.။ ဥပေက္ခာသမ္ဗောဇ္ဈင္ဂံ ဘာဝေတိ ဝိဝေကနိသ္သိတံ ဝိရာဂနိသ္သိတံ နိရောဓနိသ္သိတံ ဝောသ္သဂ္ဂပရိဏာမိံ။ ဧဝံ ဘာဝိတာ ခော, ဘိက္ခဝေ, သတ္တ ဗောဇ္ဈင္ဂာ ဧဝံ ဗဟုလီကတာ သံယောဇနီယာနံ ဓမ္မာနံ ပဟာနာယ သံဝတ္တန္တိ။

    ‘‘Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ…pe… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho, bhikkhave, satta bojjhaṅgā evaṃ bahulīkatā saṃyojanīyānaṃ dhammānaṃ pahānāya saṃvattanti.

    ‘‘ကတမေ စ, ဘိက္ခဝေ, သံယောဇနီယာ ဓမ္မာ? စက္ခု, ဘိက္ခဝေ, သံယောဇနီယော ဓမ္မော။ ဧတ္ထေတေ ဥပ္ပဇ္ဇန္တိ သံယောဇနဝိနိဗန္ဓာ အဇ္ဈောသာနာ။ပေ.။ ဇိဝ္ဟာ သံယောဇနီယာ ဓမ္မာ။ ဧတ္ထေတေ ဥပ္ပဇ္ဇန္တိ သံယောဇနဝိနိဗန္ဓာ အဇ္ဈောသာနာ။ပေ.။ မနော သံယောဇနီယော ဓမ္မော။ ဧတ္ထေတေ ဥပ္ပဇ္ဇန္တိ သံယောဇနဝိနိဗန္ဓာ အဇ္ဈောသာနာ။ ဣမေ ဝုစ္စန္တိ, ဘိက္ခဝေ, သံယောဇနီယာ ဓမ္မာ’’တိ။ နဝမံ။

    ‘‘Katame ca, bhikkhave, saṃyojanīyā dhammā? Cakkhu, bhikkhave, saṃyojanīyo dhammo. Etthete uppajjanti saṃyojanavinibandhā ajjhosānā…pe… jivhā saṃyojanīyā dhammā. Etthete uppajjanti saṃyojanavinibandhā ajjhosānā…pe… mano saṃyojanīyo dhammo. Etthete uppajjanti saṃyojanavinibandhā ajjhosānā. Ime vuccanti, bhikkhave, saṃyojanīyā dhammā’’ti. Navamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၉. ဧကဓမ္မသုတ္တဝဏ္ဏနာ • 9. Ekadhammasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၉. ဧကဓမ္မသုတ္တဝဏ္ဏနာ • 9. Ekadhammasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact