Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၅. ဧကန္တဒုက္ခသုတ္တံ

    5. Ekantadukkhasuttaṃ

    ၁၁၈. သာဝတ္ထိယံ ဝိဟရတိ။ပေ.။ ‘‘ပထဝီဓာတု စေ 1 ဟိဒံ, ဘိက္ခဝေ, ဧကန္တဒုက္ခာ အဘဝိသ္သ ဒုက္ခာနုပတိတာ ဒုက္ခာဝက္ကန္တာ အနဝက္ကန္တာ သုခေန, နယိဒံ သတ္တာ ပထဝီဓာတုယာ သာရဇ္ဇေယ္ယုံ။ ယသ္မာ စ ခော, ဘိက္ခဝေ, ပထဝီဓာတု သုခာ သုခာနုပတိတာ သုခာဝက္ကန္တာ အနဝက္ကန္တာ ဒုက္ခေန, တသ္မာ သတ္တာ ပထဝီဓာတုယာ သာရဇ္ဇန္တိ’’။

    118. Sāvatthiyaṃ viharati…pe… ‘‘pathavīdhātu ce 2 hidaṃ, bhikkhave, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaṃ sattā pathavīdhātuyā sārajjeyyuṃ. Yasmā ca kho, bhikkhave, pathavīdhātu sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā pathavīdhātuyā sārajjanti’’.

    ‘‘အာပောဓာတု စေ ဟိဒံ, ဘိက္ခဝေ။ပေ.။ တေဇောဓာတု စေ ဟိဒံ, ဘိက္ခဝေ။ ဝာယောဓာတု စေ ဟိဒံ, ဘိက္ခဝေ, ဧကန္တဒုက္ခာ အဘဝိသ္သ ဒုက္ခာနုပတိတာ ဒုက္ခာဝက္ကန္တာ အနဝက္ကန္တာ သုခေန, နယိဒံ သတ္တာ ဝာယောဓာတုယာ သာရဇ္ဇေယ္ယုံ။ ယသ္မာ စ ခော, ဘိက္ခဝေ, ဝာယောဓာတု သုခာ သုခာနုပတိတာ သုခာဝက္ကန္တာ အနဝက္ကန္တာ ဒုက္ခေန, တသ္မာ သတ္တာ ဝာယောဓာတုယာ သာရဇ္ဇန္တိ။

    ‘‘Āpodhātu ce hidaṃ, bhikkhave…pe… tejodhātu ce hidaṃ, bhikkhave… vāyodhātu ce hidaṃ, bhikkhave, ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, nayidaṃ sattā vāyodhātuyā sārajjeyyuṃ. Yasmā ca kho, bhikkhave, vāyodhātu sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena, tasmā sattā vāyodhātuyā sārajjanti.

    ‘‘ပထဝီဓာတု စေ ဟိဒံ, ဘိက္ခဝေ, ဧကန္တသုခာ အဘဝိသ္သ သုခာနုပတိတာ သုခာဝက္ကန္တာ အနဝက္ကန္တာ ဒုက္ခေန, နယိဒံ သတ္တာ ပထဝီဓာတုယာ နိဗ္ဗိန္ဒေယ္ယုံ။ ယသ္မာ စ ခော, ဘိက္ခဝေ, ပထဝီဓာတု ဒုက္ခာ ဒုက္ခာနုပတိတာ ဒုက္ခာဝက္ကန္တာ အနဝက္ကန္တာ သုခေန, တသ္မာ သတ္တာ ပထဝီဓာတုယာ နိဗ္ဗိန္ဒန္တိ။

    ‘‘Pathavīdhātu ce hidaṃ, bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā anavakkantā dukkhena, nayidaṃ sattā pathavīdhātuyā nibbindeyyuṃ. Yasmā ca kho, bhikkhave, pathavīdhātu dukkhā dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, tasmā sattā pathavīdhātuyā nibbindanti.

    ‘‘အာပောဓာတု စေ ဟိဒံ, ဘိက္ခဝေ။ပေ.။ တေဇောဓာတု စေ ဟိဒံ, ဘိက္ခဝေ။ ဝာယောဓာတု စေ ဟိဒံ, ဘိက္ခဝေ, ဧကန္တသုခာ အဘဝိသ္သ သုခာနုပတိတာ သုခာဝက္ကန္တာ အနဝက္ကန္တာ ဒုက္ခေန, နယိဒံ သတ္တာ ဝာယောဓာတုယာ နိဗ္ဗိန္ဒေယ္ယုံ။ ယသ္မာ စ ခော, ဘိက္ခဝေ, ဝာယောဓာတု ဒုက္ခာ ဒုက္ခာနုပတိတာ ဒုက္ခာဝက္ကန္တာ အနဝက္ကန္တာ သုခေန, တသ္မာ သတ္တာ ဝာယောဓာတုယာ နိဗ္ဗိန္ဒန္တီ’’တိ။ ပဉ္စမံ။

    ‘‘Āpodhātu ce hidaṃ, bhikkhave…pe… tejodhātu ce hidaṃ, bhikkhave… vāyodhātu ce hidaṃ, bhikkhave, ekantasukhā abhavissa sukhānupatitā sukhāvakkantā anavakkantā dukkhena, nayidaṃ sattā vāyodhātuyā nibbindeyyuṃ. Yasmā ca kho, bhikkhave, vāyodhātu dukkhā dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, tasmā sattā vāyodhātuyā nibbindantī’’ti. Pañcamaṃ.







    Footnotes:
    1. စ (သီ. သ္ယာ. ကံ.)
    2. ca (sī. syā. kaṃ.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၅. ဧကန္တဒုက္ခသုတ္တဝဏ္ဏနာ • 5. Ekantadukkhasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၅. ဧကန္တဒုက္ခသုတ္တဝဏ္ဏနာ • 5. Ekantadukkhasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact