Library / Tipiṭaka / तिपिटक • Tipiṭaka / मिलिन्दपञ्हपाळि • Milindapañhapāḷi

    ६. गब्भावक्‍कन्तिपञ्हो

    6. Gabbhāvakkantipañho

    . ‘‘भन्ते नागसेन, भासितम्पेतं भगवता ‘तिण्णं खो पन, भिक्खवे, सन्‍निपाता गब्भस्स अवक्‍कन्ति 1 होति, इध मातापितरो च सन्‍निपतिता होन्ति, माता च उतुनी होति, गन्धब्बो च पच्‍चुपट्ठितो होति, इमेसं खो, भिक्खवे, तिण्णं सन्‍निपाता गब्भस्स अवक्‍कन्ति होती’ति, असेसवचनमेतं, निस्सेसवचनमेतं, निप्परियायवचनमेतं, अरहस्सवचनमेतं, सदेवमनुस्सानं मज्झे निसीदित्वा भणितं, अयञ्‍च द्विन्‍नं सन्‍निपाता गब्भस्स अवक्‍कन्ति दिस्सति, दुकूलेन तापसेन पारिकाय तापसिया उतुनिकाले दक्खिणेन हत्थङ्गुट्ठेन नाभि परामट्ठा, तस्स तेन नाभिपरामसनेन सामकुमारो निब्बत्तो। मातङ्गेनापि इसिना ब्राह्मणकञ्‍ञाय उतुनिकाले दक्खिणेन हत्थङ्गुट्ठेन नाभि परामट्ठा, तस्स तेन नाभिपरामसनेन मण्डब्यो नाम माणवको निब्बत्तोति। यदि, भन्ते नागसेन, भगवता भणितं ‘तिण्णं खो पन, भिक्खवे, सन्‍निपाता गब्भस्स अवक्‍कन्ति होती’ति। तेन हि सामो च कुमारो मण्डब्यो च माणवको उभोपि ते नाभिपरामसनेन निब्बत्ताति यं वचनं, तं मिच्छा। यदि, भन्ते, तथागतेन भणितं ‘सामो च कुमारो मण्डब्यो च माणवको नाभिपरामसनेन निब्बत्ता’’ति, तेन हि ‘तिण्णं खो पन, भिक्खवे, सन्‍निपाता गब्भस्स अवक्‍कन्ति होती’ति यं वचनं, तम्पि मिच्छा। अयम्पि उभतो कोटिको पञ्हो सुगम्भीरो सुनिपुणो विसयो बुद्धिमन्तानं, सो तवानुप्पत्तो, छिन्द विमतिपथं, धारेहि ञाणवरप्पज्‍जोत’’न्ति।

    6. ‘‘Bhante nāgasena, bhāsitampetaṃ bhagavatā ‘tiṇṇaṃ kho pana, bhikkhave, sannipātā gabbhassa avakkanti 2 hoti, idha mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti, imesaṃ kho, bhikkhave, tiṇṇaṃ sannipātā gabbhassa avakkanti hotī’ti, asesavacanametaṃ, nissesavacanametaṃ, nippariyāyavacanametaṃ, arahassavacanametaṃ, sadevamanussānaṃ majjhe nisīditvā bhaṇitaṃ, ayañca dvinnaṃ sannipātā gabbhassa avakkanti dissati, dukūlena tāpasena pārikāya tāpasiyā utunikāle dakkhiṇena hatthaṅguṭṭhena nābhi parāmaṭṭhā, tassa tena nābhiparāmasanena sāmakumāro nibbatto. Mātaṅgenāpi isinā brāhmaṇakaññāya utunikāle dakkhiṇena hatthaṅguṭṭhena nābhi parāmaṭṭhā, tassa tena nābhiparāmasanena maṇḍabyo nāma māṇavako nibbattoti. Yadi, bhante nāgasena, bhagavatā bhaṇitaṃ ‘tiṇṇaṃ kho pana, bhikkhave, sannipātā gabbhassa avakkanti hotī’ti. Tena hi sāmo ca kumāro maṇḍabyo ca māṇavako ubhopi te nābhiparāmasanena nibbattāti yaṃ vacanaṃ, taṃ micchā. Yadi, bhante, tathāgatena bhaṇitaṃ ‘sāmo ca kumāro maṇḍabyo ca māṇavako nābhiparāmasanena nibbattā’’ti, tena hi ‘tiṇṇaṃ kho pana, bhikkhave, sannipātā gabbhassa avakkanti hotī’ti yaṃ vacanaṃ, tampi micchā. Ayampi ubhato koṭiko pañho sugambhīro sunipuṇo visayo buddhimantānaṃ, so tavānuppatto, chinda vimatipathaṃ, dhārehi ñāṇavarappajjota’’nti.

    ‘‘भासितम्पेतं, महाराज, भगवता ‘तिण्णं खो पन, भिक्खवे, सन्‍निपाता गब्भस्स अवक्‍कन्ति होति, इध मातापितरो च सन्‍निपतिता होन्ति, माता च उतुनी होति, गन्धब्बो च पच्‍चुपट्ठितो होति, एवं तिण्णं सन्‍निपाता गब्भस्स अवक्‍कन्ति होती’ति। भणितञ्‍च ‘सामो च कुमारो मण्डब्यो च माणवको नाभिपरामसनेन निब्बत्ता’’ति। ‘‘तेन हि, भन्ते नागसेन, येन कारणेन पञ्हो सुविनिच्छितो होति, तेन कारणेन मं सञ्‍ञापेही’’ति।

    ‘‘Bhāsitampetaṃ, mahārāja, bhagavatā ‘tiṇṇaṃ kho pana, bhikkhave, sannipātā gabbhassa avakkanti hoti, idha mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti, evaṃ tiṇṇaṃ sannipātā gabbhassa avakkanti hotī’ti. Bhaṇitañca ‘sāmo ca kumāro maṇḍabyo ca māṇavako nābhiparāmasanena nibbattā’’ti. ‘‘Tena hi, bhante nāgasena, yena kāraṇena pañho suvinicchito hoti, tena kāraṇena maṃ saññāpehī’’ti.

    ‘‘सुतपुब्बं पन तया, महाराज, संकिच्‍चो च कुमारो इसिसिङ्गो च तापसो थेरो च कुमारकस्सपो ‘इमिना नाम ते निब्बत्ता’’ति? ‘‘आम, भन्ते, सुय्यति, अब्भुग्गता तेसं जाति, द्वे मिगधेनुयो ताव उतुनिकाले द्विन्‍नं तापसानं पस्सावट्ठानं आगन्त्वा ससम्भवं पस्सावं पिविंसु, तेन पस्सावसम्भवेन संकिच्‍चो च कुमारो इसिसिङ्गो च तापसो निब्बत्ता। थेरस्स उदायिस्स भिक्खुनुपस्सयं उपगतस्स रत्तचित्तेन भिक्खुनिया अङ्गजातं उपनिज्झायन्तस्स सम्भवं कासावे मुच्‍चि। अथ खो आयस्मा उदायि तं भिक्खुनिं एतदवोच ‘गच्छ भगिनि, उदकं आहर अन्तरवासकं धोविस्सामी’ति। ‘आहरय्य अहमेव धोविस्सामी’ति। ततो सा भिक्खुनी उतुनिसमये तं सम्भवं एकदेसं मुखेन अग्गहेसि, एकदेसं अङ्गजाते पक्खिपि, तेन थेरो कुमारकस्सपो निब्बत्तोति एतं जनो आहा’’ति।

    ‘‘Sutapubbaṃ pana tayā, mahārāja, saṃkicco ca kumāro isisiṅgo ca tāpaso thero ca kumārakassapo ‘iminā nāma te nibbattā’’ti? ‘‘Āma, bhante, suyyati, abbhuggatā tesaṃ jāti, dve migadhenuyo tāva utunikāle dvinnaṃ tāpasānaṃ passāvaṭṭhānaṃ āgantvā sasambhavaṃ passāvaṃ piviṃsu, tena passāvasambhavena saṃkicco ca kumāro isisiṅgo ca tāpaso nibbattā. Therassa udāyissa bhikkhunupassayaṃ upagatassa rattacittena bhikkhuniyā aṅgajātaṃ upanijjhāyantassa sambhavaṃ kāsāve mucci. Atha kho āyasmā udāyi taṃ bhikkhuniṃ etadavoca ‘gaccha bhagini, udakaṃ āhara antaravāsakaṃ dhovissāmī’ti. ‘Āharayya ahameva dhovissāmī’ti. Tato sā bhikkhunī utunisamaye taṃ sambhavaṃ ekadesaṃ mukhena aggahesi, ekadesaṃ aṅgajāte pakkhipi, tena thero kumārakassapo nibbattoti etaṃ jano āhā’’ti.

    ‘‘अपि नु खो त्वं, महाराज, सद्दहसि तं वचन’’न्ति? ‘‘आम भन्ते, बलवं तत्थ मयं कारणं उपलभाम, येन मयं कारणेन सद्दहाम ‘इमिना कारणेन निब्बत्ता’’ति। ‘‘किं पनेत्थ, महाराज, कारण’’न्ति? ‘‘सुपरिकम्मकते , भन्ते, कलले बीजं निपतित्वा खिप्पं संविरुहती’’ति । ‘‘आम महाराजा’’ति। ‘‘एवमेव खो, भन्ते, सा भिक्खुनी उतुनी समाना सण्ठिते कलले रुहिरे पच्छिन्‍नवेगे ठिताय धातुया तं सम्भवं गहेत्वा तस्मिं कलले पक्खिपि, तेन तस्सा गब्भो सण्ठासि, एवं तत्थ कारणं पच्‍चेम तेसं निब्बत्तिया’’ति। ‘‘एवमेतं, महाराज, तथा सम्पटिच्छामि, योनिप्पवेसेन गब्भो सम्भवतीति। सम्पटिच्छसि पन, त्वं महाराज, थेरस्स कुमारकस्सपस्स गब्भावक्‍कमन’’न्ति? ‘‘आम भन्ते’’ति। ‘‘साधु, महाराज, पच्‍चागतोसि मम विसयं, एकविधेनपि गब्भावक्‍कन्तिं कथयन्तो ममानुबलं भविस्ससि, अथ या पन ता द्वे मिगधेनुयो पस्सावं पिवित्वा गब्भं पटिलभिंसु, तासं त्वं सद्दहसि गब्भस्सावक्‍कमन’’न्ति? ‘‘आम, भन्ते, यं किञ्‍चि भुत्तं पीतं खायितं लेहितं, सब्बं तं कललं ओसरति, ठानगतं वुड्ढिमापज्‍जति। यथा, भन्ते नागसेन, या काचि सरिता नाम, सब्बा ता महासमुद्दं ओसरन्ति, ठानगता वुड्ढिमापज्‍जन्ति। एवमेव खो, भन्ते नागसेन, यं किञ्‍चि भुत्तं पीतं खायितं लेहितं, सब्बं तं कललं ओसरति, ठानगतं वुड्ढिमापज्‍जति, तेनाहं कारणेन सद्दहामि मुखगतेनपि गब्भस्स अवक्‍कन्ति होती’’ति। ‘‘साधु, महाराज, गाळ्हतरं उपगतोसि मम विसयं, मुखपानेनपि द्वयसन्‍निपातो भवति। संकिच्‍चस्स च, महाराज, कुमारस्स इसिसिङ्गस्स च तापसस्स थेरस्स च कुमारकस्सपस्स गब्भावक्‍कमनं सम्पटिच्छसी’’ति? ‘‘आम, भन्ते, सन्‍निपातो ओसरती’’ति।

    ‘‘Api nu kho tvaṃ, mahārāja, saddahasi taṃ vacana’’nti? ‘‘Āma bhante, balavaṃ tattha mayaṃ kāraṇaṃ upalabhāma, yena mayaṃ kāraṇena saddahāma ‘iminā kāraṇena nibbattā’’ti. ‘‘Kiṃ panettha, mahārāja, kāraṇa’’nti? ‘‘Suparikammakate , bhante, kalale bījaṃ nipatitvā khippaṃ saṃviruhatī’’ti . ‘‘Āma mahārājā’’ti. ‘‘Evameva kho, bhante, sā bhikkhunī utunī samānā saṇṭhite kalale ruhire pacchinnavege ṭhitāya dhātuyā taṃ sambhavaṃ gahetvā tasmiṃ kalale pakkhipi, tena tassā gabbho saṇṭhāsi, evaṃ tattha kāraṇaṃ paccema tesaṃ nibbattiyā’’ti. ‘‘Evametaṃ, mahārāja, tathā sampaṭicchāmi, yonippavesena gabbho sambhavatīti. Sampaṭicchasi pana, tvaṃ mahārāja, therassa kumārakassapassa gabbhāvakkamana’’nti? ‘‘Āma bhante’’ti. ‘‘Sādhu, mahārāja, paccāgatosi mama visayaṃ, ekavidhenapi gabbhāvakkantiṃ kathayanto mamānubalaṃ bhavissasi, atha yā pana tā dve migadhenuyo passāvaṃ pivitvā gabbhaṃ paṭilabhiṃsu, tāsaṃ tvaṃ saddahasi gabbhassāvakkamana’’nti? ‘‘Āma, bhante, yaṃ kiñci bhuttaṃ pītaṃ khāyitaṃ lehitaṃ, sabbaṃ taṃ kalalaṃ osarati, ṭhānagataṃ vuḍḍhimāpajjati. Yathā, bhante nāgasena, yā kāci saritā nāma, sabbā tā mahāsamuddaṃ osaranti, ṭhānagatā vuḍḍhimāpajjanti. Evameva kho, bhante nāgasena, yaṃ kiñci bhuttaṃ pītaṃ khāyitaṃ lehitaṃ, sabbaṃ taṃ kalalaṃ osarati, ṭhānagataṃ vuḍḍhimāpajjati, tenāhaṃ kāraṇena saddahāmi mukhagatenapi gabbhassa avakkanti hotī’’ti. ‘‘Sādhu, mahārāja, gāḷhataraṃ upagatosi mama visayaṃ, mukhapānenapi dvayasannipāto bhavati. Saṃkiccassa ca, mahārāja, kumārassa isisiṅgassa ca tāpasassa therassa ca kumārakassapassa gabbhāvakkamanaṃ sampaṭicchasī’’ti? ‘‘Āma, bhante, sannipāto osaratī’’ti.

    ‘‘सामोपि, महाराज, कुमारो मण्डब्योपि माणवको तीसु सन्‍निपातेसु अन्तोगधा, एकरसा येव पुरिमेन, तत्थ कारणं वक्खामि। दुकूलो च, महाराज, तापसो पारिका च तापसी उभोपि ते अरञ्‍ञवासा अहेसुं पविवेकाधिमुत्ता उत्तमत्थगवेसका, तपतेजेन याव ब्रह्मलोकं सन्तापेसुं । तेसं तदा सक्‍को देवानमिन्दो सायं पातं उपट्ठानं आगच्छति। सो तेसं गरुकतमेत्तताय उपधारेन्तो अद्दस अनागतमद्धाने द्विन्‍नम्पि तेसं चक्खूनं अन्तरधानं, दिस्वा ते एवमाह ‘एकं मे, भोन्तो, वचनं करोथ, साधु एकं पुत्तं जनेय्याथ, सो तुम्हाकं उपट्ठाको भविस्सति आलम्बनो चा’ति। ‘अलं, कोसिय, मा एवं भणी’ति। ते तस्स तं वचनं न सम्पटिच्छिंसु। अनुकम्पको अत्थकामो सक्‍को देवानमिन्दो दुतियम्पि…पे॰… ततियम्पि ते एवमाह ‘एकं मे, भोन्तो, वचनं करोथ, साधु एकं पुत्तं जनेय्याथ, सो तुम्हाकं उपट्ठाको भविस्सति आलम्बनो चा’ति। ततियम्पि ते आहंसु ‘अलं, कोसिय, मा त्वं खो अम्हे अनत्थे नियोजेहि, कदायं कायो न भिज्‍जिस्सति, भिज्‍जतु अयं कायो भेदनधम्मो, भिज्‍जन्तियापि धरणिया पतन्तेपि सेलसिखरे फलन्तेपि आकासे पतन्तेपि चन्दिमसूरिये नेव मयं लोकधम्मेहि मिस्सयिस्साम, मा त्वं अम्हाकं सम्मुखभावं उपगच्छ, उपगतस्स ते एसो विस्सासो, अनत्थचरो त्वं मञ्‍ञे’ति।

    ‘‘Sāmopi, mahārāja, kumāro maṇḍabyopi māṇavako tīsu sannipātesu antogadhā, ekarasā yeva purimena, tattha kāraṇaṃ vakkhāmi. Dukūlo ca, mahārāja, tāpaso pārikā ca tāpasī ubhopi te araññavāsā ahesuṃ pavivekādhimuttā uttamatthagavesakā, tapatejena yāva brahmalokaṃ santāpesuṃ . Tesaṃ tadā sakko devānamindo sāyaṃ pātaṃ upaṭṭhānaṃ āgacchati. So tesaṃ garukatamettatāya upadhārento addasa anāgatamaddhāne dvinnampi tesaṃ cakkhūnaṃ antaradhānaṃ, disvā te evamāha ‘ekaṃ me, bhonto, vacanaṃ karotha, sādhu ekaṃ puttaṃ janeyyātha, so tumhākaṃ upaṭṭhāko bhavissati ālambano cā’ti. ‘Alaṃ, kosiya, mā evaṃ bhaṇī’ti. Te tassa taṃ vacanaṃ na sampaṭicchiṃsu. Anukampako atthakāmo sakko devānamindo dutiyampi…pe… tatiyampi te evamāha ‘ekaṃ me, bhonto, vacanaṃ karotha, sādhu ekaṃ puttaṃ janeyyātha, so tumhākaṃ upaṭṭhāko bhavissati ālambano cā’ti. Tatiyampi te āhaṃsu ‘alaṃ, kosiya, mā tvaṃ kho amhe anatthe niyojehi, kadāyaṃ kāyo na bhijjissati, bhijjatu ayaṃ kāyo bhedanadhammo, bhijjantiyāpi dharaṇiyā patantepi selasikhare phalantepi ākāse patantepi candimasūriye neva mayaṃ lokadhammehi missayissāma, mā tvaṃ amhākaṃ sammukhabhāvaṃ upagaccha, upagatassa te eso vissāso, anatthacaro tvaṃ maññe’ti.

    ततो सक्‍को देवानमिन्दो तेसं मनं अलभमानो गरुकतो पञ्‍जलिको पुन याचि ‘यदि मे वचनं न उस्सहथ कातुं, यदा तापसी उतुनी होति पुप्फवती, तदा त्वं, भन्ते, दक्खिणेन हत्थङ्गुट्ठेन नाभिं परामसेय्यासि, तेन सा गब्भं लच्छति, सन्‍निपातो येवेस गब्भावक्‍कन्तिया’ति। ‘सक्‍कोमहं, कोसिय, तं वचनं कातुं, न तावतकेन अम्हाकं तपो भिज्‍जति, होतू’ति सम्पटिच्छिंसु। ताय च पन वेलाय देवभवने अत्थि देवपुत्तो उस्सन्‍नकुसलमूलो खीणायुको आयुक्खयप्पत्तो यदिच्छकं समत्थो ओक्‍कमितुं अपि चक्‍कवत्तिकुलेपि। अथ सक्‍को देवानमिन्दो तं देवपुत्तं उपसङ्कमित्वा एवमाह ‘एहि खो, मारिस, सुपभातो ते दिवसो, अत्थसिद्धि उपगता, यमहं ते उपट्ठानमागमिं, रमणीये ते ओकासे वासो भविस्सति, पतिरूपे कुले पटिसन्धि भविस्सति, सुन्दरेहि मातापितूहि वड्ढेतब्बो, एहि मे वचनं करोही’ति याचि। दुतियम्पि…पे॰… ततियम्पि याचि सिरसि पञ्‍जलिकतो।

    Tato sakko devānamindo tesaṃ manaṃ alabhamāno garukato pañjaliko puna yāci ‘yadi me vacanaṃ na ussahatha kātuṃ, yadā tāpasī utunī hoti pupphavatī, tadā tvaṃ, bhante, dakkhiṇena hatthaṅguṭṭhena nābhiṃ parāmaseyyāsi, tena sā gabbhaṃ lacchati, sannipāto yevesa gabbhāvakkantiyā’ti. ‘Sakkomahaṃ, kosiya, taṃ vacanaṃ kātuṃ, na tāvatakena amhākaṃ tapo bhijjati, hotū’ti sampaṭicchiṃsu. Tāya ca pana velāya devabhavane atthi devaputto ussannakusalamūlo khīṇāyuko āyukkhayappatto yadicchakaṃ samattho okkamituṃ api cakkavattikulepi. Atha sakko devānamindo taṃ devaputtaṃ upasaṅkamitvā evamāha ‘ehi kho, mārisa, supabhāto te divaso, atthasiddhi upagatā, yamahaṃ te upaṭṭhānamāgamiṃ, ramaṇīye te okāse vāso bhavissati, patirūpe kule paṭisandhi bhavissati, sundarehi mātāpitūhi vaḍḍhetabbo, ehi me vacanaṃ karohī’ti yāci. Dutiyampi…pe… tatiyampi yāci sirasi pañjalikato.

    ततो सो देवपुत्तो एवमाह ‘कतमं तं, मारिस, कुलं, यं त्वं अभिक्खणं कित्तयसि पुनप्पुन’न्ति। ‘दुकूलो च तापसो पारिका च तापसी’ति। सो तस्स वचनं सुत्वा तुट्ठो सम्पटिच्छि ‘साधु, मारिस, यो तव छन्दो, सो होतु, आकङ्खमानो अहं, मारिस, पत्थिते कुले उप्पज्‍जेय्यं, किम्हि कुले उप्पज्‍जामि अण्डजे वा जलाबुजे वा संसेदजे वा ओपपातिके वा’ति? ‘जलाबुजाय, मारिस, योनिया उप्पज्‍जाही’ति। अथ सक्‍को देवानमिन्दो उप्पत्तिदिवसं विगणेत्वा दुकूलस्स तापसस्स आरोचेसि ‘असुकस्मिं नाम दिवसे तापसी उतुनी भविस्सति पुप्फवती, तदा त्वं, भन्ते, दक्खिणेन हत्थङ्गुट्ठेन नाभिं परामसेय्यासी’ति। तस्मिं, महाराज, दिवसे तापसी च उतुनी पुप्फवती अहोसि, देवपुत्तो च तत्थूपगो पच्‍चुपट्ठितो अहोसि, तापसो च दक्खिणेन हत्थङ्गुट्ठेन तापसिया नाभिं परामसि, इति ते तयो सन्‍निपाता अहेसुं, नाभिपरामसनेन तापसिया रागो उदपादि, सो पनस्सा रागो नाभिपरामसनं पटिच्‍च मा त्वं सन्‍निपातं अज्झाचारमेव मञ्‍ञि, ऊहसनम्पि 3 सन्‍निपातो, उल्‍लपनम्पि सन्‍निपातो, उपनिज्झायनम्पि सन्‍निपातो, पुब्बभागभावतो रागस्स उप्पादाय आमसनेन सन्‍निपातो जायति, सन्‍निपाता ओक्‍कमनं होतीति।

    Tato so devaputto evamāha ‘katamaṃ taṃ, mārisa, kulaṃ, yaṃ tvaṃ abhikkhaṇaṃ kittayasi punappuna’nti. ‘Dukūlo ca tāpaso pārikā ca tāpasī’ti. So tassa vacanaṃ sutvā tuṭṭho sampaṭicchi ‘sādhu, mārisa, yo tava chando, so hotu, ākaṅkhamāno ahaṃ, mārisa, patthite kule uppajjeyyaṃ, kimhi kule uppajjāmi aṇḍaje vā jalābuje vā saṃsedaje vā opapātike vā’ti? ‘Jalābujāya, mārisa, yoniyā uppajjāhī’ti. Atha sakko devānamindo uppattidivasaṃ vigaṇetvā dukūlassa tāpasassa ārocesi ‘asukasmiṃ nāma divase tāpasī utunī bhavissati pupphavatī, tadā tvaṃ, bhante, dakkhiṇena hatthaṅguṭṭhena nābhiṃ parāmaseyyāsī’ti. Tasmiṃ, mahārāja, divase tāpasī ca utunī pupphavatī ahosi, devaputto ca tatthūpago paccupaṭṭhito ahosi, tāpaso ca dakkhiṇena hatthaṅguṭṭhena tāpasiyā nābhiṃ parāmasi, iti te tayo sannipātā ahesuṃ, nābhiparāmasanena tāpasiyā rāgo udapādi, so panassā rāgo nābhiparāmasanaṃ paṭicca mā tvaṃ sannipātaṃ ajjhācārameva maññi, ūhasanampi 4 sannipāto, ullapanampi sannipāto, upanijjhāyanampi sannipāto, pubbabhāgabhāvato rāgassa uppādāya āmasanena sannipāto jāyati, sannipātā okkamanaṃ hotīti.

    ‘‘अनज्झाचारेपि, महाराज, परामसनेन गब्भावक्‍कन्ति होति। यथा, महाराज, अग्गि जलमानो अपरामसनोपि उपगतस्स सीतं ब्यपहन्ति, एवमेव खो, महाराज, अनज्झाचारेपि परामसनेन गब्भावक्‍कन्ति होति।

    ‘‘Anajjhācārepi, mahārāja, parāmasanena gabbhāvakkanti hoti. Yathā, mahārāja, aggi jalamāno aparāmasanopi upagatassa sītaṃ byapahanti, evameva kho, mahārāja, anajjhācārepi parāmasanena gabbhāvakkanti hoti.

    ‘‘चतुन्‍नं, महाराज, वसेन सत्तानं गब्भावक्‍कन्ति होति कम्मवसेन योनिवसेन कुलवसेन आयाचनवसेन, अपि च सब्बेपेते सत्ता कम्मसम्भवा कम्मसमुट्ठाना ।

    ‘‘Catunnaṃ, mahārāja, vasena sattānaṃ gabbhāvakkanti hoti kammavasena yonivasena kulavasena āyācanavasena, api ca sabbepete sattā kammasambhavā kammasamuṭṭhānā .

    ‘‘कथं, महाराज, कम्मवसेन सत्तानं गब्भावक्‍कन्ति होति? उस्सन्‍नकुसलमूला, महाराज, सत्ता यदिच्छकं उप्पज्‍जन्ति खत्तियमहासालकुले वा ब्राह्मणमहासालकुले वा गहपतिमहासालकुले वा देवेसु वा अण्डजाय वा योनिया जलाबुजाय वा योनिया संसेदजाय वा योनिया ओपपातिकाय वा योनिया। यथा, महाराज, पुरिसो अड्ढो महद्धनो महाभोगो पहूतजातरूपरजतो पहूतवित्तूपकरणो पहूतधनधञ्‍ञो पहूतञातिपक्खो दासिं वा दासं वा खेत्तं वा वत्थुं वा गामं वा निगमं वा जनपदं वा यं किञ्‍चि मनसा अभिपत्थितं, यदिच्छकं द्विगुणतिगुणम्पि धनं दत्वा किणाति, एवमेव खो, महाराज, उस्सन्‍नकुसलमूला सत्ता यदिच्छकं उप्पज्‍जन्ति खत्तियमहासालकुले वा ब्राह्मणमहासालकुले वा गहपतिमहासालकुले वा देवेसु वा अण्डजाय वा योनिया जलाबुजाय वा योनिया संसेदजय वा योनिया ओपपातिकाय वा योनिया। एवं कम्मवसेन सत्तानं गब्भावक्‍कन्ति होति।

    ‘‘Kathaṃ, mahārāja, kammavasena sattānaṃ gabbhāvakkanti hoti? Ussannakusalamūlā, mahārāja, sattā yadicchakaṃ uppajjanti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā devesu vā aṇḍajāya vā yoniyā jalābujāya vā yoniyā saṃsedajāya vā yoniyā opapātikāya vā yoniyā. Yathā, mahārāja, puriso aḍḍho mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño pahūtañātipakkho dāsiṃ vā dāsaṃ vā khettaṃ vā vatthuṃ vā gāmaṃ vā nigamaṃ vā janapadaṃ vā yaṃ kiñci manasā abhipatthitaṃ, yadicchakaṃ dviguṇatiguṇampi dhanaṃ datvā kiṇāti, evameva kho, mahārāja, ussannakusalamūlā sattā yadicchakaṃ uppajjanti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā devesu vā aṇḍajāya vā yoniyā jalābujāya vā yoniyā saṃsedajaya vā yoniyā opapātikāya vā yoniyā. Evaṃ kammavasena sattānaṃ gabbhāvakkanti hoti.

    ‘‘कथं योनिवसेन सत्तानं गब्भावक्‍कन्ति होति? कुक्‍कुटानं, महाराज, वातेन गब्भावक्‍कन्ति होति। बलाकानं मेघसद्देन गब्भावक्‍कन्ति होति। सब्बेपि देवा अगब्भसेय्यका सत्ता येव, तेसं नानावण्णेन गब्भावक्‍कन्ति होति। यथा, महाराज, मनुस्सा नानावण्णेन महिया चरन्ति, केचि पुरतो पटिच्छादेन्ति, केचि पच्छतो पटिच्छादेन्ति, केचि नग्गा होन्ति, केचि भण्डू होन्ति सेतपटधरा, केचि मोळिबद्धा होन्ति, केचि भण्डू कासाववसना होन्ति, केचि कासाववसना मोळिबद्धा होन्ति, केचि जटिनो वाकचीरधरा 5 होन्ति, केचि चम्मवसना होन्ति, केचि रस्मियो निवासेन्ति, सब्बेपेते मनुस्सा नानावण्णेन महिया चरन्ति, एवमेव खो, महाराज, सत्ता येव ते सब्बे, तेसं नानावण्णेन गब्भावक्‍कन्ति होति। एवं योनिवसेन सत्तानं गब्भावक्‍कन्ति होति।

    ‘‘Kathaṃ yonivasena sattānaṃ gabbhāvakkanti hoti? Kukkuṭānaṃ, mahārāja, vātena gabbhāvakkanti hoti. Balākānaṃ meghasaddena gabbhāvakkanti hoti. Sabbepi devā agabbhaseyyakā sattā yeva, tesaṃ nānāvaṇṇena gabbhāvakkanti hoti. Yathā, mahārāja, manussā nānāvaṇṇena mahiyā caranti, keci purato paṭicchādenti, keci pacchato paṭicchādenti, keci naggā honti, keci bhaṇḍū honti setapaṭadharā, keci moḷibaddhā honti, keci bhaṇḍū kāsāvavasanā honti, keci kāsāvavasanā moḷibaddhā honti, keci jaṭino vākacīradharā 6 honti, keci cammavasanā honti, keci rasmiyo nivāsenti, sabbepete manussā nānāvaṇṇena mahiyā caranti, evameva kho, mahārāja, sattā yeva te sabbe, tesaṃ nānāvaṇṇena gabbhāvakkanti hoti. Evaṃ yonivasena sattānaṃ gabbhāvakkanti hoti.

    ‘‘कथं कुलवसेन सत्तानं गब्भावक्‍कन्ति होति? कुलं नाम, महाराज, चत्तारि कुलानि अण्डजं जलाबुजं संसेदजं ओपपातिकं। यदि तत्थ गन्धब्बो यतो कुतोचि आगन्त्वा अण्डजे कुले उप्पज्‍जति, सो तत्थ अण्डजो होति…पे॰… जलाबुजे कुले…पे॰… संसेदजे कुले…पे॰… ओपपातिके कुले उप्पज्‍जति, सो तत्थ ओपपातिको होति। तेसु तेसु कुलेसु तादिसा येव सत्ता सम्भवन्ति। यथा, महाराज, हिमवति नेरुपब्बतं ये केचि मिगपक्खिनो उपेन्ति, सब्बे ते सकवण्णं विजहित्वा सुवण्णवण्णा होन्ति, एवमेव खो, महाराज, यो कोचि गन्धब्बो यतो कुतोचि आगन्त्वा अण्डजं योनिं उपगन्त्वा सभाववण्णं विजहित्वा अण्डजो होति…पे॰… जलाबुजं…पे॰… संसेदजं…पे॰… ओपपातिकं योनिं उपगन्त्वा सभाववण्णं विजहित्वा ओपपातिको होति, एवं कुलवसेन सत्तानं गब्भावक्‍कन्ति होति।

    ‘‘Kathaṃ kulavasena sattānaṃ gabbhāvakkanti hoti? Kulaṃ nāma, mahārāja, cattāri kulāni aṇḍajaṃ jalābujaṃ saṃsedajaṃ opapātikaṃ. Yadi tattha gandhabbo yato kutoci āgantvā aṇḍaje kule uppajjati, so tattha aṇḍajo hoti…pe… jalābuje kule…pe… saṃsedaje kule…pe… opapātike kule uppajjati, so tattha opapātiko hoti. Tesu tesu kulesu tādisā yeva sattā sambhavanti. Yathā, mahārāja, himavati nerupabbataṃ ye keci migapakkhino upenti, sabbe te sakavaṇṇaṃ vijahitvā suvaṇṇavaṇṇā honti, evameva kho, mahārāja, yo koci gandhabbo yato kutoci āgantvā aṇḍajaṃ yoniṃ upagantvā sabhāvavaṇṇaṃ vijahitvā aṇḍajo hoti…pe… jalābujaṃ…pe… saṃsedajaṃ…pe… opapātikaṃ yoniṃ upagantvā sabhāvavaṇṇaṃ vijahitvā opapātiko hoti, evaṃ kulavasena sattānaṃ gabbhāvakkanti hoti.

    ‘‘कथं आयाचनवसेन सत्तानं गब्भावक्‍कन्ति होति? इध, महाराज, कुलं होति अपुत्तकं बहुसापतेय्यं सद्धं पसन्‍नं सीलवन्तं कल्याणधम्मं तपनिस्सितं, देवपुत्तो च उस्सन्‍नकुसलमूलो चवनधम्मो होति। अथ सक्‍को देवानमिन्दो तस्स कुलस्स अनुकम्पाय तं देवपुत्तं आयाचति ‘पणिधेहि, मारिस, असुकस्स कुलस्स महेसिया कुच्छि’न्ति। सो तस्स आयाचनहेतु तं कुलं पणिधेति। यथा, महाराज, मनुस्सा पुञ्‍ञकामा समणं मनोभावनीयं आयाचित्वा गेहं उपनेन्ति, अयं उपगन्त्वा सब्बस्स कुलस्स सुखावहो भविस्सतीति। एवमेव खो, महाराज, सक्‍को देवानमिन्दो तं देवपुत्तं आयाचित्वा तं कुलं उपनेति। एवं आयाचनवसेन सत्तानं गब्भावक्‍कन्ति होति।

    ‘‘Kathaṃ āyācanavasena sattānaṃ gabbhāvakkanti hoti? Idha, mahārāja, kulaṃ hoti aputtakaṃ bahusāpateyyaṃ saddhaṃ pasannaṃ sīlavantaṃ kalyāṇadhammaṃ tapanissitaṃ, devaputto ca ussannakusalamūlo cavanadhammo hoti. Atha sakko devānamindo tassa kulassa anukampāya taṃ devaputtaṃ āyācati ‘paṇidhehi, mārisa, asukassa kulassa mahesiyā kucchi’nti. So tassa āyācanahetu taṃ kulaṃ paṇidheti. Yathā, mahārāja, manussā puññakāmā samaṇaṃ manobhāvanīyaṃ āyācitvā gehaṃ upanenti, ayaṃ upagantvā sabbassa kulassa sukhāvaho bhavissatīti. Evameva kho, mahārāja, sakko devānamindo taṃ devaputtaṃ āyācitvā taṃ kulaṃ upaneti. Evaṃ āyācanavasena sattānaṃ gabbhāvakkanti hoti.

    ‘‘सामो, महाराज, कुमारो सक्‍केन देवानमिन्देन आयाचितो पारिकाय तापसिया कुच्छिं ओक्‍कन्तो। सामो, महाराज, कुमारो कतपुञ्‍ञो, मातापितरो सीलवन्तो कल्याणधम्मा, आयाचको सक्‍को, तिण्णं चेतोपणिधिया सामो कुमारो निब्बत्तो। इध, महाराज, नयकुसलो पुरिसो सुकट्ठे अनूपखेत्ते बीजं रोपेय्य, अपि नु तस्स बीजस्स अन्तरायं विवज्‍जेन्तस्स वुड्ढिया कोचि अन्तरायो भवेय्या’’ति ? ‘‘न हि, भन्ते, निरुपघातं बीजं खिप्पं संविरुहेय्या’’ति। ‘‘एवमेव खो, महाराज, सामो कुमारो मुत्तो उप्पन्‍नन्तरायेहि तिण्णं चेतोपणिधिया निब्बत्तो।

    ‘‘Sāmo, mahārāja, kumāro sakkena devānamindena āyācito pārikāya tāpasiyā kucchiṃ okkanto. Sāmo, mahārāja, kumāro katapuñño, mātāpitaro sīlavanto kalyāṇadhammā, āyācako sakko, tiṇṇaṃ cetopaṇidhiyā sāmo kumāro nibbatto. Idha, mahārāja, nayakusalo puriso sukaṭṭhe anūpakhette bījaṃ ropeyya, api nu tassa bījassa antarāyaṃ vivajjentassa vuḍḍhiyā koci antarāyo bhaveyyā’’ti ? ‘‘Na hi, bhante, nirupaghātaṃ bījaṃ khippaṃ saṃviruheyyā’’ti. ‘‘Evameva kho, mahārāja, sāmo kumāro mutto uppannantarāyehi tiṇṇaṃ cetopaṇidhiyā nibbatto.

    ‘‘अपि नु खो, महाराज, सुतपुब्बं तया इसीनं मनोपदोसेन इद्धो फीतो महाजनपदो सजनो समुच्छिन्‍नो’’ति? ‘‘आम, भन्ते, सुय्यति। महिया दण्डकारञ्‍ञं 7 मज्झारञ्‍ञं कालिङ्गारञ्‍ञं मातङ्गारञ्‍ञं, सब्बं तं अरञ्‍ञं अरञ्‍ञभूतं, सब्बेपेते जनपदा इसीनं मनोपदोसेन खयं गता’’ति। ‘‘यदि , महाराज, तेसं मनोपदोसेन सुसमिद्धा जनपदा उच्छिज्‍जन्ति, अपि नु खो तेसं मनोपसादेन किञ्‍चि निब्बत्तेय्या’’ति? ‘‘आम भन्ते’’ति। ‘‘तेन हि, महाराज, सामो कुमारो तिण्णं बलवन्तानं चेतोपसादेन निब्बत्तो इसिनिम्मितो देवनिम्मितो पुञ्‍ञनिम्मितोति। एवमेतं, महाराज, धारेहि।

    ‘‘Api nu kho, mahārāja, sutapubbaṃ tayā isīnaṃ manopadosena iddho phīto mahājanapado sajano samucchinno’’ti? ‘‘Āma, bhante, suyyati. Mahiyā daṇḍakāraññaṃ 8 majjhāraññaṃ kāliṅgāraññaṃ mātaṅgāraññaṃ, sabbaṃ taṃ araññaṃ araññabhūtaṃ, sabbepete janapadā isīnaṃ manopadosena khayaṃ gatā’’ti. ‘‘Yadi , mahārāja, tesaṃ manopadosena susamiddhā janapadā ucchijjanti, api nu kho tesaṃ manopasādena kiñci nibbatteyyā’’ti? ‘‘Āma bhante’’ti. ‘‘Tena hi, mahārāja, sāmo kumāro tiṇṇaṃ balavantānaṃ cetopasādena nibbatto isinimmito devanimmito puññanimmitoti. Evametaṃ, mahārāja, dhārehi.

    ‘‘तयोमे, महाराज, देवपुत्ता सक्‍केन देवानमिन्देन आयाचिता कुलं उप्पन्‍ना। कतमे तयो? सामो कुमारो महापनादो कुसराजा, तयोपेते बोधिसत्ता’’ति। ‘‘सुनिद्दिट्ठा, भन्ते नागसेन, गब्भावक्‍कन्ति, सुकथितं कारणं, अन्धकारो आलोको कतो, जटा विजटिता, निच्छुद्धा परवादा, एवमेतं तथा सम्पटिच्छामी’’ति।

    ‘‘Tayome, mahārāja, devaputtā sakkena devānamindena āyācitā kulaṃ uppannā. Katame tayo? Sāmo kumāro mahāpanādo kusarājā, tayopete bodhisattā’’ti. ‘‘Suniddiṭṭhā, bhante nāgasena, gabbhāvakkanti, sukathitaṃ kāraṇaṃ, andhakāro āloko kato, jaṭā vijaṭitā, nicchuddhā paravādā, evametaṃ tathā sampaṭicchāmī’’ti.

    गब्भावक्‍कन्तिपञ्हो छट्ठो।

    Gabbhāvakkantipañho chaṭṭho.







    Footnotes:
    1. गब्भस्सावक्‍कन्ति (म॰ नि॰ १.४०८)
    2. gabbhassāvakkanti (ma. ni. 1.408)
    3. हसनम्पि (क॰)
    4. hasanampi (ka.)
    5. वाकचीरा (क॰)
    6. vākacīrā (ka.)
    7. दण्डकीरञ्‍ञं (म॰ नि॰ २.६५)
    8. daṇḍakīraññaṃ (ma. ni. 2.65)

    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact