Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    २. गणभोजनसिक्खापदवण्णना

    2. Gaṇabhojanasikkhāpadavaṇṇanā

    २०९. दुतिये अभिमारेति अभिगन्त्वा भगवतो मारणत्थाय नियोजिते धनुद्धरे। गुळ्हपटिच्छन्‍नोति अपाकटो। पविज्झीति विस्सज्‍जेसि। ननु राजानम्पि मारापेसीति वचनतो इदं सिक्खापदं अजातसत्तुनो काले पञ्‍ञत्तन्ति सिद्धं, एवञ्‍च सति परतो अनुपञ्‍ञत्तियं –

    209. Dutiye abhimāreti abhigantvā bhagavato māraṇatthāya niyojite dhanuddhare. Guḷhapaṭicchannoti apākaṭo. Pavijjhīti vissajjesi. Nanu rājānampi mārāpesīti vacanato idaṃ sikkhāpadaṃ ajātasattuno kāle paññattanti siddhaṃ, evañca sati parato anupaññattiyaṃ –

    ‘‘तेन खो पन समयेन रञ्‍ञो मागधस्स सेनियस्स बिम्बिसारस्स ञातिसालोहितो आजीवकेसु पब्बजितो होति। अथ खो सो आजीवको येन राजा मागधो सेनियो बिम्बिसारो तेनुपसङ्कमि, उपसङ्कमित्वा राजानं मागधं सेनियं बिम्बिसारं एतदवोच…पे॰… कुक्‍कुच्‍चायन्ता नाधिवासेन्ती’’ति –

    ‘‘Tena kho pana samayena rañño māgadhassa seniyassa bimbisārassa ñātisālohito ājīvakesu pabbajito hoti. Atha kho so ājīvako yena rājā māgadho seniyo bimbisāro tenupasaṅkami, upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca…pe… kukkuccāyantā nādhivāsentī’’ti –

    इदं कस्मा वुत्तन्ति? सो किर आजीवको तं दानं देन्तो बिम्बिसारकालतो पट्ठाय अदासि, पच्छा अजातसत्तुकाले सिक्खापदपञ्‍ञत्तितो पट्ठाय भिक्खू कुक्‍कुच्‍चायन्ता तं दानं न पटिग्गण्हिंसु, तस्मा आदितो पट्ठाय तं वत्थु दस्सितन्ति वेदितब्बं। ‘‘अथ खो सो आजीवको भिक्खूनं सन्तिके दूतं पाहेसी’’ति इदञ्‍च ततो पभुति सो आजीवको अन्तरन्तरा भिक्खू निमन्तेत्वा दानं देन्तो अजातसत्तुकाले सिक्खापदे पञ्‍ञत्ते यं भिक्खूनं सन्तिके दूतं पाहेसि, तं सन्धाय वुत्तं।

    Idaṃ kasmā vuttanti? So kira ājīvako taṃ dānaṃ dento bimbisārakālato paṭṭhāya adāsi, pacchā ajātasattukāle sikkhāpadapaññattito paṭṭhāya bhikkhū kukkuccāyantā taṃ dānaṃ na paṭiggaṇhiṃsu, tasmā ādito paṭṭhāya taṃ vatthu dassitanti veditabbaṃ. ‘‘Atha kho so ājīvako bhikkhūnaṃ santike dūtaṃ pāhesī’’ti idañca tato pabhuti so ājīvako antarantarā bhikkhū nimantetvā dānaṃ dento ajātasattukāle sikkhāpade paññatte yaṃ bhikkhūnaṃ santike dūtaṃ pāhesi, taṃ sandhāya vuttaṃ.

    २१५. अञ्‍ञमञ्‍ञविसिट्ठत्ता विसदिसं रज्‍जं विरज्‍जं, ततो आगता, तत्थ वा जाता, भवाति वा वेरज्‍जा, ते एव वेरज्‍जका। ते पन यस्मा गोत्तचरणादिविभागेन नानप्पकारा, तस्मा वुत्तं ‘‘नानावेरज्‍जके’’ति। अट्ठकथायं पन नानाविधेहि अञ्‍ञरज्‍जेहि आगतेति रज्‍जानंयेव वसेन नानप्पकारता वुत्ता।

    215. Aññamaññavisiṭṭhattā visadisaṃ rajjaṃ virajjaṃ, tato āgatā, tattha vā jātā, bhavāti vā verajjā, te eva verajjakā. Te pana yasmā gottacaraṇādivibhāgena nānappakārā, tasmā vuttaṃ ‘‘nānāverajjake’’ti. Aṭṭhakathāyaṃ pana nānāvidhehi aññarajjehi āgateti rajjānaṃyeva vasena nānappakāratā vuttā.

    २१७-२१८. इमस्स सिक्खापदस्स विञ्‍ञत्तिं कत्वा भुञ्‍जनवत्थुस्मिं पञ्‍ञत्तत्ता विञ्‍ञत्तितो गणभोजनं वत्थुवसेनेव पाकटन्ति तं अवत्वा ‘‘गणभोजनं नाम यत्थ…पे॰… निमन्तिता भुञ्‍जन्ती’’ति निमन्तनवसेनेव पदभाजने गणभोजनं वुत्तं। ‘‘किञ्‍चि पन सिक्खापदं वत्थुअननुरूपम्पि सियाति पदभाजने वुत्तनयेन निमन्तनवसेनेव गणभोजनं होतीति केसञ्‍चि आसङ्का भवेय्या’’ति तंनिवत्तनत्थं ‘‘तं पनेतं गणभोजनं द्वीहाकारेहि पसवती’’ति वुत्तं। पञ्‍चन्‍नं भोजनानं नामं गहेत्वाति एत्थ ‘‘भोजनं गण्हथाति वुत्तेपि गणभोजनं होतियेवा’’ति वदन्ति। ‘‘हेट्ठा अद्धानगमनवत्थुस्मिं नावाभिरुहनवत्थुस्मिञ्‍च ‘इधेव, भन्ते, भुञ्‍जथा’ति वुत्ते यस्मा कुक्‍कुच्‍चायन्ता न पटिग्गण्हिंसु, तस्मा ‘भुञ्‍जथा’ति वुत्तेपि गणभोजनं न होतियेवा’’ति तीसुपि गण्ठिपदेसु वुत्तं। ‘‘पञ्‍चन्‍नं भोजनानं नामं गहेत्वा निमन्तेती’’ति वुत्तत्ता पन ‘‘ओदनं भुञ्‍जथा’’ति वा ‘‘भत्तं भुञ्‍जथा’’ति वा भोजननामं गहेत्वाव वुत्ते गणभोजनं होति, न अञ्‍ञथा। ‘‘इधेव, भन्ते, भुञ्‍जथा’’ति एत्थापि ‘‘ओदन’’न्ति वा ‘‘भत्त’’न्ति वा वत्वाव ते एवं निमन्तेसुन्ति गहेतब्बं। गणवसेन वा निमन्तितत्ता ते भिक्खू अपकतञ्‍ञुताय कुक्‍कुच्‍चायन्ता न पटिग्गण्हिंसूति अयं अम्हाकं खन्ति, वीमंसित्वा युत्ततरं गहेतब्बं।

    217-218. Imassa sikkhāpadassa viññattiṃ katvā bhuñjanavatthusmiṃ paññattattā viññattito gaṇabhojanaṃ vatthuvaseneva pākaṭanti taṃ avatvā ‘‘gaṇabhojanaṃ nāma yattha…pe… nimantitā bhuñjantī’’ti nimantanavaseneva padabhājane gaṇabhojanaṃ vuttaṃ. ‘‘Kiñci pana sikkhāpadaṃ vatthuananurūpampi siyāti padabhājane vuttanayena nimantanavaseneva gaṇabhojanaṃ hotīti kesañci āsaṅkā bhaveyyā’’ti taṃnivattanatthaṃ ‘‘taṃ panetaṃ gaṇabhojanaṃ dvīhākārehi pasavatī’’ti vuttaṃ. Pañcannaṃ bhojanānaṃ nāmaṃ gahetvāti ettha ‘‘bhojanaṃ gaṇhathāti vuttepi gaṇabhojanaṃ hotiyevā’’ti vadanti. ‘‘Heṭṭhā addhānagamanavatthusmiṃ nāvābhiruhanavatthusmiñca ‘idheva, bhante, bhuñjathā’ti vutte yasmā kukkuccāyantā na paṭiggaṇhiṃsu, tasmā ‘bhuñjathā’ti vuttepi gaṇabhojanaṃ na hotiyevā’’ti tīsupi gaṇṭhipadesu vuttaṃ. ‘‘Pañcannaṃ bhojanānaṃ nāmaṃ gahetvā nimantetī’’ti vuttattā pana ‘‘odanaṃ bhuñjathā’’ti vā ‘‘bhattaṃ bhuñjathā’’ti vā bhojananāmaṃ gahetvāva vutte gaṇabhojanaṃ hoti, na aññathā. ‘‘Idheva, bhante, bhuñjathā’’ti etthāpi ‘‘odana’’nti vā ‘‘bhatta’’nti vā vatvāva te evaṃ nimantesunti gahetabbaṃ. Gaṇavasena vā nimantitattā te bhikkhū apakataññutāya kukkuccāyantā na paṭiggaṇhiṃsūti ayaṃ amhākaṃ khanti, vīmaṃsitvā yuttataraṃ gahetabbaṃ.

    एकतो गण्हन्तीति एत्थ अञ्‍ञमञ्‍ञस्स द्वादसहत्थं अमुञ्‍चित्वा ठिता एकतो गण्हन्ति नामाति गहेतब्बं। ‘‘अम्हाकं चतुन्‍नम्पि भत्तं देहीति वा विञ्‍ञापेय्यु’’न्ति वचनतो हेट्ठा ‘‘त्वं एकस्स भिक्खुनो भत्तं देहि, त्वं द्विन्‍नन्ति एवं विञ्‍ञापेत्वा’’ति वचनतो च अत्तनो अत्थाय अञ्‍ञेहि विञ्‍ञत्तम्पि सादियन्तस्स गणभोजनं होतियेवाति दट्ठब्बं। एवं विञ्‍ञत्तितो पसवतीति एत्थ विञ्‍ञत्तिया सति गण्हन्तस्स एकतो हुत्वा गहणे इमिना सिक्खापदेन आपत्ति, विसुं गहणे पणीतभोजनसूपोदनविञ्‍ञत्तीहि आपत्ति वेदितब्बा।

    Ekato gaṇhantīti ettha aññamaññassa dvādasahatthaṃ amuñcitvā ṭhitā ekato gaṇhanti nāmāti gahetabbaṃ. ‘‘Amhākaṃ catunnampi bhattaṃ dehīti vā viññāpeyyu’’nti vacanato heṭṭhā ‘‘tvaṃ ekassa bhikkhuno bhattaṃ dehi, tvaṃ dvinnanti evaṃ viññāpetvā’’ti vacanato ca attano atthāya aññehi viññattampi sādiyantassa gaṇabhojanaṃ hotiyevāti daṭṭhabbaṃ. Evaṃ viññattito pasavatīti ettha viññattiyā sati gaṇhantassa ekato hutvā gahaṇe iminā sikkhāpadena āpatti, visuṃ gahaṇe paṇītabhojanasūpodanaviññattīhi āpatti veditabbā.

    विचारेतीति पञ्‍चखण्डादिवसेन संविदहति। घट्टेतीति अनुवातं छिन्दित्वा हत्थेन दण्डकेन वा घट्टेति। सुत्तं करोतीति सुत्तं वट्टेति। वलेतीति दण्डके वा हत्थे वा आवट्टेति। ‘‘अभिनवस्सेव चीवरस्स करणं इध चीवरकम्मं नाम, पुराणचीवरे सूचिकम्मं नाम न होती’’ति वदन्ति। ‘‘चतुत्थे आगते न यापेन्तीति वचनतो सचे अञ्‍ञो कोचि आगच्छन्तो नत्थि, चत्तारोयेव च तत्थ निसिन्‍ना यापेतुं न सक्‍कोन्ति, न वट्टती’’ति वदन्ति।

    Vicāretīti pañcakhaṇḍādivasena saṃvidahati. Ghaṭṭetīti anuvātaṃ chinditvā hatthena daṇḍakena vā ghaṭṭeti. Suttaṃ karotīti suttaṃ vaṭṭeti. Valetīti daṇḍake vā hatthe vā āvaṭṭeti. ‘‘Abhinavasseva cīvarassa karaṇaṃ idha cīvarakammaṃ nāma, purāṇacīvare sūcikammaṃ nāma na hotī’’ti vadanti. ‘‘Catutthe āgate na yāpentīti vacanato sace añño koci āgacchanto natthi, cattāroyeva ca tattha nisinnā yāpetuṃ na sakkonti, na vaṭṭatī’’ti vadanti.

    २२०. गणभोजनापत्तिजनकनिमन्तनभावतो ‘‘अकप्पियनिमन्तन’’न्ति वुत्तं। सम्पवेसेत्वाति निसीदापेत्वा। गणो भिज्‍जतीति गणो आपत्तिं न आपज्‍जतीति अधिप्पायो। ‘‘यत्थ चत्तारो भिक्खू…पे॰… भुञ्‍जन्ती’’ति इमाय पाळिया संसन्दनतो ‘‘इतरेसं पन गणपूरको होती’’ति वुत्तं। अविसेसेनाति ‘‘गिलानो वा चीवरकारको वा’’ति अविसेसेत्वा सब्बसाधारणवचनेन। तस्माति अविसेसितत्ता। भुत्वा गतेसूति एत्थ अगतेसुपि भोजनकिच्‍चे निट्ठिते गण्हितुं वट्टति । तानि च तेहि एकतो न गहितानीति येहि भोजनेहि विसङ्केतो नत्थि, तानि भोजनानि तेहि भिक्खूहि एकतो न गहितानि एकेन पच्छा गहितत्ता। महाथेरेति भिक्खू सन्धाय वुत्तं। दूतस्स पुन पटिपथं आगन्त्वा ‘‘भत्तं गण्हथा’’ति वचनभयेन ‘‘गामद्वारे अट्ठत्वावा’’ति वुत्तं। तत्थ तत्थ गन्त्वाति अन्तरवीथिआदीसु तत्थ तत्थ ठितानं सन्तिकं गन्त्वा। भिक्खूनं अत्थाय घरद्वारे ठपेत्वा दिय्यमानेपि एसेव नयो। निवत्तथाति वुत्तपदे निवत्तितुं वट्टतीति ‘‘निवत्तथा’’ति विच्छिन्दित्वा पच्छा ‘‘भत्तं गण्हथा’’ति वुत्तत्ता वट्टति। सेसमेत्थ उत्तानमेव। गणभोजनता, समयाभावो, अज्झोहरणन्ति इमानि पनेत्थ तीणि अङ्गानि।

    220. Gaṇabhojanāpattijanakanimantanabhāvato ‘‘akappiyanimantana’’nti vuttaṃ. Sampavesetvāti nisīdāpetvā. Gaṇo bhijjatīti gaṇo āpattiṃ na āpajjatīti adhippāyo. ‘‘Yattha cattāro bhikkhū…pe… bhuñjantī’’ti imāya pāḷiyā saṃsandanato ‘‘itaresaṃ pana gaṇapūrako hotī’’ti vuttaṃ. Avisesenāti ‘‘gilāno vā cīvarakārako vā’’ti avisesetvā sabbasādhāraṇavacanena. Tasmāti avisesitattā. Bhutvā gatesūti ettha agatesupi bhojanakicce niṭṭhite gaṇhituṃ vaṭṭati . Tāni ca tehi ekato na gahitānīti yehi bhojanehi visaṅketo natthi, tāni bhojanāni tehi bhikkhūhi ekato na gahitāni ekena pacchā gahitattā. Mahāthereti bhikkhū sandhāya vuttaṃ. Dūtassa puna paṭipathaṃ āgantvā ‘‘bhattaṃ gaṇhathā’’ti vacanabhayena ‘‘gāmadvāre aṭṭhatvāvā’’ti vuttaṃ. Tattha tattha gantvāti antaravīthiādīsu tattha tattha ṭhitānaṃ santikaṃ gantvā. Bhikkhūnaṃ atthāya gharadvāre ṭhapetvā diyyamānepi eseva nayo. Nivattathāti vuttapade nivattituṃ vaṭṭatīti ‘‘nivattathā’’ti vicchinditvā pacchā ‘‘bhattaṃ gaṇhathā’’ti vuttattā vaṭṭati. Sesamettha uttānameva. Gaṇabhojanatā, samayābhāvo, ajjhoharaṇanti imāni panettha tīṇi aṅgāni.

    गणभोजनसिक्खापदवण्णना निट्ठिता।

    Gaṇabhojanasikkhāpadavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ४. भोजनवग्गो • 4. Bhojanavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / २. गणभोजनसिक्खापदवण्णना • 2. Gaṇabhojanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / २. गणभोजनसिक्खापदवण्णना • 2. Gaṇabhojanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / २. गणभोजनसिक्खापदवण्णना • 2. Gaṇabhojanasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / २. गणभोजनसिक्खापदं • 2. Gaṇabhojanasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact