Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    ७. गणकमोग्गल्‍लानसुत्तवण्णना

    7. Gaṇakamoggallānasuttavaṇṇanā

    ७४. एवं मे सुतन्ति गणकमोग्गल्‍लानसुत्तं। तत्थ याव पच्छिमसोपानकळेवराति याव पठमसोपानफलका एकदिवसेनेव सत्तभूमिको पासादो न सक्‍का कातुं, वत्थुं सोधेत्वा थम्भुस्सापनतो पट्ठाय पन याव चित्तकम्मकरणा अनुपुब्बकिरिया चेत्थ पञ्‍ञायतीति दस्सेति। यदिदं अज्झेनेति तयोपि वेदा न सक्‍का एकदिवसेनेव अधीयितुं, एतेसं अज्झेनेपि पन अनुपुब्बकिरियाव पञ्‍ञायतीति दस्सेति। इस्सत्थेति आवुधविज्‍जायपि एकदिवसेनेव वालवेधि नाम न सक्‍का कातुं, ठानसम्पादनमुट्ठिकरणादीहि पन एत्थापि अनुपुब्बकिरिया पञ्‍ञायतीति दस्सेति। सङ्खानेति गणनाय। तत्थ अनुपुब्बकिरियं अत्तनाव दस्सेन्तो एवं गणापेमातिआदिमाह।

    74.Evaṃme sutanti gaṇakamoggallānasuttaṃ. Tattha yāva pacchimasopānakaḷevarāti yāva paṭhamasopānaphalakā ekadivaseneva sattabhūmiko pāsādo na sakkā kātuṃ, vatthuṃ sodhetvā thambhussāpanato paṭṭhāya pana yāva cittakammakaraṇā anupubbakiriyā cettha paññāyatīti dasseti. Yadidaṃ ajjheneti tayopi vedā na sakkā ekadivaseneva adhīyituṃ, etesaṃ ajjhenepi pana anupubbakiriyāva paññāyatīti dasseti. Issattheti āvudhavijjāyapi ekadivaseneva vālavedhi nāma na sakkā kātuṃ, ṭhānasampādanamuṭṭhikaraṇādīhi pana etthāpi anupubbakiriyā paññāyatīti dasseti. Saṅkhāneti gaṇanāya. Tattha anupubbakiriyaṃ attanāva dassento evaṃ gaṇāpemātiādimāha.

    ७५. सेय्यथापि ब्राह्मणाति इध भगवा यस्मा बाहिरसमये यथा यथा सिप्पं उग्गण्हन्ति, तथा तथा केराटिका होन्ति, तस्मा अत्तनो सासनं बाहिरसमयेन अनुपमेत्वा भद्रअस्साजानीयेन उपमेन्तो सेय्यथापीतिआदिमाह। भद्रो हि अस्साजानीयो यस्मिं कारणे दमितो होति, तं जीवितहेतुपि नातिक्‍कमति। एवमेव सासने सम्मापटिपन्‍नो कुलपुत्तो सीलवेलं नातिक्‍कमति। मुखाधानेति मुखट्ठपने।

    75.Seyyathāpi brāhmaṇāti idha bhagavā yasmā bāhirasamaye yathā yathā sippaṃ uggaṇhanti, tathā tathā kerāṭikā honti, tasmā attano sāsanaṃ bāhirasamayena anupametvā bhadraassājānīyena upamento seyyathāpītiādimāha. Bhadro hi assājānīyo yasmiṃ kāraṇe damito hoti, taṃ jīvitahetupi nātikkamati. Evameva sāsane sammāpaṭipanno kulaputto sīlavelaṃ nātikkamati. Mukhādhāneti mukhaṭṭhapane.

    ७६. सतिसम्पजञ्‍ञाय चाति सतिसम्पजञ्‍ञाहि समङ्गिभावत्थाय । द्वे हि खीणासवा सततविहारी च नोसततविहारी च। तत्थ सततविहारी यंकिञ्‍चि कम्मं कत्वापि फलसमापत्तिं समापज्‍जितुं सक्‍कोति, नो सततविहारी पन अप्पमत्तकेपि किच्‍चे किच्‍चप्पसुतो हुत्वा फलसमापत्तिं अप्पेतुं न सक्‍कोति।

    76.Satisampajaññāya cāti satisampajaññāhi samaṅgibhāvatthāya . Dve hi khīṇāsavā satatavihārī ca nosatatavihārī ca. Tattha satatavihārī yaṃkiñci kammaṃ katvāpi phalasamāpattiṃ samāpajjituṃ sakkoti, no satatavihārī pana appamattakepi kicce kiccappasuto hutvā phalasamāpattiṃ appetuṃ na sakkoti.

    तत्रिदं वत्थु – एको किर खीणासवत्थेरो खीणासवसामणेरं गहेत्वा अरञ्‍ञवासं गतो, तत्थ महाथेरस्स सेनासनं पत्तं, सामणेरस्स न पापुणाति, तं वितक्‍केन्तो थेरो एकदिवसम्पि फलसमापत्तिं अप्पेतुं नासक्खि। सामणेरो पन तेमासं फलसमापत्तिरतिया वीतिनामेत्वा ‘‘सप्पायो , भन्ते, अरञ्‍ञवासो जातो’’ति थेरं पुच्छि। थेरो ‘‘न जातो, आवुसो’’ति आह। इति यो एवरूपो खीणासवो, सो इमे धम्मे आदितो पट्ठाय आवज्‍जित्वाव समापज्‍जितुं सक्खिस्सतीति दस्सेन्तो ‘‘सतिसम्पजञ्‍ञाय चा’’ति आह।

    Tatridaṃ vatthu – eko kira khīṇāsavatthero khīṇāsavasāmaṇeraṃ gahetvā araññavāsaṃ gato, tattha mahātherassa senāsanaṃ pattaṃ, sāmaṇerassa na pāpuṇāti, taṃ vitakkento thero ekadivasampi phalasamāpattiṃ appetuṃ nāsakkhi. Sāmaṇero pana temāsaṃ phalasamāpattiratiyā vītināmetvā ‘‘sappāyo , bhante, araññavāso jāto’’ti theraṃ pucchi. Thero ‘‘na jāto, āvuso’’ti āha. Iti yo evarūpo khīṇāsavo, so ime dhamme ādito paṭṭhāya āvajjitvāva samāpajjituṃ sakkhissatīti dassento ‘‘satisampajaññāya cā’’ti āha.

    ७८. येमे, भो गोतमाति तथागते किर कथयन्तेव ब्राह्मणस्स ‘‘इमे पुग्गला न आराधेन्ति, इमे आराधेन्ती’’ति नयो उदपादि, तं दस्सेन्तो एवं वत्तुमारद्धो।

    78.Yeme, bho gotamāti tathāgate kira kathayanteva brāhmaṇassa ‘‘ime puggalā na ārādhenti, ime ārādhentī’’ti nayo udapādi, taṃ dassento evaṃ vattumāraddho.

    परमज्‍जधम्मेसूति अज्‍जधम्मा नाम छसत्थारधम्मा, तेसु गोतमवादोव, परमो उत्तमोति अत्थो। सेसं सब्बत्थ उत्तानमेवाति।

    Paramajjadhammesūti ajjadhammā nāma chasatthāradhammā, tesu gotamavādova, paramo uttamoti attho. Sesaṃ sabbattha uttānamevāti.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    गणकमोग्गल्‍लानसुत्तवण्णना निट्ठिता।

    Gaṇakamoggallānasuttavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ७. गणकमोग्गल्‍लानसुत्तं • 7. Gaṇakamoggallānasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ७. गणकमोग्गल्‍लानसुत्तवण्णना • 7. Gaṇakamoggallānasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact