Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၅. ဂဏ္ဍသုတ္တံ

    5. Gaṇḍasuttaṃ

    ၁၅. ‘‘သေယ္ယထာပိ, ဘိက္ခဝေ, ဂဏ္ဍော အနေကဝသ္သဂဏိကော။ တသ္သသ္သု ဂဏ္ဍသ္သ နဝ ဝဏမုခာနိ နဝ အဘေဒနမုခာနိ။ တတော ယံ ကိဉ္စိ ပဂ္ဃရေယ္ယ – အသုစိယေဝ ပဂ္ဃရေယ္ယ, ဒုဂ္ဂန္ဓံယေဝ ပဂ္ဃရေယ္ယ, ဇေဂုစ္ဆိယံယေဝ 1 ပဂ္ဃရေယ္ယ; ယံ ကိဉ္စိ ပသဝေယ္ယ – အသုစိယေဝ ပသဝေယ္ယ, ဒုဂ္ဂန္ဓံယေဝ ပသဝေယ္ယ, ဇေဂုစ္ဆိယံယေဝ ပသဝေယ္ယ။

    15. ‘‘Seyyathāpi, bhikkhave, gaṇḍo anekavassagaṇiko. Tassassu gaṇḍassa nava vaṇamukhāni nava abhedanamukhāni. Tato yaṃ kiñci pagghareyya – asuciyeva pagghareyya, duggandhaṃyeva pagghareyya, jegucchiyaṃyeva 2 pagghareyya; yaṃ kiñci pasaveyya – asuciyeva pasaveyya, duggandhaṃyeva pasaveyya, jegucchiyaṃyeva pasaveyya.

    ‘‘ဂဏ္ဍောတိ ခော, ဘိက္ခဝေ, ဣမသ္သေတံ စာတုမဟာဘူတိကသ္သ 3 ကာယသ္သ အဓိဝစနံ မာတာပေတ္တိကသမ္ဘဝသ္သ ဩဒနကုမ္မာသူပစယသ္သ အနိစ္စုစ္ဆာဒနပရိမဒ္ဒနဘေဒနဝိဒ္ဓံသနဓမ္မသ္သ။ တသ္သသ္သု ဂဏ္ဍသ္သ နဝ ဝဏမုခာနိ နဝ အဘေဒနမုခာနိ။ တတော ယံ ကိဉ္စိ ပဂ္ဃရတိ – အသုစိယေဝ ပဂ္ဃရတိ, ဒုဂ္ဂန္ဓံယေဝ ပဂ္ဃရတိ, ဇေဂုစ္ဆိယံယေဝ ပဂ္ဃရတိ; ယံ ကိဉ္စိ ပသဝတိ – အသုစိယေဝ ပသဝတိ, ဒုဂ္ဂန္ဓံယေဝ ပသဝတိ, ဇေဂုစ္ဆိယံယေဝ ပသဝတိ။ တသ္မာတိဟ, ဘိက္ခဝေ, ဣမသ္မိံ ကာယေ နိဗ္ဗိန္ဒထာ’’တိ။ ပဉ္စမံ။

    ‘‘Gaṇḍoti kho, bhikkhave, imassetaṃ cātumahābhūtikassa 4 kāyassa adhivacanaṃ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassa. Tassassu gaṇḍassa nava vaṇamukhāni nava abhedanamukhāni. Tato yaṃ kiñci paggharati – asuciyeva paggharati, duggandhaṃyeva paggharati, jegucchiyaṃyeva paggharati; yaṃ kiñci pasavati – asuciyeva pasavati, duggandhaṃyeva pasavati, jegucchiyaṃyeva pasavati. Tasmātiha, bhikkhave, imasmiṃ kāye nibbindathā’’ti. Pañcamaṃ.







    Footnotes:
    1. ဇေဂုစ္ဆိယေဝ (က.)
    2. jegucchiyeva (ka.)
    3. စာတုမ္မဟာဘူတိကသ္သ (သီ. သ္ယာ. ပီ.)
    4. cātummahābhūtikassa (sī. syā. pī.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၅-၆. ဂဏ္ဍသုတ္တာဒိဝဏ္ဏနာ • 5-6. Gaṇḍasuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၅-၉. ဂဏ္ဍသုတ္တာဒိဝဏ္ဏနာ • 5-9. Gaṇḍasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact