Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    ४. घोटमुखसुत्तवण्णना

    4. Ghoṭamukhasuttavaṇṇanā

    ४१२. एवं मे सुतन्ति घोटमुखसुत्तं। तत्थ खेमियम्बवनेति एवंनामके अम्बवने। धम्मिको परिब्बजोति धम्मिका पब्बज्‍जा। अदस्सनाति तुम्हादिसानं वा पण्डितानं अदस्सनेन। यो वा पनेत्थ धम्मोति यो वा पन एत्थ धम्मो सभावो, तस्सेव वा अदस्सनेन। इमिना ‘‘अम्हाकं कथा अप्पमाणं, धम्मोव पमाण’’न्ति दस्सेति। ततो थेरो ‘‘नवउपोसथागारे विय बहुना कम्मेन इध भवितब्ब’’न्ति चिन्तेत्वा चङ्कमा ओरुय्ह पण्णसालं पविसित्वा निसीदि। तं दस्सेतुं एवं वुत्तेतिआदि वुत्तं।

    412.Evaṃme sutanti ghoṭamukhasuttaṃ. Tattha khemiyambavaneti evaṃnāmake ambavane. Dhammiko paribbajoti dhammikā pabbajjā. Adassanāti tumhādisānaṃ vā paṇḍitānaṃ adassanena. Yo vā panettha dhammoti yo vā pana ettha dhammo sabhāvo, tasseva vā adassanena. Iminā ‘‘amhākaṃ kathā appamāṇaṃ, dhammova pamāṇa’’nti dasseti. Tato thero ‘‘navauposathāgāre viya bahunā kammena idha bhavitabba’’nti cintetvā caṅkamā oruyha paṇṇasālaṃ pavisitvā nisīdi. Taṃ dassetuṃ evaṃ vuttetiādi vuttaṃ.

    ४१३. चत्तारोमे ब्राह्मणाति थेरस्स किर एतदहोसि – ‘‘अयं ब्राह्मणो ‘धम्मिकं पब्बज्‍जं उपगतो समणो वा ब्राह्मणो वा नत्थी’ति वदति। इमस्स चत्तारो पुग्गले द्वे च परिसा दस्सेत्वा ‘चतुत्थं पुग्गलं कतराय परिसाय बहुलं पस्ससी’ति पुच्छिस्सामि, जानमानो ‘अनागारियपरिसाय’न्ति वक्खति। एवमेतं सकमुखेनेव ‘धम्मिको परिब्बजो अत्थी’ति वदापेस्सामी’’ति इमं देसनं आरभि।

    413.Cattārome brāhmaṇāti therassa kira etadahosi – ‘‘ayaṃ brāhmaṇo ‘dhammikaṃ pabbajjaṃ upagato samaṇo vā brāhmaṇo vā natthī’ti vadati. Imassa cattāro puggale dve ca parisā dassetvā ‘catutthaṃ puggalaṃ katarāya parisāya bahulaṃ passasī’ti pucchissāmi, jānamāno ‘anāgāriyaparisāya’nti vakkhati. Evametaṃ sakamukheneva ‘dhammiko paribbajo atthī’ti vadāpessāmī’’ti imaṃ desanaṃ ārabhi.

    ४१४. तत्थ सारत्तरत्ताति सुट्ठु रत्तरत्ता। सानुग्गहा वाचा भासिता सकारणा वाचा भासिता। वुत्तञ्हेतं मया ‘‘अम्हाकं कथा अप्पमाणं, धम्मोव पमाण’’न्ति।

    414. Tattha sārattarattāti suṭṭhu rattarattā. Sānuggahā vācā bhāsitā sakāraṇā vācā bhāsitā. Vuttañhetaṃ mayā ‘‘amhākaṃ kathā appamāṇaṃ, dhammova pamāṇa’’nti.

    ४२१. किं पन तेति गिहि नाम कप्पियम्पि अकप्पियम्पि वदेय्याति विवेचनत्थं पुच्छि। कारापेसीति मापेसि। कारापेत्वा च पन कालं कत्वा सग्गे निब्बत्तो। एतस्स किर जाननसिप्पे मातरम्पि पितरम्पि घातेत्वा अत्ताव घातेतब्बोति आगच्छति। एतं सिप्पं जानन्तो ठपेत्वा एतं अञ्‍ञो सग्गे निब्बत्तो नाम नत्थि, एस पन थेरं उपनिस्साय पुञ्‍ञं कत्वा तत्थ निब्बत्तित्वा च पन ‘‘केनाहं कम्मेन इध निब्बत्तो’’ति आवज्‍जेत्वा यथाभूतं ञत्वा एकदिवसं जिण्णाय भोजनसालाय पटिसङ्खरणत्थं सङ्घे सन्‍निपतिते मनुस्सवेसेन आगन्त्वा पुच्छि – ‘‘किमत्थं, भन्ते, सङ्घो सन्‍निपतितो’’ति? भोजनसालाय पटिसङ्खरणत्थन्ति। केनेसा कारिताति? घोटमुखेनाति। इदानि सो कुहिन्ति? कालङ्कतोति। अत्थि पनस्स कोचि ञातकोति? अत्थि एका भगिनीति। पक्‍कोसापेथ नन्ति। भिक्खू पक्‍कोसापेसुं। सो तं उपसङ्कमित्वा – ‘‘अहं, तव भाता, घोटमुखो नाम इमं सालं कारेत्वा सग्गे निब्बत्तो, असुके च असुके च ठाने मया ठपितं धनं अत्थि, तं गहेत्वा इमञ्‍च भोजनसालं कारेहि, दारके च पोसेही’’ति वत्वा भिक्खुसङ्घं वन्दित्वा वेहासं उप्पतित्वा देवलोकमेव अगमासि। सेसं सब्बत्थ उत्तानमेवाति।

    421.Kiṃ pana teti gihi nāma kappiyampi akappiyampi vadeyyāti vivecanatthaṃ pucchi. Kārāpesīti māpesi. Kārāpetvā ca pana kālaṃ katvā sagge nibbatto. Etassa kira jānanasippe mātarampi pitarampi ghātetvā attāva ghātetabboti āgacchati. Etaṃ sippaṃ jānanto ṭhapetvā etaṃ añño sagge nibbatto nāma natthi, esa pana theraṃ upanissāya puññaṃ katvā tattha nibbattitvā ca pana ‘‘kenāhaṃ kammena idha nibbatto’’ti āvajjetvā yathābhūtaṃ ñatvā ekadivasaṃ jiṇṇāya bhojanasālāya paṭisaṅkharaṇatthaṃ saṅghe sannipatite manussavesena āgantvā pucchi – ‘‘kimatthaṃ, bhante, saṅgho sannipatito’’ti? Bhojanasālāya paṭisaṅkharaṇatthanti. Kenesā kāritāti? Ghoṭamukhenāti. Idāni so kuhinti? Kālaṅkatoti. Atthi panassa koci ñātakoti? Atthi ekā bhaginīti. Pakkosāpetha nanti. Bhikkhū pakkosāpesuṃ. So taṃ upasaṅkamitvā – ‘‘ahaṃ, tava bhātā, ghoṭamukho nāma imaṃ sālaṃ kāretvā sagge nibbatto, asuke ca asuke ca ṭhāne mayā ṭhapitaṃ dhanaṃ atthi, taṃ gahetvā imañca bhojanasālaṃ kārehi, dārake ca posehī’’ti vatvā bhikkhusaṅghaṃ vanditvā vehāsaṃ uppatitvā devalokameva agamāsi. Sesaṃ sabbattha uttānamevāti.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    घोटमुखसुत्तवण्णना निट्ठिता।

    Ghoṭamukhasuttavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ४. घोटमुखसुत्तं • 4. Ghoṭamukhasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ४. घोटमुखसुत्तवण्णना • 4. Ghoṭamukhasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact