Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၉. ဂီတသ္သရသုတ္တံ

    9. Gītassarasuttaṃ

    ၂၀၉. 1 ‘‘ပဉ္စိမေ , ဘိက္ခဝေ, အာဒီနဝာ အာယတကေန ဂီတသ္သရေန ဓမ္မံ ဘဏန္တသ္သ။ ကတမေ ပဉ္စ? အတ္တနာပိ တသ္မိံ သရေ သာရဇ္ဇတိ, ပရေပိ တသ္မိံ သရေ သာရဇ္ဇန္တိ, ဂဟပတိကာပိ ဥဇ္ဈာယန္တိ – ‘ယထေဝ မယံ ဂာယာမ, ဧဝမေဝံ ခော သမဏာ သက္ယပုတ္တိယာ ဂာယန္တီ’တိ, သရကုတ္တိမ္ပိ နိကာမယမာနသ္သ သမာဓိသ္သ ဘင္ဂော ဟောတိ, ပစ္ဆိမာ ဇနတာ ဒိဋ္ဌာနုဂတိံ အာပဇ္ဇတိ။ ဣမေ ခော, ဘိက္ခဝေ, ပဉ္စ အာဒီနဝာ အာယတကေန ဂီတသ္သရေန ဓမ္မံ ဘဏန္တသ္သာ’’တိ။ နဝမံ။

    209.2 ‘‘Pañcime , bhikkhave, ādīnavā āyatakena gītassarena dhammaṃ bhaṇantassa. Katame pañca? Attanāpi tasmiṃ sare sārajjati, parepi tasmiṃ sare sārajjanti, gahapatikāpi ujjhāyanti – ‘yatheva mayaṃ gāyāma, evamevaṃ kho samaṇā sakyaputtiyā gāyantī’ti, sarakuttimpi nikāmayamānassa samādhissa bhaṅgo hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati. Ime kho, bhikkhave, pañca ādīnavā āyatakena gītassarena dhammaṃ bhaṇantassā’’ti. Navamaṃ.







    Footnotes:
    1. စူဠဝ. ၂၄၉
    2. cūḷava. 249



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၉. ဂီတသ္သရသုတ္တဝဏ္ဏနာ • 9. Gītassarasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၉-၁၀. ဂီတသ္သရသုတ္တာဒိဝဏ္ဏနာ • 9-10. Gītassarasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact