Library / Tipiṭaka / တိပိဋက • Tipiṭaka / အင္ဂုတ္တရနိကာယ • Aṅguttaranikāya

    ၂. ဒုတိယပဏ္ဏာသကံ

    2. Dutiyapaṇṇāsakaṃ

    (၆) ၁. ဂောတမီဝဂ္ဂော

    (6) 1. Gotamīvaggo

    ၁. ဂောတမီသုတ္တံ

    1. Gotamīsuttaṃ

    ၅၁. ဧကံ သမယံ ဘဂဝာ သက္ကေသု ဝိဟရတိ ကပိလဝတ္ထုသ္မိံ နိဂ္ရောဓာရာမေ။ အထ ခော မဟာပဇာပတီ 1 ဂောတမီ ယေန ဘဂဝာ တေနုပသင္ကမိ; ဥပသင္ကမိတ္ဝာ ဘဂဝန္တံ အဘိဝာဒေတ္ဝာ ဧကမန္တံ အဋ္ဌာသိ။ ဧကမန္တံ ဌိတာ ခော မဟာပဇာပတီ ဂောတမီ ဘဂဝန္တံ ဧတဒဝောစ – ‘‘သာဓု, ဘန္တေ, လဘေယ္ယ မာတုဂာမော တထာဂတပ္ပဝေဒိတေ ဓမ္မဝိနယေ အဂာရသ္မာ အနဂာရိယံ ပဗ္ဗဇ္ဇ’’န္တိ။ ‘‘အလံ, ဂောတမိ! မာ တေ ရုစ္စိ မာတုဂာမသ္သ တထာဂတပ္ပဝေဒိတေ ဓမ္မဝိနယေ အဂာရသ္မာ အနဂာရိယံ ပဗ္ဗဇ္ဇာ’’တိ။

    51. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho mahāpajāpatī 2 gotamī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpatī gotamī bhagavantaṃ etadavoca – ‘‘sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajja’’nti. ‘‘Alaṃ, gotami! Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjā’’ti.

    ဒုတိယမ္ပိ ခော မဟာပဇာပတီ ဂောတမီ ဘဂဝန္တံ ဧတဒဝောစ – ‘‘သာဓု, ဘန္တေ, လဘေယ္ယ မာတုဂာမော တထာဂတပ္ပဝေဒိတေ ဓမ္မဝိနယေ အဂာရသ္မာ အနဂာရိယံ ပဗ္ဗဇ္ဇ’’န္တိ။ ‘‘အလံ, ဂောတမိ! မာ တေ ရုစ္စိ မာတုဂာမသ္သ တထာဂတပ္ပဝေဒိတေ ဓမ္မဝိနယေ အဂာရသ္မာ အနဂာရိယံ ပဗ္ဗဇ္ဇာ’’တိ။ ‘‘တတိယမ္ပိ ခော မဟာပဇာပတီ ဂောတမီ ဘဂဝန္တံ ဧတဒဝောစ – ‘‘သာဓု ဘန္တေ, လဘေယ္ယ မာတုဂာမော တထာဂတပ္ပဝေဒိတေ ဓမ္မဝိနယေ အဂာရသ္မာ အနဂာရိယံ ပဗ္ဗဇ္ဇ’’န္တိ။ ‘‘အလံ, ဂောတမိ! မာ တေ ရုစ္စိ မာတုဂာမသ္သ တထာဂတပ္ပဝေဒိတေ ဓမ္မဝိနယေ အဂာရသ္မာ အနဂာရိယံ ပဗ္ဗဇ္ဇာ’’တိ။

    Dutiyampi kho mahāpajāpatī gotamī bhagavantaṃ etadavoca – ‘‘sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajja’’nti. ‘‘Alaṃ, gotami! Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjā’’ti. ‘‘Tatiyampi kho mahāpajāpatī gotamī bhagavantaṃ etadavoca – ‘‘sādhu bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajja’’nti. ‘‘Alaṃ, gotami! Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjā’’ti.

    အထ ခော မဟာပဇာပတီ ဂောတမီ ‘‘န ဘဂဝာ အနုဇာနာတိ မာတုဂာမသ္သ တထာဂတပ္ပဝေဒိတေ ဓမ္မဝိနယေ အဂာရသ္မာ အနဂာရိယံ ပဗ္ဗဇ္ဇ’’န္တိ ဒုက္ခီ ဒုမ္မနာ အသ္သုမုခီ ရုဒမာနာ ဘဂဝန္တံ အဘိဝာဒေတ္ဝာ ပဒက္ခိဏံ ကတ္ဝာ ပက္ကာမိ။

    Atha kho mahāpajāpatī gotamī ‘‘na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajja’’nti dukkhī dummanā assumukhī rudamānā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

    အထ ခော ဘဂဝာ ကပိလဝတ္ထုသ္မိံ ယထာဘိရန္တံ ဝိဟရိတ္ဝာ ယေန ဝေသာလီ တေန စာရိကံ ပက္ကာမိ ။ အနုပုဗ္ဗေန စာရိကံ စရမာနော ယေန ဝေသာလီ တဒဝသရိ။ တတ္ရ သုဒံ ဘဂဝာ ဝေသာလိယံ ဝိဟရတိ မဟာဝနေ ကူဋာဂာရသာလာယံ ။ အထ ခော မဟာပဇာပတီ ဂောတမီ ကေသေ ဆေဒာပေတ္ဝာ ကာသာယာနိ ဝတ္ထာနိ အစ္ဆာဒေတ္ဝာ သမ္ဗဟုလာဟိ သာကိယာနီဟိ သဒ္ဓိံ ယေန ဝေသာလီ တေန ပက္ကာမိ။ အနုပုဗ္ဗေန ယေန ဝေသာလီ မဟာဝနံ ကူဋာဂာရသာလာ တေနုပသင္ကမိ။ အထ ခော မဟာပဇာပတီ ဂောတမီ သူနေဟိ ပာဒေဟိ ရဇောကိဏ္ဏေန ဂတ္တေန ဒုက္ခီ ဒုမ္မနာ အသ္သုမုခီ ရုဒမာနာ ဗဟိဒ္ဝာရကောဋ္ဌကေ အဋ္ဌာသိ။

    Atha kho bhagavā kapilavatthusmiṃ yathābhirantaṃ viharitvā yena vesālī tena cārikaṃ pakkāmi . Anupubbena cārikaṃ caramāno yena vesālī tadavasari. Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . Atha kho mahāpajāpatī gotamī kese chedāpetvā kāsāyāni vatthāni acchādetvā sambahulāhi sākiyānīhi saddhiṃ yena vesālī tena pakkāmi. Anupubbena yena vesālī mahāvanaṃ kūṭāgārasālā tenupasaṅkami. Atha kho mahāpajāpatī gotamī sūnehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake aṭṭhāsi.

    အဒ္ဒသာ ခော အာယသ္မာ အာနန္ဒော မဟာပဇာပတိံ ဂောတမိံ သူနေဟိ ပာဒေဟိ ရဇောကိဏ္ဏေန ဂတ္တေန ဒုက္ခိံ ဒုမ္မနံ အသ္သုမုခိံ ရုဒမာနံ ဗဟိဒ္ဝာရကောဋ္ဌကေ ဌိတံ။ ဒိသ္ဝာန မဟာပဇာပတိံ ဂောတမိံ ဧတဒဝောစ – ‘‘ကိံ နု တ္ဝံ, ဂောတမိ, သူနေဟိ ပာဒေဟိ ရဇောကိဏ္ဏေန ဂတ္တေန ဒုက္ခီ ဒုမ္မနာ အသ္သုမုခီ ရုဒမာနာ ဗဟိဒ္ဝာရကောဋ္ဌကေ ဌိတာ’’တိ? ‘‘တထာ ဟိ ပန, ဘန္တေ အာနန္ဒ, န ဘဂဝာ အနုဇာနာတိ မာတုဂာမသ္သ တထာဂတပ္ပဝေဒိတေ ဓမ္မဝိနယေ အဂာရသ္မာ အနဂာရိယံ ပဗ္ဗဇ္ဇ’’န္တိ။ ‘‘တေန ဟိ တ္ဝံ, ဂောတမိ, မုဟုတ္တံ ဣဓေဝ တာဝ ဟောဟိ, ယာဝာဟံ ဘဂဝန္တံ ယာစာမိ မာတုဂာမသ္သ တထာဂတပ္ပဝေဒိတေ ဓမ္မဝိနယေ အဂာရသ္မာ အနဂာရိယံ ပဗ္ဗဇ္ဇ’’န္တိ။

    Addasā kho āyasmā ānando mahāpajāpatiṃ gotamiṃ sūnehi pādehi rajokiṇṇena gattena dukkhiṃ dummanaṃ assumukhiṃ rudamānaṃ bahidvārakoṭṭhake ṭhitaṃ. Disvāna mahāpajāpatiṃ gotamiṃ etadavoca – ‘‘kiṃ nu tvaṃ, gotami, sūnehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake ṭhitā’’ti? ‘‘Tathā hi pana, bhante ānanda, na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajja’’nti. ‘‘Tena hi tvaṃ, gotami, muhuttaṃ idheva tāva hohi, yāvāhaṃ bhagavantaṃ yācāmi mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajja’’nti.

    အထ ခော အာယသ္မာ အာနန္ဒော ယေန ဘဂဝာ တေနုပသင္ကမိ; ဥပသင္ကမိတ္ဝာ ဘဂဝန္တံ အဘိဝာဒေတ္ဝာ ဧကမန္တံ နိသီဒိ။ ဧကမန္တံ နိသိန္နော ခော အာယသ္မာ အာနန္ဒော ဘဂဝန္တံ ဧတဒဝောစ – ‘‘ဧသာ, ဘန္တေ, မဟာပဇာပတီ ဂောတမီ သူနေဟိ ပာဒေဟိ ရဇောကိဏ္ဏေန ဂတ္တေန ဒုက္ခီ ဒုမ္မနာ အသ္သုမုခီ ရုဒမာနာ ဗဟိဒ္ဝာရကောဋ္ဌကေ ဌိတာ – ‘န ဘဂဝာ အနုဇာနာတိ မာတုဂာမသ္သ တထာဂတပ္ပဝေဒိတေ ဓမ္မဝိနယေ အဂာရသ္မာ အနဂာရိယံ ပဗ္ဗဇ္ဇ’န္တိ။ သာဓု, ဘန္တေ, လဘေယ္ယ မာတုဂာမော တထာဂတပ္ပဝေဒိတေ ဓမ္မဝိနယေ အဂာရသ္မာ အနဂာရိယံ ပဗ္ဗဇ္ဇ’’န္တိ။ ‘‘အလံ, အာနန္ဒ! မာ တေ ရုစ္စိ မာတုဂာမသ္သ တထာဂတပ္ပဝေဒိတေ ဓမ္မဝိနယေ အဂာရသ္မာ အနဂာရိယံ ပဗ္ဗဇ္ဇာ’’တိ။

    Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘esā, bhante, mahāpajāpatī gotamī sūnehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake ṭhitā – ‘na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajja’nti. Sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajja’’nti. ‘‘Alaṃ, ānanda! Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjā’’ti.

    ဒုတိယမ္ပိ ခော။ပေ.။ တတိယမ္ပိ ခော အာယသ္မာ အာနန္ဒော ဘဂဝန္တံ ဧတဒဝောစ – ‘‘သာဓု, ဘန္တေ, လဘေယ္ယ မာတုဂာမော တထာဂတပ္ပဝေဒိတေ ဓမ္မဝိနယေ အဂာရသ္မာ အနဂာရိယံ ပဗ္ဗဇ္ဇ’’န္တိ။ ‘‘အလံ, အာနန္ဒ! မာ တေ ရုစ္စိ မာတုဂာမသ္သ တထာဂတပ္ပဝေဒိတေ ဓမ္မဝိနယေ အဂာရသ္မာ အနဂာရိယံ ပဗ္ဗဇ္ဇာ’’တိ။

    Dutiyampi kho…pe… tatiyampi kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajja’’nti. ‘‘Alaṃ, ānanda! Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjā’’ti.

    အထ ခော အာယသ္မတော အာနန္ဒသ္သ ဧတဒဟောသိ – ‘‘န ဘဂဝာ အနုဇာနာတိ မာတုဂာမသ္သ တထာဂတပ္ပဝေဒိတေ ဓမ္မဝိနယေ အဂာရသ္မာ အနဂာရိယံ ပဗ္ဗဇ္ဇံ။ ယံနူနာဟံ အညေနပိ ပရိယာယေန ဘဂဝန္တံ ယာစေယ္ယံ မာတုဂာမသ္သ တထာဂတပ္ပဝေဒိတေ ဓမ္မဝိနယေ အဂာရသ္မာ အနဂာရိယံ ပဗ္ဗဇ္ဇ’’န္တိ။ အထ ခော အာယသ္မာ အာနန္ဒော ဘဂဝန္တံ ဧတဒဝောစ – ‘‘ဘဗ္ဗော နု ခော, ဘန္တေ, မာတုဂာမော တထာဂတပ္ပဝေဒိတေ ဓမ္မဝိနယေ အဂာရသ္မာ အနဂာရိယံ ပဗ္ဗဇိတ္ဝာ သောတာပတ္တိဖလံ ဝာ သကဒာဂာမိဖလံ ဝာ အနာဂာမိဖလံ ဝာ အရဟတ္တဖလံ ဝာ သစ္ဆိကာတု’’န္တိ? ‘‘ဘဗ္ဗော, အာနန္ဒ, မာတုဂာမော တထာဂတပ္ပဝေဒိတေ ဓမ္မဝိနယေ အဂာရသ္မာ အနဂာရိယံ ပဗ္ဗဇိတ္ဝာ သောတာပတ္တိဖလမ္ပိ သကဒာဂာမိဖလမ္ပိ အနာဂာမိဖလမ္ပိ အရဟတ္တဖလမ္ပိ သစ္ဆိကာတု’’န္တိ။ ‘‘သစေ, ဘန္တေ, ဘဗ္ဗော မာတုဂာမော တထာဂတပ္ပဝေဒိတေ ဓမ္မဝိနယေ အဂာရသ္မာ အနဂာရိယံ ပဗ္ဗဇိတ္ဝာ သောတာပတ္တိဖလမ္ပိ။ပေ.။ အရဟတ္တဖလမ္ပိ သစ္ဆိကာတုံ, ဗဟုကာရာ, ဘန္တေ, မဟာပဇာပတီ ဂောတမီ ဘဂဝတော မာတုစ္ဆာ အာပာဒိကာ ပောသိကာ ခီရသ္သ ဒာယိကာ; ဘဂဝန္တံ ဇနေတ္တိယာ ကာလင္ကတာယ ထညံ ပာယေသိ။ သာဓု, ဘန္တေ, လဘေယ္ယ မာတုဂာမော တထာဂတပ္ပဝေဒိတေ ဓမ္မဝိနယေ အဂာရသ္မာ အနဂာရိယံ ပဗ္ဗဇ္ဇ’’န္တိ။

    Atha kho āyasmato ānandassa etadahosi – ‘‘na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjaṃ. Yaṃnūnāhaṃ aññenapi pariyāyena bhagavantaṃ yāceyyaṃ mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajja’’nti. Atha kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘bhabbo nu kho, bhante, mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaphalaṃ vā sacchikātu’’nti? ‘‘Bhabbo, ānanda, mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotāpattiphalampi sakadāgāmiphalampi anāgāmiphalampi arahattaphalampi sacchikātu’’nti. ‘‘Sace, bhante, bhabbo mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā sotāpattiphalampi…pe… arahattaphalampi sacchikātuṃ, bahukārā, bhante, mahāpajāpatī gotamī bhagavato mātucchā āpādikā posikā khīrassa dāyikā; bhagavantaṃ janettiyā kālaṅkatāya thaññaṃ pāyesi. Sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajja’’nti.

    ‘‘သစေ, အာနန္ဒ, မဟာပဇာပတီ ဂောတမီ အဋ္ဌ ဂရုဓမ္မေ ပဋိဂ္ဂဏ္ဟာတိ, သာဝသ္သာ ဟောတု ဥပသမ္ပဒာ –

    ‘‘Sace, ānanda, mahāpajāpatī gotamī aṭṭha garudhamme paṭiggaṇhāti, sāvassā hotu upasampadā –

    3 ‘‘ဝသ္သသတူပသမ္ပန္နာယ ဘိက္ခုနိယာ တဒဟူပသမ္ပန္နသ္သ ဘိက္ခုနော အဘိဝာဒနံ ပစ္စုဋ္ဌာနံ အဉ္ဇလိကမ္မံ သာမီစိကမ္မံ ကတ္တဗ္ဗံ။ အယမ္ပိ ဓမ္မော သက္ကတ္ဝာ ဂရုံ ကတ္ဝာ 4 မာနေတ္ဝာ ပူဇေတ္ဝာ ယာဝဇီဝံ အနတိက္ကမနီယော။

    5 ‘‘Vassasatūpasampannāya bhikkhuniyā tadahūpasampannassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kattabbaṃ. Ayampi dhammo sakkatvā garuṃ katvā 6 mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

    ‘‘န ဘိက္ခုနိယာ အဘိက္ခုကေ အာဝာသေ ဝသ္သံ ဥပဂန္တဗ္ဗံ။ အယမ္ပိ ဓမ္မော သက္ကတ္ဝာ ဂရုံ ကတ္ဝာ မာနေတ္ဝာ ပူဇေတ္ဝာ ယာဝဇီဝံ အနတိက္ကမနီယော။

    ‘‘Na bhikkhuniyā abhikkhuke āvāse vassaṃ upagantabbaṃ. Ayampi dhammo sakkatvā garuṃ katvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

    ‘‘အန္ဝဍ္ဎမာသံ ဘိက္ခုနိယာ ဘိက္ခုသင္ဃတော ဒ္ဝေ ဓမ္မာ ပစ္စာသီသိတဗ္ဗာ 7 – ဥပောသထပုစ္ဆကဉ္စ, ဩဝာဒူပသင္ကမနဉ္စ ။ အယမ္ပိ ဓမ္မော သက္ကတ္ဝာ ဂရုံ ကတ္ဝာ မာနေတ္ဝာ ပူဇေတ္ဝာ ယာဝဇီဝံ အနတိက္ကမနီယော။

    ‘‘Anvaḍḍhamāsaṃ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsīsitabbā 8 – uposathapucchakañca, ovādūpasaṅkamanañca . Ayampi dhammo sakkatvā garuṃ katvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

    ‘‘ဝသ္သံဝုဋ္ဌာယ ဘိက္ခုနိယာ ဥဘတောသင္ဃေ တီဟိ ဌာနေဟိ ပဝာရေတဗ္ဗံ – ဒိဋ္ဌေန ဝာ သုတေန ဝာ ပရိသင္ကာယ ဝာ။ အယမ္ပိ ဓမ္မော သက္ကတ္ဝာ ဂရုံ ကတ္ဝာ မာနေတ္ဝာ ပူဇေတ္ဝာ ယာဝဇီဝံ အနတိက္ကမနီယော။

    ‘‘Vassaṃvuṭṭhāya bhikkhuniyā ubhatosaṅghe tīhi ṭhānehi pavāretabbaṃ – diṭṭhena vā sutena vā parisaṅkāya vā. Ayampi dhammo sakkatvā garuṃ katvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

    ‘‘ဂရုဓမ္မံ အဇ္ဈာပန္နာယ ဘိက္ခုနိယာ ဥဘတောသင္ဃေ ပက္ခမာနတ္တံ စရိတဗ္ဗံ။ အယမ္ပိ ဓမ္မော သက္ကတ္ဝာ ဂရုံ ကတ္ဝာ မာနေတ္ဝာ ပူဇေတ္ဝာ ယာဝဇီဝံ အနတိက္ကမနီယော။

    ‘‘Garudhammaṃ ajjhāpannāya bhikkhuniyā ubhatosaṅghe pakkhamānattaṃ caritabbaṃ. Ayampi dhammo sakkatvā garuṃ katvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

    ‘‘ဒ္ဝေ ဝသ္သာနိ ဆသု ဓမ္မေသု သိက္ခိတသိက္ခာယ သိက္ခမာနာယ ဥဘတောသင္ဃေ ဥပသမ္ပဒာ ပရိယေသိတဗ္ဗာ။ အယမ္ပိ ဓမ္မော သက္ကတ္ဝာ ဂရုံ ကတ္ဝာ မာနေတ္ဝာ ပူဇေတ္ဝာ ယာဝဇီဝံ အနတိက္ကမနီယော။

    ‘‘Dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhatosaṅghe upasampadā pariyesitabbā. Ayampi dhammo sakkatvā garuṃ katvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

    ‘‘န ကေနစိ ပရိယာယေန ဘိက္ခုနိယာ ဘိက္ခု အက္ကောသိတဗ္ဗော ပရိဘာသိတဗ္ဗော။ အယမ္ပိ ဓမ္မော သက္ကတ္ဝာ ဂရုံ ကတ္ဝာ မာနေတ္ဝာ ပူဇေတ္ဝာ ယာဝဇီဝံ အနတိက္ကမနီယော။

    ‘‘Na kenaci pariyāyena bhikkhuniyā bhikkhu akkositabbo paribhāsitabbo. Ayampi dhammo sakkatvā garuṃ katvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

    ‘‘အဇ္ဇတဂ္ဂေ ဩဝဋော ဘိက္ခုနီနံ ဘိက္ခူသု ဝစနပထော, အနောဝဋော ဘိက္ခူနံ ဘိက္ခုနီသု ဝစနပထော။ အယမ္ပိ ဓမ္မော သက္ကတ္ဝာ ဂရုံ ကတ္ဝာ မာနေတ္ဝာ ပူဇေတ္ဝာ ယာဝဇီဝံ အနတိက္ကမနီယော။

    ‘‘Ajjatagge ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapatho, anovaṭo bhikkhūnaṃ bhikkhunīsu vacanapatho. Ayampi dhammo sakkatvā garuṃ katvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo.

    ‘‘သစေ, အာနန္ဒ, မဟာပဇာပတီ ဂောတမီ ဣမေ အဋ္ဌ ဂရုဓမ္မေ ပဋိဂ္ဂဏ္ဟာတိ, သာဝသ္သာ ဟောတု ဥပသမ္ပဒာ’’တိ။

    ‘‘Sace, ānanda, mahāpajāpatī gotamī ime aṭṭha garudhamme paṭiggaṇhāti, sāvassā hotu upasampadā’’ti.

    အထ ခော အာယသ္မာ အာနန္ဒော ဘဂဝတော သန္တိကေ ဣမေ အဋ္ဌ ဂရုဓမ္မေ ဥဂ္ဂဟေတ္ဝာ ယေန မဟာပဇာပတီ ဂောတမီ တေနုပသင္ကမိ; ဥပသင္ကမိတ္ဝာ မဟာပဇာပတိံ ဂောတမိံ ဧတဒဝောစ –

    Atha kho āyasmā ānando bhagavato santike ime aṭṭha garudhamme uggahetvā yena mahāpajāpatī gotamī tenupasaṅkami; upasaṅkamitvā mahāpajāpatiṃ gotamiṃ etadavoca –

    ‘‘သစေ ခော တ္ဝံ, ဂောတမိ, အဋ္ဌ ဂရုဓမ္မေ ပဋိဂ္ဂဏ္ဟေယ္ယာသိ, သာဝ တေ ဘဝိသ္သတိ ဥပသမ္ပဒာ –

    ‘‘Sace kho tvaṃ, gotami, aṭṭha garudhamme paṭiggaṇheyyāsi, sāva te bhavissati upasampadā –

    ‘‘ဝသ္သသတူပသမ္ပန္နာယ ဘိက္ခုနိယာ တဒဟူပသမ္ပန္နသ္သ ဘိက္ခုနော အဘိဝာဒနံ ပစ္စုဋ္ဌာနံ အဉ္ဇလိကမ္မံ သာမီစိကမ္မံ ကတ္တဗ္ဗံ။ အယမ္ပိ ဓမ္မော သက္ကတ္ဝာ ဂရုံ ကတ္ဝာ မာနေတ္ဝာ ပူဇေတ္ဝာ ယာဝဇီဝံ အနတိက္ကမနီယော။ပေ.။။

    ‘‘Vassasatūpasampannāya bhikkhuniyā tadahūpasampannassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kattabbaṃ. Ayampi dhammo sakkatvā garuṃ katvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo…pe….

    ‘‘အဇ္ဇတဂ္ဂေ ဩဝဋော ဘိက္ခုနီနံ ဘိက္ခူသု ဝစနပထော, အနောဝဋော ဘိက္ခူနံ ဘိက္ခုနီသု ဝစနပထော။ အယမ္ပိ ဓမ္မော သက္ကတ္ဝာ ဂရုံ ကတ္ဝာ မာနေတ္ဝာ ပူဇေတ္ဝာ ယာဝဇီဝံ အနတိက္ကမနီယော။ သစေ ခော တ္ဝံ, ဂောတမိ, ဣမေ အဋ္ဌ ဂရုဓမ္မေ ပဋိဂ္ဂဏ္ဟေယ္ယာသိ, သာဝ တေ ဘဝိသ္သတိ ဥပသမ္ပဒာ’’တိ။

    ‘‘Ajjatagge ovaṭo bhikkhunīnaṃ bhikkhūsu vacanapatho, anovaṭo bhikkhūnaṃ bhikkhunīsu vacanapatho. Ayampi dhammo sakkatvā garuṃ katvā mānetvā pūjetvā yāvajīvaṃ anatikkamanīyo. Sace kho tvaṃ, gotami, ime aṭṭha garudhamme paṭiggaṇheyyāsi, sāva te bhavissati upasampadā’’ti.

    ‘‘သေယ္ယထာပိ , ဘန္တေ အာနန္ဒ, ဣတ္ထီ ဝာ ပုရိသော ဝာ ဒဟရော ယုဝာ မဏ္ဍနကဇာတိကော 9 သီသံန္ဟာတော 10 ဥပ္ပလမာလံ ဝာ ဝသ္သိကမာလံ ဝာ အဓိမုတ္တကမာလံ 11 ဝာ လဘိတ္ဝာ ဥဘောဟိ ဟတ္ထေဟိ ပဋိဂ္ဂဟေတ္ဝာ ဥတ္တမင္ဂေ သိရသ္မိံ ပတိဋ္ဌာပေယ္ယ; ဧဝမေဝံ ခော အဟံ, ဘန္တေ အာနန္ဒ, ဣမေ အဋ္ဌ ဂရုဓမ္မေ ပဋိဂ္ဂဏ္ဟာမိ ယာဝဇီဝံ အနတိက္ကမနီယေ’’တိ။

    ‘‘Seyyathāpi , bhante ānanda, itthī vā puriso vā daharo yuvā maṇḍanakajātiko 12 sīsaṃnhāto 13 uppalamālaṃ vā vassikamālaṃ vā adhimuttakamālaṃ 14 vā labhitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiṃ patiṭṭhāpeyya; evamevaṃ kho ahaṃ, bhante ānanda, ime aṭṭha garudhamme paṭiggaṇhāmi yāvajīvaṃ anatikkamanīye’’ti.

    အထ ခော အာယသ္မာ အာနန္ဒော ယေန ဘဂဝာ တေနုပသင္ကမိ; ဥပသင္ကမိတ္ဝာ ဘဂဝန္တံ အဘိဝာဒေတ္ဝာ ဧကမန္တံ နိသီဒိ။ ဧကမန္တံ နိသိန္နော ခော အာယသ္မာ အာနန္ဒော ဘဂဝန္တံ ဧတဒဝောစ – ‘‘ပဋိဂ္ဂဟိတာ, ဘန္တေ, မဟာပဇာပတိယာ ဂောတမိယာ အဋ္ဌ ဂရုဓမ္မာ ယာဝဇီဝံ အနတိက္ကမနီယာ’’တိ။

    Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – ‘‘paṭiggahitā, bhante, mahāpajāpatiyā gotamiyā aṭṭha garudhammā yāvajīvaṃ anatikkamanīyā’’ti.

    ‘‘သစေ, အာနန္ဒ, နာလဘိသ္သ မာတုဂာမော တထာဂတပ္ပဝေဒိတေ ဓမ္မဝိနယေ အဂာရသ္မာ အနဂာရိယံ ပဗ္ဗဇ္ဇံ, စိရဋ္ဌိတိကံ, အာနန္ဒ, ဗ္ရဟ္မစရိယံ အဘဝိသ္သ, ဝသ္သသဟသ္သမေဝ သဒ္ဓမ္မော တိဋ္ဌေယ္ယ။ ယတော စ ခော, အာနန္ဒ, မာတုဂာမော တထာဂတပ္ပဝေဒိတေ ဓမ္မဝိနယေ အဂာရသ္မာ အနဂာရိယံ ပဗ္ဗဇိတော, န ဒာနိ, အာနန္ဒ, ဗ္ရဟ္မစရိယံ စိရဋ္ဌိတိကံ ဘဝိသ္သတိ။ ပဉ္စေဝ ဒာနိ, အာနန္ဒ, ဝသ္သသတာနိ သဒ္ဓမ္မော ဌသ္သတိ။

    ‘‘Sace, ānanda, nālabhissa mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajjaṃ, ciraṭṭhitikaṃ, ānanda, brahmacariyaṃ abhavissa, vassasahassameva saddhammo tiṭṭheyya. Yato ca kho, ānanda, mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajito, na dāni, ānanda, brahmacariyaṃ ciraṭṭhitikaṃ bhavissati. Pañceva dāni, ānanda, vassasatāni saddhammo ṭhassati.

    ‘‘သေယ္ယထာပိ, အာနန္ဒ, ယာနိ ကာနိစိ ကုလာနိ ဗဟုတ္ထိကာနိ 15 အပ္ပပုရိသကာနိ, တာနိ သုပ္ပဓံသိယာနိ ဟောန္တိ စောရေဟိ ကုမ္ဘတ္ထေနကေဟိ; ဧဝမေဝံ ခော, အာနန္ဒ, ယသ္မိံ ဓမ္မဝိနယေ လဘတိ မာတုဂာမော အဂာရသ္မာ အနဂာရိယံ ပဗ္ဗဇ္ဇံ, န တံ ဗ္ရဟ္မစရိယံ စိရဋ္ဌိတိကံ ဟောတိ။

    ‘‘Seyyathāpi, ānanda, yāni kānici kulāni bahutthikāni 16 appapurisakāni, tāni suppadhaṃsiyāni honti corehi kumbhatthenakehi; evamevaṃ kho, ānanda, yasmiṃ dhammavinaye labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ, na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti.

    ‘‘သေယ္ယထာပိ , အာနန္ဒ, သမ္ပန္နေ သာလိက္ခေတ္တေ သေတဋ္ဌိကာ နာမ ရောဂဇာတိ နိပတတိ, ဧဝံ တံ သာလိက္ခေတ္တံ န စိရဋ္ဌိတိကံ ဟောတိ; ဧဝမေဝံ ခော, အာနန္ဒ, ယသ္မိံ ဓမ္မဝိနယေ လဘတိ မာတုဂာမော အဂာရသ္မာ အနဂာရိယံ ပဗ္ဗဇ္ဇံ, န တံ ဗ္ရဟ္မစရိယံ စိရဋ္ဌိတိကံ ဟောတိ။

    ‘‘Seyyathāpi , ānanda, sampanne sālikkhette setaṭṭhikā nāma rogajāti nipatati, evaṃ taṃ sālikkhettaṃ na ciraṭṭhitikaṃ hoti; evamevaṃ kho, ānanda, yasmiṃ dhammavinaye labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ, na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti.

    ‘‘သေယ္ယထာပိ , အာနန္ဒ, သမ္ပန္နေ ဥစ္ဆုက္ခေတ္တေ မဉ္ဇိဋ္ဌိကာ 17 နာမ ရောဂဇာတိ နိပတတိ, ဧဝံ တံ ဥစ္ဆုက္ခေတ္တံ န စိရဋ္ဌိတိကံ ဟောတိ; ဧဝမေဝံ ခော, အာနန္ဒ, ယသ္မိံ ဓမ္မဝိနယေ လဘတိ မာတုဂာမော အဂာရသ္မာ အနဂာရိယံ ပဗ္ဗဇ္ဇံ, န တံ ဗ္ရဟ္မစရိယံ စိရဋ္ဌိတိကံ ဟောတိ။

    ‘‘Seyyathāpi , ānanda, sampanne ucchukkhette mañjiṭṭhikā 18 nāma rogajāti nipatati, evaṃ taṃ ucchukkhettaṃ na ciraṭṭhitikaṃ hoti; evamevaṃ kho, ānanda, yasmiṃ dhammavinaye labhati mātugāmo agārasmā anagāriyaṃ pabbajjaṃ, na taṃ brahmacariyaṃ ciraṭṭhitikaṃ hoti.

    ‘‘သေယ္ယထာပိ , အာနန္ဒ, ပုရိသော မဟတော တဠာကသ္သ ပဋိကစ္စေဝ 19 အာဠိံ ဗန္ဓေယ္ယ ယာဝဒေဝ ဥဒကသ္သ အနတိက္ကမနာယ; ဧဝမေဝံ ခော, အာနန္ဒ, မယာ ပဋိကစ္စေဝ ဘိက္ခုနီနံ အဋ္ဌ ဂရုဓမ္မာ ပညတ္တာ ယာဝဇီဝံ အနတိက္ကမနီယာ’’တိ။ ပဌမံ။

    ‘‘Seyyathāpi , ānanda, puriso mahato taḷākassa paṭikacceva 20 āḷiṃ bandheyya yāvadeva udakassa anatikkamanāya; evamevaṃ kho, ānanda, mayā paṭikacceva bhikkhunīnaṃ aṭṭha garudhammā paññattā yāvajīvaṃ anatikkamanīyā’’ti. Paṭhamaṃ.







    Footnotes:
    1. မဟာပဇာပတိ (သ္ယာ.) စူဠဝ. ၄၀၂
    2. mahāpajāpati (syā.) cūḷava. 402
    3. ပာစိ. ၁၄၉; စူဠဝ. ၄၀၃
    4. ဂရုကတ္ဝာ (သီ. သ္ယာ. ပီ.)
    5. pāci. 149; cūḷava. 403
    6. garukatvā (sī. syā. pī.)
    7. ပစ္စာသိံသိတဗ္ဗာ (သီ. သ္ယာ. ပီ.)
    8. paccāsiṃsitabbā (sī. syā. pī.)
    9. မဏ္ဍနကဇာတိယော (သီ. ပီ.)
    10. သီသံနဟာတော (သီ. ပီ.), သီသနဟာတော (သ္ယာ.)
    11. အတိမုတ္တကမာလံ (သီ.)
    12. maṇḍanakajātiyo (sī. pī.)
    13. sīsaṃnahāto (sī. pī.), sīsanahāto (syā.)
    14. atimuttakamālaṃ (sī.)
    15. ဗဟုကိတ္ထိကာနိ (သီ. ပီ.), ဗဟုဣတ္ထိကာနိ (သ္ယာ.)
    16. bahukitthikāni (sī. pī.), bahuitthikāni (syā.)
    17. မဉ္ဇေဋ္ဌိကာ (သီ. သ္ယာ.)
    18. mañjeṭṭhikā (sī. syā.)
    19. ပဋိဂစ္စေဝ (သီ. ပီ.)
    20. paṭigacceva (sī. pī.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / အင္ဂုတ္တရနိကာယ (အဋ္ဌကထာ) • Aṅguttaranikāya (aṭṭhakathā) / ၁. ဂောတမီသုတ္တဝဏ္ဏနာ • 1. Gotamīsuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / အင္ဂုတ္တရနိကာယ (ဋီကာ) • Aṅguttaranikāya (ṭīkā) / ၁-၃. ဂောတမီသုတ္တာဒိဝဏ္ဏနာ • 1-3. Gotamīsuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact