Library / Tipiṭaka / तिपिटक • Tipiṭaka / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā

    गोत्तेन अनुस्सावनानुजाननकथावण्णना

    Gottena anussāvanānujānanakathāvaṇṇanā

    १२२. ‘‘इत्थन्‍नामो इत्थन्‍नामस्स आयस्मतो’’ति नामकित्तनस्स अनुस्सावनाय आगतत्ता ‘‘नाहं उस्सहामि थेरस्स नामं गहेतु’’न्ति वुत्तं, ‘‘आयस्मतो पिप्पलिस्स उपसम्पदापेक्खो’’ति एवं नामं गहेतुं न उस्सहामीति अत्थो। ‘‘गोत्तेनपि अनुस्सावेतु’’न्ति वचनतो येन वोहारेन वोहरति, तेन वट्टतीति सिद्धं। ‘‘कोनामो ते उपज्झायो’’ति पुट्ठेनपि गोत्तमेव नामं कत्वा वत्तब्बन्ति सिद्धं होति, तस्मा चतुब्बिधेसु नामेसु येन केनचि नामेन अनुस्सावना कातब्बाति वदन्ति। एकस्स बहूनि नामानि होन्ति, तत्थ एकं नामं ञत्तिया, एकं अनुस्सावनाय कातुं न वट्टति, अत्थतो ब्यञ्‍जनतो च अभिन्‍नाहि अनुस्सावनाहि भवितब्बन्ति। किञ्‍चापि ‘‘इत्थन्‍नामो इत्थन्‍नामस्स आयस्मतो’’ति पाळियं ‘‘आयस्मतो’’ति पदं पच्छा वुत्तं, कम्मवाचापाळियं पन ‘‘अयं बुद्धरक्खितो आयस्मतो धम्मरक्खितस्सा’’ति पठमं लिखितन्ति तं उप्पटिपाटिया वुत्तन्ति न पच्‍चेतब्बं। पाळियञ्हि ‘‘इत्थन्‍नामो इत्थन्‍नामस्स आयस्मतो’’ति अत्थमत्तं दस्सितं, तस्मा पाळियं अवुत्तोपि ‘‘अयं बुद्धरक्खितो आयस्मतो धम्मरक्खितस्सा’’ति कम्मवाचापाळियं पयोगो दस्सितो। ‘‘न मे दिट्ठो इतो पुब्बे इच्‍चायस्मा सारिपुत्तो’’ति च ‘‘आयस्मा सारिपुत्तो अत्थकुसलो’’ति च पठमं ‘‘आयस्मा’’ति पयोगस्स दस्सनतोति वदन्ति। कत्थचि ‘‘आयस्मतो बुद्धरक्खितत्थेरस्सा’’ति वत्वा कत्थचि केवलं ‘‘बुद्धरक्खितस्सा’’ति सावेति, सावनं हापेतीति न वुच्‍चति नामस्स अहापितत्ताति एके। सचे कत्थचि ‘‘आयस्मतो बुद्धरक्खितस्सा’’ति वत्वा कत्थचि ‘‘बुद्धरअखतस्सायस्मतो’’ति सावेति, पाठानुरूपत्ता खेत्तमेव ओतिण्णन्तिपि एके। ब्यञ्‍जनभेदप्पसङ्गतो अनुस्सावनानं तं न वट्टतीति वदन्ति। सचे पन सब्बट्ठानेपि एतेनेव पकारेन वदति, वट्टति।

    122. ‘‘Itthannāmo itthannāmassa āyasmato’’ti nāmakittanassa anussāvanāya āgatattā ‘‘nāhaṃ ussahāmi therassa nāmaṃ gahetu’’nti vuttaṃ, ‘‘āyasmato pippalissa upasampadāpekkho’’ti evaṃ nāmaṃ gahetuṃ na ussahāmīti attho. ‘‘Gottenapi anussāvetu’’nti vacanato yena vohārena voharati, tena vaṭṭatīti siddhaṃ. ‘‘Konāmo te upajjhāyo’’ti puṭṭhenapi gottameva nāmaṃ katvā vattabbanti siddhaṃ hoti, tasmā catubbidhesu nāmesu yena kenaci nāmena anussāvanā kātabbāti vadanti. Ekassa bahūni nāmāni honti, tattha ekaṃ nāmaṃ ñattiyā, ekaṃ anussāvanāya kātuṃ na vaṭṭati, atthato byañjanato ca abhinnāhi anussāvanāhi bhavitabbanti. Kiñcāpi ‘‘itthannāmo itthannāmassa āyasmato’’ti pāḷiyaṃ ‘‘āyasmato’’ti padaṃ pacchā vuttaṃ, kammavācāpāḷiyaṃ pana ‘‘ayaṃ buddharakkhito āyasmato dhammarakkhitassā’’ti paṭhamaṃ likhitanti taṃ uppaṭipāṭiyā vuttanti na paccetabbaṃ. Pāḷiyañhi ‘‘itthannāmo itthannāmassa āyasmato’’ti atthamattaṃ dassitaṃ, tasmā pāḷiyaṃ avuttopi ‘‘ayaṃ buddharakkhito āyasmato dhammarakkhitassā’’ti kammavācāpāḷiyaṃ payogo dassito. ‘‘Na me diṭṭho ito pubbe iccāyasmā sāriputto’’ti ca ‘‘āyasmā sāriputto atthakusalo’’ti ca paṭhamaṃ ‘‘āyasmā’’ti payogassa dassanatoti vadanti. Katthaci ‘‘āyasmato buddharakkhitattherassā’’ti vatvā katthaci kevalaṃ ‘‘buddharakkhitassā’’ti sāveti, sāvanaṃ hāpetīti na vuccati nāmassa ahāpitattāti eke. Sace katthaci ‘‘āyasmato buddharakkhitassā’’ti vatvā katthaci ‘‘buddharaakhatassāyasmato’’ti sāveti, pāṭhānurūpattā khettameva otiṇṇantipi eke. Byañjanabhedappasaṅgato anussāvanānaṃ taṃ na vaṭṭatīti vadanti. Sace pana sabbaṭṭhānepi eteneva pakārena vadati, vaṭṭati.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / ६०. गोत्तेन अनुस्सावनानुजानना • 60. Gottena anussāvanānujānanā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / गमिकादिनिस्सयवत्थुकथा • Gamikādinissayavatthukathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / गमिकादिनिस्सयवत्थुकथावण्णना • Gamikādinissayavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / गमिकादिनिस्सयवत्थुकथावण्णना • Gamikādinissayavatthukathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi / ५९. गमिकादिनिस्सयवत्थुकथा • 59. Gamikādinissayavatthukathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact