Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၇. ဟာလိဒ္ဒိကာနိသုတ္တံ

    7. Hāliddikānisuttaṃ

    ၁၃၀. ဧကံ သမယံ အာယသ္မာ မဟာကစ္စာနော အဝန္တီသု ဝိဟရတိ ကုရရဃရေ 1 ပပာတေ 2 ပဗ္ဗတေ။ အထ ခော ဟာလိဒ္ဒိကာနိ 3 ဂဟပတိ ယေနာယသ္မာ မဟာကစ္စာနော တေနုပသင္ကမိ။ပေ.။ ဧကမန္တံ နိသိန္နော ခော ဟာလိဒ္ဒိကာနိ ဂဟပတိ အာယသ္မန္တံ မဟာကစ္စာနံ ဧတဒဝောစ – ‘‘ဝုတ္တမိဒံ, ဘန္တေ, ဘဂဝတာ – ‘ဓာတုနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဖသ္သနာနတ္တံ; ဖသ္သနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဝေဒနာနာနတ္တ’န္တိ။ ကထံ နု ခော, ဘန္တေ, ဓာတုနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဖသ္သနာနတ္တံ; ဖသ္သနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဝေဒနာနာနတ္တ’’န္တိ? ‘‘ဣဓ, ဂဟပတိ, ဘိက္ခု စက္ခုနာ ရူပံ ဒိသ္ဝာ ‘မနာပံ ဣတ္ထေတ’န္တိ ပဇာနာတိ စက္ခုဝိညာဏံ သုခဝေဒနိယဉ္စ 4။ ဖသ္သံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သုခာ ဝေဒနာ။ စက္ခုနာ ခော ပနေဝ 5 ရူပံ ဒိသ္ဝာ ‘အမနာပံ ဣတ္ထေတ’န္တိ ပဇာနာတိ စက္ခုဝိညာဏံ ဒုက္ခဝေဒနိယဉ္စ။ ဖသ္သံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဒုက္ခာ ဝေဒနာ။ စက္ခုနာ ခော ပနေဝ ရူပံ ဒိသ္ဝာ ‘ဥပေက္ခာဋ္ဌာနိယံ 6 ဣတ္ထေတ’န္တိ ပဇာနာတိ စက္ခုဝိညာဏံ အဒုက္ခမသုခဝေဒနိယဉ္စ။ ဖသ္သံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ အဒုက္ခမသုခာ ဝေဒနာ။

    130. Ekaṃ samayaṃ āyasmā mahākaccāno avantīsu viharati kuraraghare 7 papāte 8 pabbate. Atha kho hāliddikāni 9 gahapati yenāyasmā mahākaccāno tenupasaṅkami…pe… ekamantaṃ nisinno kho hāliddikāni gahapati āyasmantaṃ mahākaccānaṃ etadavoca – ‘‘vuttamidaṃ, bhante, bhagavatā – ‘dhātunānattaṃ paṭicca uppajjati phassanānattaṃ; phassanānattaṃ paṭicca uppajjati vedanānānatta’nti. Kathaṃ nu kho, bhante, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ; phassanānattaṃ paṭicca uppajjati vedanānānatta’’nti? ‘‘Idha, gahapati, bhikkhu cakkhunā rūpaṃ disvā ‘manāpaṃ ittheta’nti pajānāti cakkhuviññāṇaṃ sukhavedaniyañca 10. Phassaṃ paṭicca uppajjati sukhā vedanā. Cakkhunā kho paneva 11 rūpaṃ disvā ‘amanāpaṃ ittheta’nti pajānāti cakkhuviññāṇaṃ dukkhavedaniyañca. Phassaṃ paṭicca uppajjati dukkhā vedanā. Cakkhunā kho paneva rūpaṃ disvā ‘upekkhāṭṭhāniyaṃ 12 ittheta’nti pajānāti cakkhuviññāṇaṃ adukkhamasukhavedaniyañca. Phassaṃ paṭicca uppajjati adukkhamasukhā vedanā.

    ‘‘ပုန စပရံ, ဂဟပတိ, ဘိက္ခု သောတေန သဒ္ဒံ သုတ္ဝာ။ပေ.။ ဃာနေန ဂန္ဓံ ဃာယိတ္ဝာ။ပေ.။ ဇိဝ္ဟာယ ရသံ သာယိတ္ဝာ။ပေ.။ ကာယေန ဖောဋ္ဌဗ္ဗံ ဖုသိတ္ဝာ။ပေ.။ မနသာ ဓမ္မံ ဝိညာယ ‘မနာပံ ဣတ္ထေတ’န္တိ ပဇာနာတိ မနောဝိညာဏံ သုခဝေဒနိယဉ္စ ။ ဖသ္သံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သုခာ ဝေဒနာ။ မနသာ ခော ပနေဝ ဓမ္မံ ဝိညာယ ‘အမနာပံ ဣတ္ထေတ’န္တိ ပဇာနာတိ မနောဝိညာဏံ ဒုက္ခဝေဒနိယဉ္စ။ ဖသ္သံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဒုက္ခာ ဝေဒနာ။ မနသာ ခော ပနေဝ ဓမ္မံ ဝိညာယ ‘ဥပေက္ခာဋ္ဌာနိယံ ဣတ္ထေတ’န္တိ ပဇာနာတိ မနောဝိညာဏံ အဒုက္ခမသုခဝေဒနိယဉ္စ။ ဖသ္သံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ အဒုက္ခမသုခာ ဝေဒနာ။ ဧဝံ ခော, ဂဟပတိ, ဓာတုနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဖသ္သနာနတ္တံ; ဖသ္သနာနတ္တံ ပဋိစ္စ ဥပ္ပဇ္ဇတိ ဝေဒနာနာနတ္တ’’န္တိ။ သတ္တမံ။

    ‘‘Puna caparaṃ, gahapati, bhikkhu sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya ‘manāpaṃ ittheta’nti pajānāti manoviññāṇaṃ sukhavedaniyañca . Phassaṃ paṭicca uppajjati sukhā vedanā. Manasā kho paneva dhammaṃ viññāya ‘amanāpaṃ ittheta’nti pajānāti manoviññāṇaṃ dukkhavedaniyañca. Phassaṃ paṭicca uppajjati dukkhā vedanā. Manasā kho paneva dhammaṃ viññāya ‘upekkhāṭṭhāniyaṃ ittheta’nti pajānāti manoviññāṇaṃ adukkhamasukhavedaniyañca. Phassaṃ paṭicca uppajjati adukkhamasukhā vedanā. Evaṃ kho, gahapati, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ; phassanānattaṃ paṭicca uppajjati vedanānānatta’’nti. Sattamaṃ.







    Footnotes:
    1. ကုလဃရေ (သ္ယာ. က.)
    2. ပဝတ္တေ (သီ. ပီ.), သမ္ပဝတ္တေ (သ္ယာ. ကံ. က.) ဧတ္ထေဝ အဋ္ဌမပိဋ္ဌေပိ
    3. ဟာလိဒ္ဒကာနိ (သီ. သ္ယာ. ကံ.)
    4. သုခဝေဒနိယံ, သုခဝေဒနိယံ (သီ. ပီ.), သုခဝေဒနိယဉ္စ, သုခဝေဒနိယံ (သ္ယာ. ကံ. က.) ဧဝံ ‘‘ဒုက္ခဝေဒနိယဉ္စ အဒုက္ခမသုခဝေဒနိယဉ္စာ’’တိ ပဒေသုပိ။ အဋ္ဌကထာဋီကာ ဩလောကေတဗ္ဗာ
    5. ပနေဝံ (သ္ယာ. ကံ. က.)
    6. ဥပေက္ခာဝေဒနိယံ (က.)
    7. kulaghare (syā. ka.)
    8. pavatte (sī. pī.), sampavatte (syā. kaṃ. ka.) ettheva aṭṭhamapiṭṭhepi
    9. hāliddakāni (sī. syā. kaṃ.)
    10. sukhavedaniyaṃ, sukhavedaniyaṃ (sī. pī.), sukhavedaniyañca, sukhavedaniyaṃ (syā. kaṃ. ka.) evaṃ ‘‘dukkhavedaniyañca adukkhamasukhavedaniyañcā’’ti padesupi. aṭṭhakathāṭīkā oloketabbā
    11. panevaṃ (syā. kaṃ. ka.)
    12. upekkhāvedaniyaṃ (ka.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၇-၈. ဟာလိဒ္ဒိကာနိသုတ္တာဒိဝဏ္ဏနာ • 7-8. Hāliddikānisuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၇-၈. ဟာလိဒ္ဒိကာနိသုတ္တာဒိဝဏ္ဏနာ • 7-8. Hāliddikānisuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact