Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၂. ဒုတိယဝဂ္ဂော

    2. Dutiyavaggo

    ၁. ဣစ္ဆာနင္ဂလသုတ္တံ

    1. Icchānaṅgalasuttaṃ

    ၉၈၇. ဧကံ သမယံ ဘဂဝာ ဣစ္ဆာနင္ဂလေ ဝိဟရတိ ဣစ္ဆာနင္ဂလဝနသဏ္ဍေ။ တတ္ရ ခော ဘဂဝာ ဘိက္ခူ အာမန္တေသိ – ‘‘ဣစ္ဆာမဟံ, ဘိက္ခဝေ, တေမာသံ ပဋိသလ္လီယိတုံ။ နာမ္ဟိ ကေနစိ ဥပသင္ကမိတဗ္ဗော, အညတ္ရ ဧကေန ပိဏ္ဍပာတနီဟာရကေနာ’’တိ။ ‘‘ဧဝံ, ဘန္တေ’’တိ ခော တေ ဘိက္ခူ ဘဂဝတော ပဋိသ္သုတ္ဝာ နာသ္သုဓ ကောစိ ဘဂဝန္တံ ဥပသင္ကမတိ, အညတ္ရ ဧကေန ပိဏ္ဍပာတနီဟာရကေန။

    987. Ekaṃ samayaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Tatra kho bhagavā bhikkhū āmantesi – ‘‘icchāmahaṃ, bhikkhave, temāsaṃ paṭisallīyituṃ. Nāmhi kenaci upasaṅkamitabbo, aññatra ekena piṇḍapātanīhārakenā’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paṭissutvā nāssudha koci bhagavantaṃ upasaṅkamati, aññatra ekena piṇḍapātanīhārakena.

    အထ ခော ဘဂဝာ တသ္သ တေမာသသ္သ အစ္စယေန ပဋိသလ္လာနာ ဝုဋ္ဌိတော ဘိက္ခူ အာမန္တေသိ – ‘‘သစေ ခော, ဘိက္ခဝေ, အညတိတ္ထိယာ ပရိဗ္ဗာဇကာ ဧဝံ ပုစ္ဆေယ္ယုံ – ‘ကတမေနာဝုသော, ဝိဟာရေန သမဏော ဂောတမော ဝသ္သာဝာသံ ဗဟုလံ ဝိဟာသီ’တိ, ဧဝံ ပုဋ္ဌာ တုမ္ဟေ, ဘိက္ခဝေ, တေသံ အညတိတ္ထိယာနံ ပရိဗ္ဗာဇကာနံ ဧဝံ ဗ္ယာကရေယ္ယာထ – ‘အာနာပာနသ္သတိသမာဓိနာ ခော, အာဝုသော, ဘဂဝာ ဝသ္သာဝာသံ ဗဟုလံ ဝိဟာသီ’တိ။ ဣဓာဟံ, ဘိက္ခဝေ, သတော အသ္သသာမိ, သတော ပသ္သသာမိ။ ဒီဃံ အသ္သသန္တော ‘ဒီဃံ အသ္သသာမီ’တိ ပဇာနာမိ, ဒီဃံ ပသ္သသန္တော ‘ဒီဃံ ပသ္သသာမီ’တိ ပဇာနာမိ; ရသ္သံ အသ္သသန္တော ‘ရသ္သံ အသ္သသာမီ’တိ ပဇာနာမိ, ရသ္သံ ပသ္သသန္တော ‘ရသ္သံ ပသ္သသာမီ’တိ ပဇာနာမိ; ‘သဗ္ဗကာယပ္ပဋိသံဝေဒီ အသ္သသိသ္သာမီ’တိ ပဇာနာမိ။ပေ.။ ‘ပဋိနိသ္သဂ္ဂာနုပသ္သီ အသ္သသိသ္သာမီ’တိ ပဇာနာမိ, ‘ပဋိနိသ္သဂ္ဂာနုပသ္သီ ပသ္သသိသ္သာမီ’တိ ပဇာနာမိ’’။

    Atha kho bhagavā tassa temāsassa accayena paṭisallānā vuṭṭhito bhikkhū āmantesi – ‘‘sace kho, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ – ‘katamenāvuso, vihārena samaṇo gotamo vassāvāsaṃ bahulaṃ vihāsī’ti, evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha – ‘ānāpānassatisamādhinā kho, āvuso, bhagavā vassāvāsaṃ bahulaṃ vihāsī’ti. Idhāhaṃ, bhikkhave, sato assasāmi, sato passasāmi. Dīghaṃ assasanto ‘dīghaṃ assasāmī’ti pajānāmi, dīghaṃ passasanto ‘dīghaṃ passasāmī’ti pajānāmi; rassaṃ assasanto ‘rassaṃ assasāmī’ti pajānāmi, rassaṃ passasanto ‘rassaṃ passasāmī’ti pajānāmi; ‘sabbakāyappaṭisaṃvedī assasissāmī’ti pajānāmi…pe… ‘paṭinissaggānupassī assasissāmī’ti pajānāmi, ‘paṭinissaggānupassī passasissāmī’ti pajānāmi’’.

    ‘‘ယဉ္ဟိ တံ, ဘိက္ခဝေ, သမ္မာ ဝဒမာနော ဝဒေယ္ယ – ‘အရိယဝိဟာရော’ ဣတိပိ, ‘ဗ္ရဟ္မဝိဟာရော’ ဣတိပိ, ‘တထာဂတဝိဟာရော’ ဣတိပိ။ အာနာပာနသ္သတိသမာဓိံ သမ္မာ ဝဒမာနော ဝဒေယ္ယ – ‘အရိယဝိဟာရော’ ဣတိပိ, ‘ဗ္ရဟ္မဝိဟာရော’ ဣတိပိ, ‘တထာဂတဝိဟာရော’ ဣတိပိ။ ယေ တေ, ဘိက္ခဝေ, ဘိက္ခူ သေခာ အပ္ပတ္တမာနသာ အနုတ္တရံ ယောဂက္ခေမံ ပတ္ထယမာနာ ဝိဟရန္တိ တေသံ အာနာပာနသ္သတိသမာဓိ ဘာဝိတော ဗဟုလီကတော အာသဝာနံ ခယာယ သံဝတ္တတိ။ ယေ စ ခော တေ, ဘိက္ခဝေ, ဘိက္ခူ အရဟန္တော ခီဏာသဝာ ဝုသိတဝန္တော ကတကရဏီယာ ဩဟိတဘာရာ အနုပ္ပတ္တသဒတ္ထာ ပရိက္ခီဏဘဝသံယောဇနာ သမ္မဒညာ ဝိမုတ္တာ တေသံ အာနာပာနသ္သတိသမာဓိ ဘာဝိတော ဗဟုလီကတော ဒိဋ္ဌဓမ္မသုခဝိဟာရာယ စေဝ သံဝတ္တတိ သတိသမ္ပဇညာယ စ။

    ‘‘Yañhi taṃ, bhikkhave, sammā vadamāno vadeyya – ‘ariyavihāro’ itipi, ‘brahmavihāro’ itipi, ‘tathāgatavihāro’ itipi. Ānāpānassatisamādhiṃ sammā vadamāno vadeyya – ‘ariyavihāro’ itipi, ‘brahmavihāro’ itipi, ‘tathāgatavihāro’ itipi. Ye te, bhikkhave, bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti tesaṃ ānāpānassatisamādhi bhāvito bahulīkato āsavānaṃ khayāya saṃvattati. Ye ca kho te, bhikkhave, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā tesaṃ ānāpānassatisamādhi bhāvito bahulīkato diṭṭhadhammasukhavihārāya ceva saṃvattati satisampajaññāya ca.

    ‘‘ယဉ္ဟိ တံ, ဘိက္ခဝေ, သမ္မာ ဝဒမာနော ဝဒေယ္ယ – ‘အရိယဝိဟာရော’ ဣတိပိ, ‘ဗ္ရဟ္မဝိဟာရော’ ဣတိပိ, ‘တထာဂတဝိဟာရော’ ဣတိပိ။ အာနာပာနသ္သတိသမာဓိံ သမ္မာ ဝဒမာနော ဝဒေယ္ယ – ‘အရိယဝိဟာရော’ ဣတိပိ, ‘ဗ္ရဟ္မဝိဟာရော’ ဣတိပိ, ‘တထာဂတဝိဟာရော’ ဣတိပီ’’တိ။ ပဌမံ။

    ‘‘Yañhi taṃ, bhikkhave, sammā vadamāno vadeyya – ‘ariyavihāro’ itipi, ‘brahmavihāro’ itipi, ‘tathāgatavihāro’ itipi. Ānāpānassatisamādhiṃ sammā vadamāno vadeyya – ‘ariyavihāro’ itipi, ‘brahmavihāro’ itipi, ‘tathāgatavihāro’ itipī’’ti. Paṭhamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၁-၂. ဣစ္ဆာနင္ဂလသုတ္တာဒိဝဏ္ဏနာ • 1-2. Icchānaṅgalasuttādivaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၁-၂. ဣစ္ဆာနင္ဂလသုတ္တာဒိဝဏ္ဏနာ • 1-2. Icchānaṅgalasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact