Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ • Saṃyuttanikāya

    ၉. ဣဒ္ဓာဒိဒေသနာသုတ္တံ

    9. Iddhādidesanāsuttaṃ

    ၈၃၁. ‘‘ဣဒ္ဓိံ ဝော, ဘိက္ခဝေ, ဒေသေသ္သာမိ ဣဒ္ဓိပာဒဉ္စ ဣဒ္ဓိပာဒဘာဝနဉ္စ ဣဒ္ဓိပာဒဘာဝနာဂာမိနိဉ္စ ပဋိပဒံ။ တံ သုဏာထ။

    831. ‘‘Iddhiṃ vo, bhikkhave, desessāmi iddhipādañca iddhipādabhāvanañca iddhipādabhāvanāgāminiñca paṭipadaṃ. Taṃ suṇātha.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, ဣဒ္ဓိ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု အနေကဝိဟိတံ ဣဒ္ဓိဝိဓံ ပစ္စနုဘောတိ – ဧကောပိ ဟုတ္ဝာ ဗဟုဓာ ဟောတိ, ဗဟုဓာပိ ဟုတ္ဝာ ဧကော ဟောတိ။ပေ.။ ယာဝ ဗ္ရဟ္မလောကာပိ ကာယေန ဝသံ ဝတ္တေတိ – အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ဣဒ္ဓိ။

    ‘‘Katamā ca, bhikkhave, iddhi? Idha, bhikkhave, bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti – ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti…pe… yāva brahmalokāpi kāyena vasaṃ vatteti – ayaṃ vuccati, bhikkhave, iddhi.

    ‘‘ကတမော စ, ဘိက္ခဝေ, ဣဒ္ဓိပာဒော? ယော သော, ဘိက္ခဝေ, မဂ္ဂော ယာ ပဋိပဒာ ဣဒ္ဓိလာဘာယ ဣဒ္ဓိပဋိလာဘာယ သံဝတ္တတိ – အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ဣဒ္ဓိပာဒော။

    ‘‘Katamo ca, bhikkhave, iddhipādo? Yo so, bhikkhave, maggo yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṃvattati – ayaṃ vuccati, bhikkhave, iddhipādo.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, ဣဒ္ဓိပာဒဘာဝနာ? ဣဓ, ဘိက္ခဝေ, ဘိက္ခု ဆန္ဒသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ, ဝီရိယသမာဓိ။ပေ.။ စိတ္တသမာဓိ ။ပေ.။ ဝီမံသာသမာဓိပ္ပဓာနသင္ခာရသမန္နာဂတံ ဣဒ္ဓိပာဒံ ဘာဝေတိ – အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ဣဒ္ဓိပာဒဘာဝနာ။

    ‘‘Katamā ca, bhikkhave, iddhipādabhāvanā? Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi…pe… cittasamādhi …pe… vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti – ayaṃ vuccati, bhikkhave, iddhipādabhāvanā.

    ‘‘ကတမာ စ, ဘိက္ခဝေ, ဣဒ္ဓိပာဒဘာဝနာဂာမိနီ ပဋိပဒာ? အယမေဝ အရိယော အဋ္ဌင္ဂိကော မဂ္ဂော, သေယ္ယထိဒံ – သမ္မာဒိဋ္ဌိ, သမ္မာသင္ကပ္ပော, သမ္မာဝာစာ, သမ္မာကမ္မန္တော, သမ္မာအာဇီဝော, သမ္မာဝာယာမော, သမ္မာသတိ, သမ္မာသမာဓိ – အယံ ဝုစ္စတိ, ဘိက္ခဝေ, ဣဒ္ဓိပာဒဘာဝနာဂာမိနီ ပဋိပဒာ’’တိ။ နဝမံ။

    ‘‘Katamā ca, bhikkhave, iddhipādabhāvanāgāminī paṭipadā? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi – ayaṃ vuccati, bhikkhave, iddhipādabhāvanāgāminī paṭipadā’’ti. Navamaṃ.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၉. ဣဒ္ဓာဒိဒေသနာသုတ္တဝဏ္ဏနာ • 9. Iddhādidesanāsuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā) / ၉. ဣဒ္ဓာဒိဒေသနာသုတ္တဝဏ္ဏနာ • 9. Iddhādidesanāsuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact