Library / Tipiṭaka / तिपिटक • Tipiṭaka / कथावत्थुपाळि • Kathāvatthupāḷi

    २१. एकवीसतिमवग्गो

    21. Ekavīsatimavaggo

    (२०३) ४. इद्धिकथा

    (203) 4. Iddhikathā

    ८८३. अत्थि अधिप्पायइद्धि बुद्धानं वा सावकानं वाति? आमन्ता। ‘‘निच्‍चपण्णा रुक्खा होन्तू’’ति – अत्थि अधिप्पायइद्धि बुद्धानं वा सावकानं वाति? न हेवं वत्तब्बे…पे॰… निच्‍चपुप्फा रुक्खा होन्तु…पे॰… निच्‍चफलिका रुक्खा होन्तु… निच्‍चं जुण्हं होतु… निच्‍चं खेमं होतु… निच्‍चं सुभिक्खं होतु… ‘‘निच्‍चं सुवत्थि 1 होतू’’ति – अत्थि अधिप्पायइद्धि बुद्धानं वा सावकानं वाति? न हेवं वत्तब्बे…पे॰…।

    883. Atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Āmantā. ‘‘Niccapaṇṇā rukkhā hontū’’ti – atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Na hevaṃ vattabbe…pe… niccapupphā rukkhā hontu…pe… niccaphalikā rukkhā hontu… niccaṃ juṇhaṃ hotu… niccaṃ khemaṃ hotu… niccaṃ subhikkhaṃ hotu… ‘‘niccaṃ suvatthi 2 hotū’’ti – atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Na hevaṃ vattabbe…pe….

    अत्थि अधिप्पायइद्धि बुद्धानं वा सावकानं वाति? आमन्ता । ‘‘उप्पन्‍नो फस्सो मा निरुज्झी’’ति – अत्थि अधिप्पायइद्धि बुद्धानं वा सावकानं वाति? न हेवं वत्तब्बे…पे॰…।

    Atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Āmantā . ‘‘Uppanno phasso mā nirujjhī’’ti – atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Na hevaṃ vattabbe…pe….

    उप्पन्‍ना वेदना…पे॰… सञ्‍ञा… चेतना… चित्तं… सद्धा… वीरियं… सति… समाधि…पे॰… पञ्‍ञा मा निरुज्झीति – अत्थि अधिप्पायइद्धि बुद्धानं वा सावकानं वाति? न हेवं वत्तब्बे…पे॰…।

    Uppannā vedanā…pe… saññā… cetanā… cittaṃ… saddhā… vīriyaṃ… sati… samādhi…pe… paññā mā nirujjhīti – atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Na hevaṃ vattabbe…pe….

    अत्थि अधिप्पायइद्धि बुद्धानं वा सावकानं वाति? आमन्ता। ‘‘रूपं निच्‍चं होतू’’ति – अत्थि अधिप्पायइद्धि… वेदना…पे॰… सञ्‍ञा…पे॰… सङ्खारा…पे॰… ‘‘विञ्‍ञाणं निच्‍चं होतू’’ति – अत्थि अधिप्पायइद्धि बुद्धानं वा सावकानं वाति? न हेवं वत्तब्बे…पे॰…।

    Atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Āmantā. ‘‘Rūpaṃ niccaṃ hotū’’ti – atthi adhippāyaiddhi… vedanā…pe… saññā…pe… saṅkhārā…pe… ‘‘viññāṇaṃ niccaṃ hotū’’ti – atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Na hevaṃ vattabbe…pe….

    अत्थि अधिप्पायइद्धि बुद्धानं वा सावकानं वाति? आमन्ता। ‘‘जातिधम्मा सत्ता मा जायिंसू’’ति अत्थि…पे॰… ‘‘जराधम्मा सत्ता मा जीरिंसू’’ति…पे॰… ‘‘ब्याधिधम्मा सत्ता मा ब्याधियिंसू’’ति…पे॰… ‘‘मरणधम्मा सत्ता मा मीयिंसू’’ति – अत्थि अधिप्पायइद्धि बुद्धानं वा सावकानं वाति? न हेवं वत्तब्बे…पे॰…।

    Atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Āmantā. ‘‘Jātidhammā sattā mā jāyiṃsū’’ti atthi…pe… ‘‘jarādhammā sattā mā jīriṃsū’’ti…pe… ‘‘byādhidhammā sattā mā byādhiyiṃsū’’ti…pe… ‘‘maraṇadhammā sattā mā mīyiṃsū’’ti – atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Na hevaṃ vattabbe…pe….

    ८८४. न वत्तब्बं – ‘‘अत्थि अधिप्पायइद्धि बुद्धानं वा सावकानं वा’’ति? आमन्ता । ननु आयस्मा पिलिन्दवच्छो रञ्‍ञो मागधस्स सेनियस्स बिम्बिसारस्स पासादं ‘‘सुवण्ण’’न्त्वेव अधिमुच्‍चि, सुवण्णो च पन आसीति 3? आमन्ता। हञ्‍चि आयस्मा पिलिन्दवच्छो रञ्‍ञो मागधस्स सेनियस्स बिम्बिसारस्स पासादं सुवण्णन्त्वेव अधिमुच्‍चि, सुवण्णो च पन आसि, तेन वत रे वत्तब्बे – ‘‘अत्थि अधिप्पायइद्धि बुद्धानं वा सावकानं वा’’ति।

    884. Na vattabbaṃ – ‘‘atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vā’’ti? Āmantā . Nanu āyasmā pilindavaccho rañño māgadhassa seniyassa bimbisārassa pāsādaṃ ‘‘suvaṇṇa’’ntveva adhimucci, suvaṇṇo ca pana āsīti 4? Āmantā. Hañci āyasmā pilindavaccho rañño māgadhassa seniyassa bimbisārassa pāsādaṃ suvaṇṇantveva adhimucci, suvaṇṇo ca pana āsi, tena vata re vattabbe – ‘‘atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vā’’ti.

    इद्धिकथा निट्ठिता।

    Iddhikathā niṭṭhitā.







    Footnotes:
    1. सुवुट्ठिकं (स्या॰)
    2. suvuṭṭhikaṃ (syā.)
    3. पारा॰ ६२१; महाव॰ २७१
    4. pārā. 621; mahāva. 271



    Related texts:



    अट्ठकथा • Aṭṭhakathā / अभिधम्मपिटक (अट्ठकथा) • Abhidhammapiṭaka (aṭṭhakathā) / पञ्चपकरण-अट्ठकथा • Pañcapakaraṇa-aṭṭhakathā / ४. इद्धिकथावण्णना • 4. Iddhikathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-मूलटीका • Pañcapakaraṇa-mūlaṭīkā / ४. इद्धिकथावण्णना • 4. Iddhikathāvaṇṇanā

    टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / पञ्चपकरण-अनुटीका • Pañcapakaraṇa-anuṭīkā / ४. इद्धिकथावण्णना • 4. Iddhikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact